ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [604]   Tena  kho  pana  samayena  bhikkhuniyo  pallaṅkena  nisīdanti
paṇhisamphassaṃ   sādiyanti   3-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   bhikkhuniyā   pallaṅkena   nisīditabbaṃ   yā   nisīdeyya   āpatti
dukkaṭassāti.
     [605]   Tena   kho   pana   samayena  aññatarā  bhikkhunī  gilānā
hoti  .  tassā  vinā  pallaṅkā  4-  na phāsu hoti. Bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave bhikkhuniyā aḍḍhapallaṅkanti.
     [606]   Tena   kho   pana  samayena  bhikkhuniyo  vaccakuṭiyā  vaccaṃ
@Footnote: 1 Ma. sakāvāsā. 2 Ma. Yu. sāditunti. 3 Ma. sādiyantī. Yu. sādiyantā.
@4 Ma. Yu. pallaṅkena.
Karonti  .  chabbaggiyā  bhikkhuniyo  tattheva  gabbhaṃ  pātenti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave  bhikkhuniyā  vaccakuṭiyā  vacco
kātabbo   yā   kareyya   āpatti   dukkaṭassa  .  anujānāmi  bhikkhave
heṭṭhāvivaṭe uparipaṭicchanne vaccaṃ kātunti.
     [607]  Tena  kho  pana  samayena  bhikkhuniyo  cuṇṇena  nahāyanti.
Manussā   ujjhāyanti   khīyanti   vipācenti  .pe.  seyyathāpi  gihikāma-
bhoginiyoti  1-  .  bhagavato  etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā
cuṇṇena   nahāyitabbaṃ   yā   nahāyeyya   āpatti  dukkaṭassa  anujānāmi
bhikkhave kukkusaṃ mattikanti.
     [608]  Tena  kho  pana  samayena bhikkhuniyo vāsitakāya 2- mattikāya
mahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihikāmabhoginiyoti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    bhikkhuniyā    vāsitakāya   mattikāya   nahāyitabbaṃ   yā
nahāyeyya āpatti dukkaṭassa anujānāmi bhikkhave pakatimattikanti.
     [609]  Tena  kho  pana  samayena  bhikkhuniyo jantāghare nahāyantiyo
kolāhalaṃ  akaṃsu  .  bhagavato  etamatthaṃ  ārocesuṃ. Na bhikkhave bhikkhuniyā
jantāghare nahāyitabbaṃ yā nahāyeyya āpatti dukkaṭassāti.
     [610]   Tena  kho  pana  samayena  bhikkhuniyo  paṭisote  nahāyanti
dhārāsamphassaṃ   sādiyanti  3-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
@Footnote: 1 Ma. gihinī kāmabhoginiyoti. 2 Ma. Yu. vāsitikāya. 3 Ma. sādiyantī.
@Yu. sādiyantā.
Bhikkhave   bhikkhuniyā   paṭisote   nahāyitabbaṃ   yā   nahāyeyya  āpatti
dukkaṭassāti.
     [611]  Tena  kho  pana  samayena  bhikkhuniyo  atitthe  nahāyanti.
Dhuttā   dūsenti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave
bhikkhuniyā     atitthe     nahāyitabbaṃ     yā    nahāyeyya    āpatti
dukkaṭassāti.
     [612]  Tena  kho  pana  samayena  bhikkhuniyo purisatitthe nahāyanti.
Manussā  ujjhāyanti  khīyanti  vipācenti .pe. Seyyathāpi gihikāmabhoginiyoti
.pe.    bhagavato    etamatthaṃ    ārocesuṃ    .pe.    na   bhikkhave
bhikkhuniyā   purisatitthe   nahāyitabbaṃ   yā  nahāyeyya  āpatti  dukkaṭassa
anujānāmi bhikkhave mahiḷātitthe nahāyitunti.
                      Tatiyabhāṇavāraṃ.
                Bhikkhunīkhandhakaṃ niṭṭhitaṃ dasamaṃ 1-.
              Imamhi khandhake vatthu ekasataṃ cha 2-.
                      ----------



             The Pali Tipitaka in Roman Character Volume 7 page 371-373. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=604&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=604&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=604&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=604&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=604              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :