ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [368]    Athakho    devadatto    yena    ajātasattu   kumāro
tenupasaṅkami    upasaṅkamitvā   ajātasattuṃ   kumāraṃ   etadavoca   purise
mahārāja   āṇāpehi   ye   samaṇaṃ  gotamaṃ  jīvitā  voropessantīti .
Athakho    ajātasattu    kumāro    manusse   āṇāpesi   yathā   bhaṇe
ayyo   devadatto   āha  tathā  karothāti  1-  .  athakho  devadatto
ekaṃ    purisaṃ    āṇāpesi   gacchāvuso   amukasmiṃ   okāse   samaṇo
gotamo   viharati   taṃ  jīvitā  voropetvā  iminā  maggena  āgacchāti
tasmiṃ   magge   dve   purise   ṭhapesi   yo   iminā  maggena  eko
puriso    āgacchati    taṃ    jīvitā    voropetvā   iminā   maggena
āgacchathāti   tasmiṃ   magge   cattāro   purise   ṭhapesi   ye  iminā
@Footnote: 1 Ma. kareyyāthāti.
Maggena   dve   purisā   āgacchanti  te  jīvitā  voropetvā  iminā
maggena    āgacchathāti   tasmiṃ   magge   aṭṭha   purise   ṭhapesi   ye
iminā    maggena    cattāro    purisā    āgacchanti    te   jīvitā
voropetvā   iminā   maggena   āgacchathāti   tasmiṃ   magge   soḷasa
purise    ṭhapesi   ye   iminā   maggena   aṭṭha   purisā   āgacchanti
te jīvitā voropetvā āgacchathāti.
     [369]  Athakho  so  eko  puriso  asicammaṃ  gahetvā  dhanukalāpaṃ
sannayhitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
avidūre   bhīto   ubbiggo   ussaṅkī   utrasto   patthaddhena   kāyena
aṭṭhāsi   .   addasā   kho   bhagavā  taṃ  purisaṃ  bhītaṃ  ubbiggaṃ  ussaṅkiṃ
utrastaṃ   patthaddhena   kāyena   ṭhitaṃ   disvāna   taṃ   purisaṃ  etadavoca
ehāvuso   mā   bhāyīti   .   athakho  so  puriso  asicammaṃ  ekamantaṃ
karitvā   dhanukalāpaṃ  nikkhipitvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavato   pādesu   sirasā   nipatitvā   bhagavantaṃ   etadavoca   accayo
maṃ    bhante    accagamā    yathābālaṃ   yathāmūḷhaṃ   yathāakusalaṃ   yvāhaṃ
duṭṭhacitto    vadhakacitto   idhupasaṅkanto   tassa   me   bhante   bhagavā
accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     {369.1} Iṅgha 1- tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ  yaṃ  tvaṃ  duṭṭhacitto  vadhakacitto  idhupasaṅkanto yato ca kho tvaṃ
@Footnote: 1 Ma. Yu. taggha.
Āvuso   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarosi  tante  mayaṃ
paṭiggaṇhāma    vuḍḍhi    hesā    āvuso    ariyassa    vinaye    yo
accayaṃ    accayato    disvā    yathādhammaṃ    paṭikaroti   āyatiṃ   saṃvaraṃ
āpajjatīti.
     {369.2}   Athakho   bhagavā   tassa   purisassa  anupubbikathaṃ  kathesi
seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ
saṅkilesaṃ    nekkhamme   ānisaṃsaṃ   pakāsesi   .   yadā   taṃ   bhagavā
aññāsi    kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ
atha   yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ   pakāsesi  dukkhaṃ
samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva   tassa   purisassa  tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     {369.3}    Athakho    so    puriso    diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto    aparappaccayo    satthusāsane   bhagavantaṃ   etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni    dakkhantīti    evamevaṃ    bhagavatā    anekapariyāyena   dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
Saraṇaṃ   gatanti   .   athakho   bhagavā   taṃ   purisaṃ  etadavoca  mā  kho
tvaṃ   āvuso   iminā   maggena   gaccha   iminā   maggena   gacchāhīti
aññena maggena uyyojesi.
     [370]  Athakho  te  dve purisā kiṃ nu kho so eko puriso cirena
āgacchatīti     paṭipathaṃ    gacchantā    addasaṃsu    bhagavantaṃ    aññatarasmiṃ
rukkhamūle   nisinnaṃ   disvāna   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  tesaṃ  bhagavā  anupubbikathaṃ
kathesi    .pe.    aparappaccayā    satthusāsane   bhagavantaṃ   etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsake  no  bhagavā
dhāretu   ajjatagge   pāṇupete  saraṇaṃ  gateti  .  athakho  bhagavā  te
purise   etadavoca   mā  kho  tumhe  āvuso  iminā  maggena  gacchatha
iminā maggena gacchathāti aññena maggena uyyojesi.
     [371]  Athakho  te  cattāro  purisā  .pe.  athakho  te  aṭṭha
purisā   .pe.   athakho   te   soḷasa  purisā  kiṃ  nu  kho  te  aṭṭha
purisā    cirena   āgacchantīti   paṭipathaṃ   gacchantā   addasaṃsu   bhagavantaṃ
aññatarasmiṃ   rukkhamūle   nisinnaṃ   disvāna   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   tesaṃ
bhagavā    anupubbikathaṃ    kathesi    seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   .pe.
Aparappaccayā    satthusāsane   bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante
Abhikkantaṃ   bhante   .pe.   upāsake  no  bhagavā  dhāretu  ajjatagge
pāṇupete   saraṇaṃ   gateti   1-  .  athakho  so  eko  puriso  yena
devadatto     tenupasaṅkami     upasaṅkamitvā    devadattaṃ    etadavoca
nāhaṃ   bhante   sakkomi   taṃ   bhagavantaṃ   jīvitā   voropetuṃ  mahiddhiko
so   bhagavā   mahānubhāvoti   .  alaṃ  āvuso  mā  tvaṃ  samaṇaṃ  gotamaṃ
jīvitā voropesi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 179-183. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=368&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=368&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=368&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=368&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=368              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :