ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [528]  Tena  kho  pana  samayena  bhikkhuhi  2-  bhikkhunīnaṃ  kammaṃ  na
@Footnote: 1 Ma. byūhepi. Yu. vayūhepi. 2 Ma. Yu. Rā. bhikkhūhīti pāṭho natthi.
Kariyati   .pe.   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .pe.
Anujānāmi   bhikkhave   bhikkhunīnaṃ   kammaṃ   kātunti   .   athakho   bhikkhūnaṃ
etadahosi   kena   nu   kho   bhikkhunīnaṃ   kammaṃ   kātabbanti   .   te
bhikkhū    bhagavato    etamatthaṃ    ārocesuṃ   .   anujānāmi   bhikkhave
bhikkhūhi bhikkhunīnaṃ kammaṃ kātunti.
     [529]   Tena   kho  pana  samayena  katakammā  bhikkhuniyo  rathiyāpi
viyūhepi   siṅghāṭakepi   bhikkhuṃ  passitvā  pattaṃ  bhūmiyaṃ  nikkhipitvā  ekaṃsaṃ
uttarāsaṅgaṃ    karitvā    ukkuṭikaṃ    nisīditvā    añjaliṃ   paggahetvā
khamāpenti   evaṃ   puna   na   1-  kātabbanti  maññamānā  .  manussā
tatheva    ujjhāyanti    khīyanti   vipācenti   jāyāyo   imā   imesaṃ
jāriyo   imā  imesaṃ  rattiṃ  vimānetvā  idāni  khamāpentīti  .  te
bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhūhi  bhikkhunīnaṃ
kammaṃ    kātabbaṃ    yo    kareyya    āpatti   dukkaṭassa   anujānāmi
bhikkhave    bhikkhunīhi    bhikkhunīnaṃ    kammaṃ   kātunti   .   bhikkhuniyo   na
jānanti   evaṃpi   kammaṃ   kātabbanti  .  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ    .    anujānāmi   bhikkhave   bhikkhūhi   bhikkhunīnaṃ   ācikkhituṃ
evaṃ kammaṃ kareyyāthāti.
     [530]  Tena  kho  pana  samayena  bhikkhuniyo saṅghamajjhe bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharanti   na   sakkonti   taṃ   adhikaraṇaṃ   vūpasametuṃ   .pe.  te  bhikkhū
@Footnote: 1 Ma. Yu. evaṃ nūna.
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  bhikkhūhi  bhikkhunīnaṃ
adhikaraṇaṃ vūpasametunti.
     [531]   Tena   kho   pana   samayena   bhikkhū   bhikkhunīnaṃ  adhikaraṇaṃ
vūpasamenti   .   tasmiṃ   kho   pana   adhikaraṇe   vinicchiyamāne  dissanti
bhikkhuniyo     kammappattāyopi     āpattigāminiyopi     .    bhikkhuniyo
evamāhaṃsu   sādhu   bhante   ayyā  va  bhikkhunīnaṃ  kammaṃ  karontu  ayyā
va    bhikkhunīnaṃ   āpattiṃ   paṭiggaṇhantu   evaṃ   hi   bhagavatā   paññattaṃ
bhikkhūhi   bhikkhunīnaṃ   adhikaraṇaṃ   vūpasametabbanti   .   te   bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  bhikkhūhi  bhikkhunīnaṃ  kammaṃ
āropetvā   bhikkhunīnaṃ   niyyādetuṃ   bhikkhunīhi   bhikkhunīnaṃ   kammaṃ   kātuṃ
bhikkhūhi   bhikkhunīnaṃ   āpattiṃ  āropetvā  bhikkhunīnaṃ  niyyādetuṃ  bhikkhunīhi
bhikkhunīnaṃ āpattiṃ paṭiggahetunti.
     [532]   Tena   kho   pana   samayena   uppalavaṇṇāya   bhikkhuniyā
antevāsinī   bhikkhunī   satta   vassāni   bhagavantaṃ   anubandhā  1-  hoti
vinayaṃ    pariyāpuṇantī    .    tassā    muṭṭhassatiniyā   gahito   gahito
mussati  .  assosi  kho  sā  bhikkhunī  bhagavā  kira sāvatthiṃ gantukāmoti.
Athakho    tassā   bhikkhuniyā   etadahosi   ahaṃ   kho   satta   vassāni
bhagavantaṃ   anubandhiṃ   1-   vinayaṃ  pariyāpuṇantī  tassā  me  muṭṭhassatiniyā
gahito    gahito   mussati   dukkaraṃ   kho   pana   mātugāmena   yāvajīvaṃ
@Footnote: 1 Yu. anubaddhā.
Satthāraṃ   anubandhituṃ   kathaṃ   nu   kho   mayā  paṭipajjitabbanti  .  athakho
sā   bhikkhunī   bhikkhunīnaṃ   etamatthaṃ   ārocesi   .   bhikkhuniyo  bhikkhūnaṃ
etamatthaṃ   ārocesuṃ   .   te   bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ
.pe. Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetunti.
              Paṭhamabhāṇavāraṃ.
     [533]   Athakho   bhagavā   vesāliyaṃ  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū      bhikkhuniyo      kaddamodakena     osiñcanti     appevanāma
amhesu    sārajjeyyunti    .pe.    bhagavato   etamatthaṃ   ārocesuṃ
.pe.   na   bhikkhave   bhikkhunā   bhikkhuniyo  kaddamodakena  osiñcitabbā
yo    osiñceyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave   tassa
bhikkhuno   daṇḍakammaṃ   kātunti   .   athakho   bhikkhūnaṃ   etadahosi  kinnu
kho    daṇḍakammaṃ    kātabbanti   .   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 333-336. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=528&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=528&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=528&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=528&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=528              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :