ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1359]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    saṅghasuṭṭhutāya   saṅghaphāsutāya   .   ime   dve   atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca     tathāgatena    sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    dummaṅkūnaṃ
puggalānaṃ   niggahāya   pesalānaṃ   bhikkhūnaṃ  phāsuvihārāya  .  ime  dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ  .
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
diṭṭhadhammikānaṃ  āsavānaṃ  saṃvarāya  samparāyikānaṃ  āsavānaṃ  paṭighātāya .
Ime    dve    atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ
paññattaṃ   .   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    diṭṭhadhammikānaṃ    verānaṃ   saṃvarāya   samparāyikānaṃ   verānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya   samparāyikānaṃ
vajjānaṃ   paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    bhayānaṃ    saṃvarāya
samparāyikānaṃ bhayānaṃ paṭighātāya.
     {1359.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    akusalānaṃ    dhammānaṃ   saṃvarāya
samparāyikānaṃ   akusalānaṃ  dhammānaṃ  paṭighātāya  .  ime  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   gihīnaṃ  anukampāya
pāpicchānaṃ  pakkhupacchedāya  .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    appasannānaṃ   pasādāya   pasannānaṃ
bhiyyobhāvāya   .   ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ paññattaṃ.
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
saddhammaṭṭhitiyā   vinayānuggahāya   .   ime   dve   atthavase   paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.
                Atthavasavaggo niṭṭhito dutiyo.



             The Pali Tipitaka in Roman Character Volume 8 page 545-547. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1359&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1359&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1359&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1359&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1359              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12811              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12811              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :