ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [518]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca  paṭiggahitā
bhante    mahāpajāpatiyā    gotamiyā    aṭṭha   garudhammā   upasampannā
bhagavato mātucchāti 2-.
     {518.1}  Sace  panānanda  nālabhissa  mātugāmo tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajjaṃ  ciraṭṭhitikaṃ  ānanda  brahmacariyaṃ
abhavissa  vassasahassaṃ  saddhammo  tiṭṭheyya  yato  ca kho ānanda mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajito  nadāni
ānanda  brahmacariyaṃ  ciraṭṭhitikaṃ  bhavissati  pañcevadāni  ānanda  vassasatāni
saddhammo ṭhassati
     {518.2}      seyyathāpi      ānanda      yāni      kānici
@Footnote: 1 Ma. Yu. atimuttakamālaṃ vā. 2 mātucchāyātipi pāṭho dissati.
Kulāni     bahuitthikāni    1-    appapurisakāni    tāni    suppadhaṃsiyāni
honti    corehi    kumbhathenakehi    evameva   kho   ānanda   yasmiṃ
dhammavinaye    labhati    mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ
na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti
     {518.3}    seyyathāpi    ānanda    sampanne    sālikkhette
setaṭṭhikā    nāma   rogajāti   nipatati   evaṃ   taṃ   sālikkhettaṃ   na
ciraṭṭhitikaṃ   hoti   evameva   kho   ānanda   yasmiṃ   dhammavinaye  labhati
mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ   na   taṃ   brahmacariyaṃ
ciraṭṭhitikaṃ hoti
     {518.4}    seyyathāpi    ānanda    sampanne    ucchukkhette
mañjeṭṭhikā   2-   nāma   rogajāti  nipatati  evaṃ  taṃ  ucchukkhettaṃ  na
ciraṭṭhitikaṃ   hoti   evameva   kho   ānanda   yasmiṃ   dhammavinaye  labhati
mātugāmo    agārasmā    anagāriyaṃ    pabbajjaṃ   na   taṃ   brahmacariyaṃ
ciraṭṭhitikaṃ hoti
     {518.5}    seyyathāpi    ānanda   puriso   mahato   taḷākassa
paṭikacceva   pāḷiṃ  3-  bandheyya  yāvadeva  udakassa  anatikkamanāya  4-
evameva   kho   ānanda   mayā   paṭikacceva  bhikkhunīnaṃ  aṭṭha  garudhammā
paññattā yāvajīvaṃ anatikkamanīyāti.
              Bhikkhunīnaṃ aṭṭha garudhammā niṭṭhitā 5-.



             The Pali Tipitaka in Roman Character Volume 7 page 326-327. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=518&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=518&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=518&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=518&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=518              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :