ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [383]  Athakho  devadatto  yena  kokāliko  kaṭamorakatissako 3-
khaṇḍadeviyāputto      samuddadatto      tenupasaṅkami      upasaṅkamitvā
kokālikaṃ     kaṭamorakatissakaṃ     3-     khaṇḍadeviyāputtaṃ    samuddadattaṃ
etadavoca   etha  mayaṃ  āvuso  samaṇassa  gotamassa  saṅghabhedaṃ  karissāma
cakkabhedanti    .   evaṃ   vutte   kokāliko   devadattaṃ   etadavoca
samaṇo   kho   āvuso   gotamo   mahiddhiko   mahānubhāvo   kathaṃ   mayaṃ
samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti.
     {383.1}  Etha  mayaṃ  āvuso  samaṇaṃ  gotamaṃ  upasaṅkamitvā  pañca
vatthūni    yācissāma    bhagavā    bhante   anekapariyāyena   appicchassa
santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa   apacayassa  viriyārambhassa
vaṇṇavādī   imāni   bhante   pañca  vatthūni  anekapariyāyena  appicchatāya
santuṭṭhatāya   4-   sallekhāya   dhūtāya   5-   pāsādikatāya  apacayāya
viriyārambhāya   saṃvattanti   sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  6-
assu  yo  gāmantaṃ  osareyya  vajjaṃ  naṃ  phuseyya  yāvajīvaṃ  piṇḍapātikā
assu    yo    nimantanaṃ    sādiyeyya   vajjaṃ   naṃ   phuseyya   yāvajīvaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. kulānuddayāya. 3 Ma. kaṭamodakatissako.
@4 Ma. Yu. santuṭṭhiyā. 5 Ma. Yu. dhutatāya. 6 Ma. āraññikā.
Paṃsukūlikā   assu   yo   gahapaticīvaraṃ   sādiyeyya   vajjaṃ   naṃ   phuseyya
yāvajīvaṃ    rukkhamūlikā    assu   yo   channaṃ   upagaccheyya   vajjaṃ   naṃ
phuseyya   yāvajīvaṃ   macchamaṃsaṃ   na   khādeyyuṃ   yo   macchamaṃsaṃ  khādeyya
vajjaṃ   naṃ   phuseyyāti   imāni   pañca   vatthūni   1-  samaṇo  gotamo
nānujānissati    te   ca   2-   mayaṃ   imehi   pañcahi   vatthūhi   janaṃ
saññāpessāmāti   .   sakkā   kho   āvuso   imehi  pañcahi  vatthūhi
samaṇassa   gotamassa   saṅghabhedo   kātuṃ   cakkabhedo   lūkhappasannā   hi
āvuso manussāti.



             The Pali Tipitaka in Roman Character Volume 7 page 191-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=383&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=383&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=383&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=383&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=383              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :