ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1170]  Katīhi  nu  kho bhante [1]- aṅgehi samannāgatena bhikkhunā
saṅghe    na   voharitabbanti   .   pañcahupāli   aṅgehi   samannāgatena
bhikkhunā   saṅghe   na   voharitabbaṃ   .   katamehi   pañcahi  .  āpattiṃ
na    jānāti    āpattisamuṭṭhānaṃ    na   jānāti   āpattiyā   payogaṃ
@Footnote: 1 Ma. Yu. paṭhamayamakapaññatti.
Na    jānāti    āpattiyā    vūpasamaṃ   na   jānāti   na   āpattiyā
vinicchayakusalo    hoti   1-   .   imehi   kho   upāli   pañcahaṅgehi
samannāgatena   bhikkhunā   saṅghe  na  voharitabbaṃ  .  pañcahupāli  aṅgehi
samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ   .   katamehi  pañcahi .
Āpattiṃ    jānāti    āpattisamuṭṭhānaṃ    jānāti   āpattiyā   payogaṃ
jānāti    āpattiyā    vūpasamaṃ    jānāti   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
saṅghe voharitabbaṃ.
     {1170.1}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   saṅghe   na   voharitabbaṃ   .   katamehi   pañcahi  .  adhikaraṇaṃ
na    jānāti    adhikaraṇasamuṭṭhānaṃ    na   jānāti   adhikaraṇassa   payogaṃ
na    jānāti    adhikaraṇassa    vūpasamaṃ   na   jānāti   na   adhikaraṇassa
vinicchayakusalo   hoti   2-   .    imehi   kho   upāli   pañcahaṅgehi
samannāgatena   bhikkhunā   saṅghe  na  voharitabbaṃ  .  pañcahupāli  aṅgehi
samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ   .   katamehi  pañcahi .
Adhikaraṇaṃ    jānāti    adhikaraṇasamuṭṭhānaṃ    jānāti   adhikaraṇassa   payogaṃ
jānāti    adhikaraṇassa    vūpasamaṃ    jānāti   adhikaraṇassa   vinicchayakusalo
hoti    .    imehi    kho    upāli    pañcahaṅgehi    samannāgatena
bhikkhunā saṅghe voharitabbaṃ.
@Footnote: 1 Ma. Yu. āpattiyā na vinicchayakusalo hoti .  2 Ma. Yu. adhikaraṇassa na
@vinicchayakusalo hoti.
     {1170.2}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
saṅghe na voharitabbaṃ. Katamehi pañcahi. Pasayha vattā 1- hoti anokāsakammaṃ
kārāpetvā vattā 1- hoti na yathādhamme yathāvinaye yathāpattiyā codetā
hoti  na  yathādhamme  yathāvinaye yathāpattiyā kāretā hoti na yathādiṭṭhiyā
byākatā  hoti  .  imehi  kho  upāli pañcahaṅgehi samannāgatena bhikkhunā
saṅghe  na  voharitabbaṃ  .  pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe
voharitabbaṃ  .  katamehi  pañcahi  .  na pasayha vattā 1- hoti okāsakammaṃ
kārāpetvā  vattā  1- hoti yathādhamme yathāvinaye yathāpattiyā codetā
hoti   yathādhamme  yathāvinaye  yathāpattiyā  kāretā  hoti  yathādiṭṭhiyā
byākatā  hoti  .  imehi  kho  upāli pañcahaṅgehi samannāgatena bhikkhunā
saṅghe voharitabbaṃ.
     {1170.3}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā  saṅghe  na  voharitabbaṃ  .  katamehi  pañcahi  .  āpattānāpattiṃ
na    jānāti    lahukagarukaṃ   āpattiṃ   na   jānāti   sāvasesānavasesaṃ
āpattiṃ    na    jānāti    duṭṭhullāduṭṭhullaṃ    āpattiṃ   na   jānāti
sappaṭikammaappaṭikammaṃ   āpattiṃ   na   jānāti   .   imehi  kho  upāli
pañcahaṅgehi    samannāgatena    bhikkhunā   saṅghe   na   voharitabbaṃ  .
Pañcahupāli   aṅgehi   samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ .
Katamehi     pañcahi     .     āpattānāpattiṃ    jānāti    lahukagarukaṃ
āpattiṃ   jānāti   sāvasesānavasesaṃ  āpattiṃ  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ    jānāti    sappaṭikammaappaṭikammaṃ    āpattiṃ    jānāti   .
@Footnote: 1 Po. Ma. Yu. pavattā.
Imehi    kho   upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   saṅghe
voharitabbaṃ.
     {1170.4}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
saṅghe   na   voharitabbaṃ   .   katamehi   pañcahi  .  kammaṃ  na  jānāti
kammassa   karaṇaṃ   na   jānāti   kammassa   vatthuṃ   na  jānāti  kammassa
vattaṃ  na  jānāti  kammassa  vūpasamaṃ  na  jānāti  .  imehi  kho  upāli
pañcahaṅgehi    samannāgatena    bhikkhunā   saṅghe   na   voharitabbaṃ  .
Pañcahupāli   aṅgehi   samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ .
Katamehi   pañcahi   .   kammaṃ  jānāti  kammassa  karaṇaṃ  jānāti  kammassa
vatthuṃ   jānāti   kammassa   vattaṃ  jānāti  kammassa  vūpasamaṃ  jānāti .
Imehi    kho   upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   saṅghe
voharitabbaṃ.
     {1170.5}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
saṅghe   na   voharitabbaṃ   .   katamehi   pañcahi  .  vatthuṃ  na  jānāti
nidānaṃ   na   jānāti   paññattiṃ   na   jānāti   padapacchābhaṭṭhaṃ  1-  na
jānāti    anusandhivacanapathaṃ    na   jānāti   .   imehi   kho   upāli
pañcahaṅgehi  samannāgatena  bhikkhunā  saṅghe  na  voharitabbaṃ . Pañcahupāli
aṅgehi    samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ   .   katamehi
pañcahi    .    vatthuṃ   jānāti   nidānaṃ   jānāti   paññattiṃ   jānāti
padapacchābhaṭṭhaṃ    jānāti   anusandhivacanapathaṃ   jānāti   .   imehi   kho
upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.
     {1170.6} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na
@Footnote: 1 Ma. Yu. padapaccābhaṭaṭhaṃ. ito paraṃ īdisameva.
Voharitabbaṃ   .   katamehi   pañcahi   .   chandāgatiṃ   gacchati   dosāgatiṃ
gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati   alajjī   ca   hoti .
Imehi   kho   upāli   pañcahaṅgehi   samannāgatena  bhikkhunā  saṅghe  na
voharitabbaṃ   .   pañcahupāli   aṅgehi   samannāgatena   bhikkhunā  saṅghe
voharitabbaṃ   .  katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na  dosāgatiṃ
gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati   lajjī   ca
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
saṅghe voharitabbaṃ.
     {1170.7}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   saṅghe   na   voharitabbaṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
akusalo   ca   hoti   vinaye   .   imehi   kho   upāli  pañcahaṅgehi
samannāgatena   bhikkhunā   saṅghe  na  voharitabbaṃ  .  pañcahupāli  aṅgehi
samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ   .   katamehi  pañcahi .
Na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na  mohāgatiṃ  gacchati
na   bhayāgatiṃ   gacchati   kusalo   ca   hoti   vinaye   .   imehi  kho
upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.
     {1170.8}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā  saṅghe  na  voharitabbaṃ  .  katamehi  pañcahi  .  ñattiṃ na jānāti
ñattiyā   karaṇaṃ   na  jānāti  ñattiyā  anussāvanaṃ  na  jānāti  ñattiyā
samathaṃ   na   jānāti   ñattiyā   vūpasamaṃ   na   jānāti  .  imehi  kho
Upāli   pañcahaṅgehi   samannāgatena  bhikkhunā  saṅghe  na  voharitabbaṃ .
Pañcahupāli   aṅgehi   samannāgatena   bhikkhunā   saṅghe   voharitabbaṃ .
Katamehi    pañcahi    .    ñattiṃ   jānāti   ñattiyā   karaṇaṃ   jānāti
ñattiyā    anussāvanaṃ    jānāti   ñattiyā   samathaṃ   jānāti   ñattiyā
vūpasamaṃ   jānāti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgatena
bhikkhunā saṅghe voharitabbaṃ.
     {1170.9}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
saṅghe  na  voharitabbaṃ  .  katamehi  pañcahi. Suttaṃ na jānāti suttānulomaṃ
na  jānāti  vinayaṃ  na jānāti vinayānulomaṃ na jānāti na ca ṭhānāṭhānakusalo
hoti  .  imehi  kho  upāli  pañcahaṅgehi samannāgatena bhikkhunā saṅghe na
voharitabbaṃ   .   pañcahupāli   aṅgehi   samannāgatena   bhikkhunā  saṅghe
voharitabbaṃ  .  katamehi  pañcahi  .  suttaṃ  jānāti  suttānulomaṃ  jānāti
vinayaṃ   jānāti   vinayānulomaṃ   jānāti   ṭhānāṭhānakusalo  ca  hoti .
Imehi    kho   upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   saṅghe
voharitabbaṃ.
     {1170.10}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena bhikkhunā
saṅghe  na  voharitabbaṃ  .  katamehi  pañcahi. Dhammaṃ na jānāti dhammānulomaṃ
na  jānāti  vinayaṃ  na  jānāti vinayānulomaṃ na jānāti na ca pubbāparakusalo
hoti  .  imehi  kho  upāli  pañcahaṅgehi samannāgatena bhikkhunā saṅghe na
voharitabbaṃ . Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.
Katamehi   pañcahi   .   dhammaṃ   jānāti   dhammānulomaṃ   jānāti   vinayaṃ
jānāti    vinayānulomaṃ    jānāti    pubbāparakusalo    ca   hoti  .
Imehi    kho   upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   saṅghe
voharitabbanti.
                             Vohāravaggo tatiyo.



             The Pali Tipitaka in Roman Character Volume 8 page 453-459. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1170&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1170&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1170&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1170&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1170              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :