ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [376]  Puna  caparaṃ  bhikkhave  idhekacco satthā aparisuddhañāṇadassano
samāno     parisuddhañāṇadassanomhīti     paṭijānāti     parisuddhaṃ     me
ñāṇadassanaṃ    pariyodātaṃ    asaṅkiliṭṭhanti    ca   .   tamenaṃ   sāvakā
evaṃ    jānanti    ayaṃ    kho    bhavaṃ    satthā   aparisuddhañāṇadassano
parisuddhañāṇadassanomhīti         paṭijānāti        parisuddhaṃ        me
ñāṇadassanaṃ    pariyodātaṃ    asaṅkiliṭṭhanti    ca   mayañceva   kho   pana
gihīnaṃ   āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ
kathantaṃ     mayantena     samudācareyyāma     sammannati     kho    pana
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        yaṃ       tumo
karissati   tumo   va   tena   paññāyissatīti   .  evarūpaṃ  kho  bhikkhave
satthāraṃ   sāvakā   ñāṇadassanato   rakkhanti   .   evarūpo   ca   pana
satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati.
     {376.1}  Ime  kho  bhikkhave  pañca  satthāro santo saṃvijjamānā
lokasmiṃ  .  ahaṃ  kho  pana  bhikkhave  parisuddhasīlo samāno parisuddhasīlomhīti
paṭijānāmi   parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  na
ca   maṃ  sāvakā  sīlato  rakkhanti  .  na  cāhaṃ  sāvakehi  sīlato  rakkhaṃ
paccāsiṃsāmi   .   ahaṃ   kho   pana   bhikkhave   parisuddhājīvo   samāno
.pe.    Parisuddhadhammadesano    samāno    .pe.   parisuddhaveyyākaraṇo
.pe.      parisuddhañāṇadassano      samāno     parisuddhañāṇadassanomhīti
paṭijānāmi    parisuddhaṃ    me    ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti
ca   .   na   ca   maṃ   sāvakā   ñāṇadassanato  rakkhanti  .  na  cāhaṃ
sāvakehi    ñāṇadassanato    rakkhaṃ    paccāsiṃsāmi    .    aṭṭhānametaṃ
bhikkhave   anavakāso   yo   parupakkamena   tathāgataṃ  jīvitā  voropeyya
na    parupakkamena    bhikkhave    tathāgatā   parinibbāyanti   .   gacchatha
tumhe bhikkhave yathāvihāraṃ arakkhiyā bhikkhave tathāgatāti.



             The Pali Tipitaka in Roman Character Volume 7 page 186-187. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=376&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=376&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=376&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=376&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=376              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :