ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [71]    Bhūtagāmapātabyatāya    pācittiyaṃ   kattha   paññattanti  .
Āḷaviyā   paññattaṃ  .  kaṃ  ārabbhāti  .  āḷavike  bhikkhū  ārabbha .
Kismiṃ    vatthusminti    .    āḷavikā    bhikkhū   rukkhaṃ   chindiṃsu   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     [72]   Aññavādake   vihesake   pācittiyaṃ   kattha  paññattanti .
Kosambiyā    paññattaṃ    .   kaṃ   ārabbhāti   .   āyasmantaṃ   channaṃ
ārabbha   .   kismiṃ   vatthusminti   .   āyasmā   channo   saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicari   tasmiṃ   vatthusmiṃ  .
Ekā   paññatti   ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
Tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [73]   Ujjhāpanake   khīyanake   pācittiyaṃ   kattha   paññattanti .
Rājagahe   paññattaṃ   .   kaṃ   ārabbhāti   .   mettiyabhummajake  bhikkhū
ārabbha   .   kismiṃ   vatthusminti  .  mettiyabhummajakā  bhikkhū  āyasmantaṃ
dabbaṃ    mallaputtaṃ    bhikkhū   ujjhāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā
paññatti     ekā    anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [74]   Saṅghikaṃ   mañcaṃ   vā   pīṭhaṃ   vā   bhisiṃ  vā  kocchaṃ  vā
ajjhokāse     santharitvā    anuddharitvā    anāpucchā    pakkamantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahule   bhikkhū   ārabbha   .  kismiṃ  vatthusminti .
Sambahulā   bhikkhū  saṅghikaṃ  senāsanaṃ  ajjhokāse  santharitvā  anuddharitvā
anāpucchā   pakkamiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    dvīhi   samuṭṭhānehi
samuṭṭhāti (kaṭhinake) .pe.
     [75]  Saṅghike  vihāre  seyyaṃ  santharitvā  anuddharitvā anāpucchā
pakkamantassa   pācittiyaṃ   kattha   paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ  ārabbhāti  .  sattarasavaggiye  bhikkhū  ārabbha  .  kismiṃ vatthusminti.
Sattarasavaggiyā   bhikkhū  saṅghike  vihāre  seyyaṃ  santharitvā  anuddharitvā
anāpucchā      pakkamiṃsu      tasmiṃ      vatthusmiṃ      .      ekā
Paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi  samuṭṭhānehi  samuṭṭhāti
(kaṭhinake) .pe.
     [76]   Saṅghike  vihāre  jānaṃ  pubbūpagataṃ  bhikkhuṃ  anupakhajja  seyyaṃ
kappentassa   pācittiyaṃ   kattha   paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   there   bhikkhū   anupakhajja   seyyaṃ   kappesuṃ  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena    samuṭṭhāti   kāyato   ca   cittato   ca   samuṭṭhāti   na
vācato .pe.
     [77]  Bhikkhuṃ  kupitena  anattamanena  saṅghikā  vihārā  nikkaḍḍhantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    kupitā    anattamanā   bhikkhū   saṅghikā   vihārā
nikkaḍḍhiṃsu    tasmiṃ    vatthusmiṃ    .    ekā    paññatti    .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [78]   Saṅghike  vihāre  upari  vehāsakuṭiyā  āhaccapādakaṃ  mañcaṃ
vā    pīṭhaṃ    vā   abhinisīdantassa   pācittiyaṃ   kattha   paññattanti  .
Sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuṃ  ārabbha .
Kismiṃ    vatthusminti   .   aññataro   bhikkhu   saṅghike   vihāre   upari
vehāsakuṭiyā   āhaccapādakaṃ   mañcaṃ  sahasā  abhinisīdi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti   siyā   kāyato   samuṭṭhāti   na  vācato  na  cittato  siyā
kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [79]    Dvittipariyāye    adhiṭṭhahitvā    taduttariṃ   adhiṭṭhahantassa
pācittiyaṃ    kattha    paññattanti    .   kosambiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ   channaṃ   ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   channo   katapariyositaṃ   vihāraṃ   punappunaṃ  chādāpesi  punappunaṃ
limpāpesi    atibhāriko    vihāro    paripati    tasmiṃ    vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti .pe.
     [80]   Jānaṃ   sappāṇakaṃ  udakaṃ  tiṇaṃ  vā  mattikaṃ  vā  siñcantassa
pācittiyaṃ    kattha    paññattanti    .    āḷaviyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āḷavike   bhikkhū   ārabbha   .  kismiṃ  vatthusminti .
Āḷavikā   bhikkhū   jānaṃ   sappāṇakaṃ   udakaṃ   tiṇampi   mattikampi  siñciṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
                  Bhūtagāmavaggo dutiyo.
                      Tassuddānaṃ
     [81] Rukkhupacchedanañceva         pesuññujjhāpanena ca
         ajjhokāso vihāro ca         anupakhajjanikaḍḍhanā
         Vehāsakuṭilepanā               sappāṇakavisiñcananti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 8 page 33-37. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=71&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=71&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=71&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=71&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=71              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :