ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [420]  Tena  kho  pana  samayena  bhikkhū  bhattagge na anumodanti.
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā   bhattagge   na   anumodissantīti   .   assosuṃ  kho  bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   1-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi bhikkhave bhattagge anumoditunti.
     [421]  Athakho  2-  bhikkhūnaṃ  etadahosi  kena  nu  kho  bhattagge
anumoditabbanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditunti.
     [422]   Tena   kho  pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
@Footnote: 1 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. 2 Ma. tesaṃ.
Hoti   .   āyasmā   sārīputto  saṅghathero  hoti  .  bhikkhū  bhagavatā
anuññātaṃ    therena    bhikkhunā    bhattagge   anumoditunti   āyasmantaṃ
sārīputtaṃ   ekakaṃ   ohāya   pakkamiṃsu  .  athakho  āyasmā  sārīputto
te   manusse   paṭisammoditvā   pacchā   ekako  agamāsi  .  addasā
kho   bhagavā   āyasmantaṃ  sārīputtaṃ  dūrato  va  ekakaṃ  1-  āgacchantaṃ
disvāna   āyasmantaṃ   sārīputtaṃ   etadavoca   kacci   sārīputta   bhattaṃ
iddhaṃ   ahosīti   .   iddhaṃ  kho  bhante  bhattaṃ  ahosi  apica  maṃ  bhikkhū
ekakaṃ   ohāya   pakkantāti   .   athakho   bhagavā   etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametunti.
     [423]  Tena kho pana samayena aññataro thero bhattagge vaccito 2-
āgameti  3-  .  so  vaccaṃ  sandhārento  4- mucchito papati. Bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  sati  karaṇīye  anantarikaṃ
bhikkhuṃ āpucchitvā gantunti.



             The Pali Tipitaka in Roman Character Volume 7 page 223-224. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=420&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=420&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=420&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=420&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=420              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :