ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [620]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle  evamāha  ākaṅkhamāno  ānanda
saṅgho   mamaccayena   khuddānukhuddakāni   sikkhāpadāni   samūhaneyyāti  .
Pucchi   pana   tvaṃ   āvuso   ānanda   bhagavantaṃ   katamāni  pana  bhante
khuddānukhuddakāni    sikkhāpadānīti    .   na   khvāhaṃ   bhante   bhagavantaṃ
pucchiṃ    katamāni    pana   bhante   khuddānukhuddakāni   sikkhāpadānīti  .
Ekacce  therā  evamāhaṃsu  cattāri  pārājikāni  ṭhapetvā  avasesāni
khuddānukhuddakāni sikkhāpadānīti.
     {620.1}   Ekacce   therā   evamāhaṃsu  cattāri  pārājikāni
ṭhapetvā   terasa   saṅghādisese  ṭhapetvā  avasesāni  khuddānukhuddakāni
sikkhāpadānīti   .   ekacce   therā  evamāhaṃsu  cattāri  pārājikāni
ṭhapetvā   terasa   saṅghādisese   ṭhapetvā   dve  aniyate  ṭhapetvā
avasesāni    khuddānukhuddakāni    sikkhāpadānīti   .   ekacce   therā
evamāhaṃsu    cattāri   pārājikāni   ṭhapetvā   terasa   saṅghādisese
ṭhapetvā    dve   aniyate   ṭhapetvā   tiṃsa   nissaggiye   pācittiye
ṭhapetvā      avasesāni     khuddānukhuddakāni     sikkhāpadānīti    .
Ekacce   therā   evamāhaṃsu   cattāri  pārājikāni  ṭhapetvā  terasa
saṅghādisese   ṭhapetvā   dve   aniyate   ṭhapetvā   tiṃsa  nissaggiye
pācittiye    ṭhapetvā   dvenavuti   pācittiye   ṭhapetvā   avasesāni
Khuddānukhuddakāni    sikkhāpadānīti    .   ekacce   therā   evamāhaṃsu
cattāri   pārājikāni   ṭhapetvā  terasa  saṅghādisese  ṭhapetvā  dve
aniyate   ṭhapetvā   tiṃsa   nissaggiye   pācittiye  ṭhapetvā  dvenavuti
pācittiye  ṭhapetvā  cattāro  1-  pāṭidesanīye  ṭhapetvā  avasesāni
khuddānukhuddakāni sikkhāpadānīti.
     [621] Athakho āyasmā mahākassapo saṅghaṃ ñāpesi
     {621.1}   suṇātu  me  āvuso  saṅgho  santamhākaṃ  sikkhāpadāni
gihigatāni   gihinopi   jānanti   2-   idaṃ   vo  samaṇānaṃ  sakyaputtiyānaṃ
kappati  idaṃ  vo  na  kappatīti  .  sace  mayaṃ khuddānukhuddakāni sikkhāpadāni
samūhanissāma  bhavissanti  vattāro  dhūmakālikaṃ  samaṇena  gotamena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   yāvimesaṃ   satthā   aṭṭhāsi  tāvime  sikkhāpadesu
sikkhiṃsu    yato   imesaṃ   satthā   parinibbuto   nadānīme   sikkhāpadesu
sikkhantīti    .    yadi   saṅghassa   pattakallaṃ   saṅgho   appaññattaṃ   na
paññāpeyya      paññattaṃ      na     samucchindeyya     yathāpaññattesu
sikkhāpadesu samādāya vatteyya. Esā ñatti.
     {621.2}   Suṇātu  me  āvuso  saṅgho  santamhākaṃ  sikkhāpadāni
gihigatāni   gihinopi   jānanti   idaṃ  vo  samaṇānaṃ  sakyaputtiyānaṃ  kappati
idaṃ  vo  na  kappatīti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma
bhavissanti   vattāro   dhūmakālikaṃ  samaṇena  gotamena  sāvakānaṃ  sikkhāpadaṃ
@Footnote: 1 Yu. cattāri. 2 Yu. gihīpi no jānanti.
Paññattaṃ     yāvimesaṃ     satthā    aṭṭhāsi    tāvime    sikkhāpadesu
sikkhiṃsu    yato   imesaṃ   satthā   parinibbuto   nadānīme   sikkhāpadesu
sikkhantīti    .    saṅgho   appaññattaṃ   na   paññāpeti   paññattaṃ   na
samucchindati    yathāpaññattesu    sikkhāpadesu    samādāya    vattati  .
Yassāyasmato     khamati     appaññattassa    appaññāpanā    paññattassa
asamucchedo     yathāpaññattesu     sikkhāpadesu    samādāya    vattanā
so tuṇhassa yassa nakkhamati so bhāseyya.
     {621.3}    Saṅgho    appaññattaṃ    na    paññāpeti   paññattaṃ
na   samucchindati   yathāpaññattesu   sikkhāpadesu   samādāya   vattati .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 385-387. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=620&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=620&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=620&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=620&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=620              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :