ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [646]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Athakho   āyasmā   revato   saṅghaṃ   ñāpesi   suṇātu   me   āvuso
saṅgho   sace   mayaṃ   imaṃ   adhikaraṇaṃ   idha   vūpasamessāma  4-  siyāpi
mūlādāyakā   5-   bhikkhū   punakkammāya   ukkoṭeyyuṃ  .  yadi  saṅghassa
pattakallaṃ     yatthevimaṃ     adhikaraṇaṃ    samuppannaṃ    saṅgho    tatthevimaṃ
@Footnote: 1 Ma. ettakañca. 2 Ma. Yu. uttarāti natthi. 3 Yu. api nu ca.
@4 Yu. vūpasameyyāma. 5 mūladāyakātipi pāṭho.
Adhikaraṇaṃ   vūpasameyyāti   .   athakho  therā  bhikkhū  vesāliṃ  agamaṃsu  taṃ
adhikaraṇaṃ   vinicchinitukāmā   .   tena   kho   pana   samayena   sabbakāmī
nāma   paṭhabyā   saṅghatthero   vīsavassasatiko   upasampadāya   āyasmato
ānandassa   saddhivihāriko   vesāliyaṃ   paṭivasati   .   athakho  āyasmā
revato    āyasmantaṃ   sambhūtaṃ   sāṇavāsiṃ   etadavoca   ahaṃ   āvuso
yasmiṃ   vihāre   sabbakāmī   thero   viharati   taṃ   vihāraṃ   upagacchāmi
so   tvaṃ   kālasseva   āyasmantaṃ   sabbakāmiṃ   upasaṅkamitvā   imāni
dasa   vatthūni   puccheyyāsīti  .  evaṃ  bhanteti  kho  āyasmā  sambhūto
sāṇavāsī  āyasmato  revatassa  paccassosi  .  athakho  āyasmā revato
yasmiṃ  vihāre  sabbakāmī  thero  viharati  taṃ  vihāraṃ  upagañchi  .  gabbhe
āyasmato   sabbakāmissa   senāsanaṃ   paññattaṃ   hoti   .   gabbhapamukhe
āyasmato  revatassa  .  athakho  āyasmā  revato ayaṃ  thero mahallako
na   nipajjatīti   na  seyyaṃ  kappeti  .  āyasmā  sabbakāmī  ayaṃ  bhikkhu
āgantuko kilanto na nipajjatīti na seyyaṃ kappesi.



             The Pali Tipitaka in Roman Character Volume 7 page 413-414. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=646&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=646&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=646&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=646&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=646              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :