ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [506]  Adhammacodakassa  bhante  bhikkhuno  katīhākārehi vippaṭisāro
upadahātabboti   .   adhammacodakassa   upāli   bhikkhuno   pañcahākārehi
vippaṭisāro     upadahātabbo     akālenāyasmā     codesi     no
kālena    alante    vippaṭisārāya    abhūtenāyasmā    codesi   no
bhūtena    alante    vippaṭisārāya    pharusenāyasmā    codesi    no
saṇhena    alante    vippaṭisārāya    anatthasañhitenāyasmā    codesi
no    atthasañhitena    alante   vippaṭisārāya   dosantaro   āyasmā
codesi   no   mettacitto   alante   vippaṭisārāyāti  adhammacodakassa
upāli      bhikkhuno      imehi      pañcahākārehi      vippaṭisāro
upadahātabbo   .   taṃ   kissa   hetu   .   yathā   na  aññopi  bhikkhu
abhūtena codetabbaṃ maññeyyāti.
     [507]   Adhammacuditassa   1-  pana  bhante  bhikkhuno  katīhākārehi
avippaṭisāro    upadahātabboti    .   adhammacuditassa   upāli   bhikkhuno
pañcahākārehi      avippaṭisāro     upadahātabbo     akālenāyasmā
cudito    no    kālena    alante    avippaṭisārāya   abhūtenāyasmā
cudito    no    bhūtena    alante    avippaṭisārāya    pharusenāyasmā
@Footnote: 1 Yu. ... cuditakassa.

--------------------------------------------------------------------------------------------- page315.

Cudito no saṇhena alante avippaṭisārāya anatthasañhitenāyasmā cudito no atthasañhitena alante avippaṭisārāya dosantarenāyasmā cudito no mettacittena alante avippaṭisārāyāti adhammacuditassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti. [508] Dhammacodakassa bhante bhikkhuno katīhākārehi avippaṭisāro upadahātabboti . dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo kālenāyasmā codesi no akālena alante avippaṭisārāya bhūtenāyasmā codesi no abhūtena alante avippaṭisārāya saṇhenāyasmā codesi no pharusena alante avippaṭisārāya atthasañhitenāyasmā codesi no anatthasañhitena alante avippaṭisārāya mettacitto āyasmā codesi no dosantaro alante avippaṭisārāyāti dhammacodakassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo . taṃ kissa hetu . Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti. [509] Dhammacuditassa pana bhante bhikkhuno katīhākārehi vippaṭisāro upadahātabboti . dhammacuditassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo kālenāyasmā cudito no akālena alante vippaṭisārāya bhūtenāyasmā cudito no

--------------------------------------------------------------------------------------------- page316.

Abhūtena alante vippaṭisārāya saṇhenāyasmā cudito no pharusena alante vippaṭisārāya atthasañhitenāyasmā cudito no anatthasañhitena alante vippaṭisārāya mettacittenāyasmā cudito no dosantarena alante vippaṭisārāyāti dhammacuditassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabboti. [510] Codakena bhante bhikkhunā paraṃ codetukāmena katī dhamme ajjhattaṃ manasikaritvā paro codetabboti . codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo kāruññatā hitesitā anukampitā 1- āpattivuṭṭhānatā vinayapurekkhāratāti codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti. [511] Cuditena pana bhante bhikkhunā katīsu dhammesu patiṭṭhātabbanti . cuditenupāli bhikkhunā dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti. Pātimokkhaṭṭhapanakkhandhakaṃ niṭṭhitaṃ navamaṃ. Imamhi khandhake vatthū tiṃsa. Bhāṇavārā dve. ----------- @Footnote: 1 Yu. anukampatā.


             The Pali Tipitaka in Roman Character Volume 7 page 314-316. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=506&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=506&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=506&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=506&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=506              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :