ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [623]  Tena  kho  pana  samayena  āyasmā  purāṇo dakkhiṇāgirismiṃ
cārikaṃ   carati   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi  bhikkhusatehi .
Athakho   āyasmā   purāṇo   therehi   bhikkhūhi   dhamme  ca  vinaye  ca
saṅgīte    dakkhiṇāgirismiṃ    yathābhirantaṃ    viharitvā    yena    rājagahaṃ
veḷuvanaṃ     kalandakanivāpo     yena    therā    bhikkhū    tenupasaṅkami
upasaṅkamitvā    therehi    bhikkhūhi    saddhiṃ   paṭisammoditvā   ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  purāṇaṃ  therā  bhikkhū
etadavocuṃ   therehi   āvuso   purāṇa  dhammo  ca  vinayo  ca  saṅgīto
upehi  taṃ  saṅgītanti  .  susaṅgītāvuso  therehi  bhikkhūhi  1-  dhammo  ca
vinayo   ca   apica   yatheva   mayā   bhagavato   sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ tathevāhaṃ dhāressāmīti.
     [624]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle   evamāha   tenahānanda  saṅgho
mamaccayena    channassa   bhikkhuno   brahmadaṇḍaṃ   āṇāpetūti   .   pucchi
pana    tvaṃ    āvuso    ānanda    bhagavantaṃ    katamo   pana   bhante
brahmadaṇḍoti   .   pucchiṃ   kho   ahaṃ   bhante   bhagavantaṃ   katamo  pana
bhante   brahmadaṇḍoti   .   channo   ānanda   bhikkhu  yaṃ  iccheyya  taṃ
vadeyya   bhikkhūhi   channo   bhikkhu   neva   vattabbo   na   ovaditabbo
na   anusāsitabboti   2-   .   tenahāvuso  ānanda  tvaṃyeva  channassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. nānusāsitabboti.
Bhikkhuno    brahmadaṇḍaṃ    āṇāpehīti    .   kathāhaṃ   bhante   channassa
bhikkhuno   brahmadaṇḍaṃ   āṇāpemi   caṇḍo   so   bhikkhu   pharusoti  .
Tenahāvuso   ānanda   bahukehi   bhikkhūhi   saddhiṃ   gacchāhīti   .  evaṃ
bhanteti   kho   āyasmā  ānando  therānaṃ  bhikkhūnaṃ  paṭissutvā  mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi    nāvāya   gantvā
kosambiṃ   ujjavanikāya   nāvāya   paccorohitvā  1-  rañño  udenassa
uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi.



             The Pali Tipitaka in Roman Character Volume 7 page 389-390. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=623&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=623&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=623&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=623&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=623              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :