ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1103]   Kathaṃ   na   chandāgatiṃ   gacchati   .   adhammaṃ  adhammoti
dīpento    na    chandāgatiṃ   gacchati   dhammaṃ   dhammoti   dīpento   na
Chandāgatiṃ    gacchati    avinayaṃ    avinayoti    dīpento   na   chandāgatiṃ
gacchati     vinayaṃ     vinayoti    dīpento    na    chandāgatiṃ    gacchati
abhāsitaṃ   alapitaṃ   tathāgatena   abhāsitaṃ  alapitaṃ  tathāgatenāti  dīpento
na    chandāgatiṃ    gacchati   bhāsitaṃ   lapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ
tathāgatenāti     dīpento     na     chandāgatiṃ    gacchati    anāciṇṇaṃ
tathāgatena   anāciṇṇaṃ   tathāgatenāti   dīpento   na  chandāgatiṃ  gacchati
āciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti   dīpento  na  chandāgatiṃ
gacchati      appaññattaṃ     tathāgatena     appaññattaṃ     tathāgatenāti
dīpento    na    chandāgatiṃ    gacchati   paññattaṃ   tathāgatena   paññattaṃ
tathāgatenāti   dīpento   na   chandāgatiṃ   gacchati  anāpattiṃ  anāpattīti
dīpento    na    chandāgatiṃ    gacchati   āpattiṃ   āpattīti   dīpento
na     chandāgatiṃ     gacchati    lahukaṃ    āpattiṃ    lahukā    āpattīti
dīpento   na   chandāgatiṃ   gacchati   garukaṃ   āpattiṃ   garukā  āpattīti
dīpento    na    chandāgatiṃ   gacchati   sāvasesaṃ   āpattiṃ   sāvasesā
āpattīti      dīpento     na     chandāgatiṃ     gacchati     anavasesaṃ
āpattiṃ    anavasesā    āpattīti   dīpento   na   chandāgatiṃ   gacchati
duṭṭhullaṃ    āpattiṃ    duṭṭhullā   āpattīti   dīpento   na   chandāgatiṃ
gacchati     aduṭṭhullaṃ    āpattiṃ    aduṭṭhullā    āpattīti    dīpento
na chandāgatiṃ gacchati evaṃ na chandāgatiṃ gacchati.



             The Pali Tipitaka in Roman Character Volume 8 page 415-416. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1103&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1103&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1103&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1103&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1103              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :