ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [93]    Taduttariṃ    āvasathapiṇḍaṃ    bhuñjantassa   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
@Footnote: 1 Yu. paribhuñji .  2 Ma. Yu. tassuddānaṃ tassa tassa kaṇḍassa ante niddiṭṭhaṃ.
Bhikkhū   ārabbha   .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū  anuvasitvā
anuvasitvā    āvasathapiṇḍaṃ    bhuñjiṃsu    tasmiṃ    vatthusmiṃ    .   ekā
paññatti     ekā    anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
     [94]   Gaṇabhojane   pācittiyaṃ   kattha   paññattanti   .  rājagahe
paññattaṃ    .   kaṃ   ārabbhāti   .   devadattaṃ   ārabbha   .   kismiṃ
vatthusminti     .     devadatto    sapariso    kulesu    viññāpetvā
viññāpetvā    bhuñji   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   satta
anuppaññattiyo    .    channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake) .pe.
     [95]   Paramparabhojane  pācittiyaṃ  kattha  paññattanti  .  vesāliyā
paññattaṃ    .   kaṃ   ārabbhāti   .   sambahule   bhikkhū   ārabbha  .
Kismiṃ    vatthusminti    .    sambahulā    bhikkhū    aññatra    nimantitā
aññatra   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  tisso  1-
anuppaññattiyo    .    channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (kaṭhinake) .pe.
     [96]  Dvittipattapūre  pūve  paṭiggahetvā  taduttariṃ  paṭiggaṇhantassa
pācittiyaṃ     kattha    paññattanti    .    sāvatthiyā    paññattaṃ   .
Kaṃ   ārabbhāti   .  sambahule  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā   bhikkhū   na   mattaṃ   jānitvā  paṭiggahesuṃ  tasmiṃ  vatthusmiṃ .
@Footnote: 1 Po. ma catasso.
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti .pe.
     [97]   Bhuttāvinā   pavāritena   anatirittaṃ  khādanīyaṃ  vā  bhojanīyaṃ
vā    bhuñjantassa    pācittiyaṃ    kattha    paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .  sambahule  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .   sambahulā   bhikkhū   bhuttāvī  pavāritā  aññatra  [1]-
bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā  paññatti  ekā  anuppaññatti .
Channaṃ      āpattisamuṭṭhānānaṃ      dvīhi     samuṭṭhānehi     samuṭṭhāti
(kaṭhinake) .pe.
     [98]   Bhikkhuṃ   bhuttāviṃ   pavāritaṃ   anatirittena   khādanīyena  vā
bhojanīyena   vā  abhihaṭṭhuṃ  pavārentassa  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuṃ  ārabbha .
Kismiṃ    vatthusminti   .   aññataro   bhikkhu   bhikkhuṃ   bhuttāviṃ   pavāritaṃ
anatirittena   bhojanīyena   2-   abhihaṭṭhuṃ   pavāresi  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [99]   Vikāle  khādanīyaṃ  vā  bhojanīyaṃ  vā  bhuñjantassa  pācittiyaṃ
kattha   paññattanti   .   rājagahe   paññattaṃ   .   kaṃ   ārabbhāti .
Sattarasavaggiye   bhikkhū  ārabbha  .  kismiṃ  vatthusminti  .  sattarasavaggiyā
@Footnote: 1 Po. anatirittaṃ bhojanaṃ .  2 bhojanena.
Bhikkhū   vikāle   bhojanaṃ   1-   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā
paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi  samuṭṭhānehi  samuṭṭhāti
(eḷakalomake) .pe.
     [100]   Sannidhikārakaṃ   khādanīyaṃ   vā   bhojanīyaṃ  vā  bhuñjantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti  .  āyasmantaṃ  velaṭṭhasīsaṃ  2-  ārabbha. Kismiṃ vatthusminti.
Āyasmā   velaṭṭhasīso   sannidhikārakaṃ   bhojanaṃ  bhuñji  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (eḷakalomake) .pe.
     [101]     Paṇītabhojanāni    attano    atthāya    viññāpetvā
bhuñjantassa   pācittiyaṃ   kattha   paññattanti   .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    paṇītabhojanāni   attano   atthāya   viññāpetvā
bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā  paññatti  ekā  anuppaññatti .
Channaṃ          āpattisamuṭṭhānānaṃ         catūhi         samuṭṭhānehi
samuṭṭhāti .pe.
     [102]   Adinnaṃ  mukhadvāraṃ  āhāraṃ  āharantassa  pācittiyaṃ  kattha
paññattanti   .   vesāliyā   paññattaṃ   .  kaṃ  ārabbhāti  .  aññataraṃ
bhikkhuṃ   ārabbha   .   kismiṃ   vatthusminti   .   aññataro  bhikkhu  adinnaṃ
@Footnote: 1 Po. bhojanīyaṃ .   2 Ma. Yu. belaṭṭhasīsaṃ.
Mukhadvāraṃ   āhāraṃ   āharesi  1-  tasmiṃ  vatthusmiṃ  .  ekā  paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  dvīhi  samuṭṭhānehi
samuṭṭhāti (eḷakalomake) .pe.
                   Bhojanavaggo catuttho.
                        Tassuddānaṃ
     [103] Āvasathagaṇañceva      paramparañca bhojanaṃ
             dvepattapavāritā ceva     vikāle khādanena ca
             sannidhipaṇītañceva          adinnaṃ dvārakena cāti.
                       -----------



             The Pali Tipitaka in Roman Character Volume 8 page 40-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=93&items=11&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=93&items=11              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=93&items=11&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=93&items=11&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=93              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :