[438] Tena kho pana samayena saddhivihārikā upajjhāyesu na
sammā vattanti . ye te bhikkhū appicchā .pe. te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma saddhivihārikā upajjhāyesu
na sammā vattissantīti . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ .pe. saccaṃ kira bhikkhave saddhivihārikā upajjhāyesu
na sammā vattantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā
kathaṃ hi nāma bhikkhave saddhivihārikā upajjhāyesu na sammā
vattissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave
saddhivihārikānaṃ upajjhāyesu vattaṃ paññāpessāmi yathā
saddhivihārikehi upajjhāyesu sammā vattitabbaṃ.
[439] Saddhivihārikena bhikkhave upajjhāyamhi sammā vattitabbaṃ.
Tatrāyaṃ sammāvattanā kālasseva uṭṭhāya upāhanā omuñcitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ
āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu
upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā
nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ
upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo
Hoti so deso sammajjitabbo
{439.1} sace upajjhāyo gāmaṃ pavisitukāmo hoti nivāsanaṃ
dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ
katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo
sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena
parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā
saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ
gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ
nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na
upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā
upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo
{439.2} nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ
pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā
pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ
paṭiggahetabbaṃ sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ
na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ 1- cīvaraṃ saṃharantena 2-
caturaṅgulaṃ kaṇṇaṃ ussādetvā 3- cīvaraṃ saṃharitabbaṃ mā majjhe
bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ sace piṇḍapāto
hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ datvā
@Footnote: 1 Ma. Rā. saṅgharitabbaṃ. 2 Ma. Rā. saṅgharantena. 3 Ma. Yu. ussāretvā.
Piṇḍapāto upanāmetabbo upajjhāyo pānīyena pucchitabbo
bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ
aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo
na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ
nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena
heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo
na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena
ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā
cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā
cīvaraṃ nikkhipitabbaṃ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ
pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso
uklāpo hoti so deso sammajjitabbo
{439.3} sace upajjhāyo nahāyitukāmo hoti nahānaṃ
paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace
uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ sace upajjhāyo
jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā
temetabbā jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito
piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā
ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā
dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ
pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca
Paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja
nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā jantāghare
upajjhāyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena
jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā
jantāgharā nikkhamitabbaṃ
{439.4} udakepi upajjhāyassa parikammaṃ kātabbaṃ nahātena
paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā
upajjhāyassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ
saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā
āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ
upajjhāyo pānīyena pucchitabbo sace uddisāpetukāmo hoti
uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo
{439.5} yasmiṃ vihāre upajjhāyo viharati sace so vihāro
uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ
pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ
nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ
nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā
sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ
nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo
Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ
yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ
sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ
ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā
bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā
sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā
pīḷetvā pamajjitabbā
{439.6} sace akatā hoti bhūmi udakena paripphositvā
sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā
ekamantaṃ chaḍḍetabbaṃ bhummattharaṇaṃ otāpetvā sodhetvā
pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ
mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne
ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ
katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā
yathāpaññattaṃ paññāpetabbo piṭhaṃ otāpetvā sodhetvā
pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ
otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā
pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako
Otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ
otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ
pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ
gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā
patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto
nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā
ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato
antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ
{439.7} sace puratthimā sarajā vātā vāyanti puratthimā
vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā
vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā
vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā
vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā
rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā
rattiṃ vivaritabbā
{439.8} sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ
sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace
upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā
sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace
vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ
na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti
Paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti
ācamanakumbhiyaṃ udakaṃ āsiñcitabbaṃ
{439.9} sace upajjhāyassa anabhirati uppannā hoti
saddhivihārikena vūpakāsetabbo vūpakāsāpetabbo 1- dhammakathā
vāssa kātabbā sace upajjhāyassa kukkuccaṃ uppannaṃ
hoti saddhivihārikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā
vāssa kātabbā sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti
saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa
kātabbā sace upajjhāyo garudhammaṃ ajjhāpanno hoti
parivāsāraho saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho
saṅgho upajjhāyassa parivāsaṃ dadeyyāti sace upajjhāyo mūlāya
paṭikassanāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti
nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti sace upajjhāyo
mānattāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho
saṅgho upajjhāyassa mānattaṃ dadeyyāti sace upajjhāyo abbhānāraho
hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ
abbheyyāti sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti
tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ
vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho
upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti
@Footnote: 1 Yu. Rā. vūpakāsetabbā vūpakāsāpetabbā.
Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā
pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā saddhivihārikena
ussukkaṃ kātabbaṃ kinti nu kho upajjhāyo sammā vatteyya
lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti
{439.10} sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti saddhivihārikena
dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ
dhoviyethāti sace upajjhāyassa cīvaraṃ kātabbaṃ hoti saddhivihārikena
kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ
kariyethāti sace upajjhāyassa rajanaṃ pacitabbaṃ 1- hoti saddhivihārikena
pacitabbaṃ 1- ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa rajanaṃ
paciyethāti sace upajjhāyassa cīvaraṃ rajetabbaṃ 2- hoti saddhivihārikena
rajetabbaṃ 2- ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ
rajiyethāti cīvaraṃ rajentena 3- sādhukaṃ samparivattakaṃ samparivattakaṃ
rajetabbaṃ 2- na ca acchinne theve pakkamitabbaṃ
{439.11} na upajjhāyaṃ anāpucchā ekaccassa patto
dātabbo na ekaccassa patto paṭiggahetabbo na ekaccassa
cīvaraṃ dātabbaṃ na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa
parikkhāro dātabbo na ekaccassa parikkhāro paṭiggahetabbo
na ekaccassa kesā chedetabbā 4- na ekaccena
@Footnote: 1 Ma. rajanā pacitabbā. 2 Ma. rajitabbaṃ. 3 Ma. rajantena. 4 Yu. chedātabbā.
Kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na
ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco
kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa
pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo
na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto
nīharāpetabbo
{439.12} na upajjhāyaṃ anāpucchā gāmo pavisitabbo
na susānaṃ gantabbaṃ na disā pakkamitabbā sace upajjhāyo
gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ
{439.13} idaṃ kho bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ
yathā saddhivihārikehi upajjhāyesu sammā vattitabbanti.
The Pali Tipitaka in Roman Character Volume 7 page 245-253.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=438&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=438&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=438&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=438&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=438
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com