ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [867]  Paṭhamena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.

--------------------------------------------------------------------------------------------- page243.

Paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati bhikkhu kappiyasaññī saññācikāya kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . bhikkhu kappiyasaññī vikāle bhojanaṃ bhuñjati āpatti pācittiyassa . bhikkhu kappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjati āpatti pāṭidesanīyassa . paṭhamena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati. {867.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. Sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato samuṭṭhahanti na vācato na cittato. Catunnaṃ adhikaraṇānaṃ

--------------------------------------------------------------------------------------------- page244.

Āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [868] Dutiyena āpattisamuṭṭhānena kati āpattiyo āpajjati. Dutiyena āpattisamuṭṭhānena catasso āpattiyo āpajjati bhikkhu kappiyasaññī samādisati 1- kuṭiṃ me karothāti tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . bhikkhu kappiyasaññī anupasampannaṃ padaso dhammaṃ vāceti āpatti pācittiyassa . Dutiyena āpattisamuṭṭhānena imā catasso āpattiyo āpajjati . Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti. {868.1} Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti vācato samuṭṭhahanti na kāyato na cittato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā @Footnote: 1 Po. Yu. samādiyati.

--------------------------------------------------------------------------------------------- page245.

Sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [869] Tatiyena āpattisamuṭṭhānena kati āpattiyo āpajjati. Tatiyena āpattisamuṭṭhānena pañca āpattiyo āpajjati bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . Bhikkhu kappiyasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . bhikkhu kappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati āpatti pāṭidesanīyassa . Tatiyena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati. {869.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca samuṭṭhahanti na cittato . catunnaṃ adhikaraṇānaṃ

--------------------------------------------------------------------------------------------- page246.

Āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [870] Catutthena āpattisamuṭṭhānena kati āpattiyo āpajjati. Catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu methunaṃ dhammaṃ paṭisevati āpatti pārājikassa . bhikkhu akappiyasaññī saññācikāya kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . Bhikkhu akappiyasaññī vikāle bhojanaṃ bhuñjati āpatti pācittiyassa . Bhikkhu akappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjati āpatti pāṭidesanīyassa . catutthena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. {870.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā

--------------------------------------------------------------------------------------------- page247.

Pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [871] Pañcamena āpattisamuṭṭhānena kati āpattiyo āpajjati. Pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti pārājikassa . bhikkhu akappiyasaññī samādisati 1- kuṭiṃ me karothāti tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . bhikkhu akappiyasaññī anupasampannaṃ padaso dhammaṃ vāceti āpatti pācittiyassa . na khuṃsetukāmo na vambhetukāmo na maṅkuṃ kattukāmo davakamyatā hīnena hīnaṃ vadeti āpatti dubbhāsitassa . pañcamena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. {871.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti. Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ chahi @Footnote: 1 Po. Yu. samādiyati.

--------------------------------------------------------------------------------------------- page248.

Āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena siyā dubbhāsitāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti vācato ca cittato ca samuṭṭhahanti na kāyato . Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [872] Chaṭṭhena āpattisamuṭṭhānena kati āpattiyo āpajjati. Chaṭṭhena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu saṃvidahitvā bhaṇḍaṃ avaharati āpatti pārājikassa . bhikkhu akappiyasaññī saṃvidahitvā kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . bhikkhu akappiyasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . bhikkhu akappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati āpatti pāṭidesanīyassa . chaṭṭhena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. {872.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi

--------------------------------------------------------------------------------------------- page249.

Saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca 1-. Chaāpattisamuṭṭhānakatāpattivāraṃ niṭṭhitaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 242-249. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=867&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=867&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=867&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=867&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=867              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :