ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [965]   Atthāpatti   sakavācāya   āpajjati  paravācāya  vuṭṭhāti
atthāpatti    paravācāya   āpajjati   sakavācāya   vuṭṭhāti   atthāpatti
sakavācāya    āpajjati   sakavācāya   vuṭṭhāti   atthāpatti   paravācāya
āpajjati   paravācāya   vuṭṭhāti   .   atthāpatti   kāyena   āpajjati
vācāya   vuṭṭhāti   atthāpatti   vācāya   āpajjati   kāyena  vuṭṭhāti
atthāpatti    kāyena    āpajjati    kāyena    vuṭṭhāti    atthāpatti
vācāya    āpajjati    vācāya    vuṭṭhāti   .   atthāpatti   pasutto
āpajjati    paṭibuddho    vuṭṭhāti    atthāpatti    paṭibuddho   āpajjati
pasutto   vuṭṭhāti   atthāpatti   pasutto   āpajjati   pasutto  vuṭṭhāti
atthāpatti   paṭibuddho   āpajjati   paṭibuddho   vuṭṭhāti   .  atthāpatti
acittako    āpajjati    sacittako    vuṭṭhāti    atthāpatti   sacittako
āpajjati    acittako    vuṭṭhāti    atthāpatti    acittako   āpajjati
acittako    vuṭṭhāti    atthāpatti    sacittako    āpajjati   sacittako
vuṭṭhāti   .   atthāpatti   āpajjanto   deseti  desayanto  āpajjati
@Footnote: 1 Ma. Yu. nissayasāmaṇerā .  2 Po. Yu. uposathātikā .  3 Ma. Yu. caritā duve.
Atthāpatti     āpajjanto    vuṭṭhāti    vuṭṭhahanto    āpajjati   .
Atthāpatti    kammena    āpajjati    akammena    vuṭṭhāti   atthāpatti
akammena   āpajjati   kammena   vuṭṭhāti  atthāpatti  kammena  āpajjati
kammena    vuṭṭhāti    atthāpatti    akammena    āpajjati    akammena
vuṭṭhāti.
     [966]   Cattāro  anariyavohārā  adiṭṭhe  diṭṭhavāditā  assute
sutavāditā    amute    mutavāditā    aviññāte    viññātavāditā  .
Cattāro   ariyavohārā   adiṭṭhe  adiṭṭhavāditā  assute  assutavāditā
amute      amutavāditā      aviññāte      aviññātavāditā     .
Aparepi    cattāro    anariyavohārā    diṭṭhe   adiṭṭhavāditā   sute
assutavāditā    mute    amutavāditā   viññāte   aviññātavāditā  .
Cattāro    ariyavohārā    diṭṭhe    diṭṭhavāditā   sute   sutavāditā
mute   mutavāditā   viññāte   viññātavāditā  .  cattāro  pārājikā
bhikkhūnaṃ    bhikkhunīhi    sādhāraṇā   .   cattāro   pārājikā   bhikkhunīnaṃ
bhikkhūhi    asādhāraṇā   .   cattāro   parikkhārā   atthi   parikkhāro
rakkhitabbo     gopetabbo     mamāyitabbo     paribhuñjitabbo     atthi
parikkhāro  rakkhitabbo  gopetabbo na 1- mamāyitabbo [2]- paribhuñjitabbo
atthi     parikkhāro    rakkhitabbo    gopetabbo    na    mamāyitabbo
na   paribhuñjitabbo   atthi   parikkhāro   na  rakkhitabbo  na  gopetabbo
na mamāyitabbo na paribhuñjitabbo.
@Footnote: 1 Ma. nasaddo natthi .  2 Ma. nasaddo dissati.
     [967]    Atthāpatti   sammukhā   āpajjati   parammukhā   vuṭṭhāti
atthāpatti    parammukhā    āpajjati    sammukhā    vuṭṭhāti   atthāpatti
sammukhā     āpajjati    sammukhā    vuṭṭhāti    atthāpatti    parammukhā
āpajjati   parammukhā   vuṭṭhāti   .   atthāpatti   ajānanto  āpajjati
jānanto    vuṭṭhāti    atthāpatti    jānanto   āpajjati   ajānanto
vuṭṭhāti   atthāpatti   jānanto  1-  āpajjati  jānanto  1-  vuṭṭhāti
atthāpatti ajānanto 2- āpajjati ajānanto 2- vuṭṭhāti.
     [968]   Catūhākārehi   āpattiṃ   āpajjati   kāyena  āpajjati
vācāya    āpajjati    kāyena    vācāya    āpajjati    kammavācāya
āpajjati   .   aparehipi   catūhākārehi  āpattiṃ  āpajjati  saṅghamajjhe
gaṇamajjhe    puggalassa    santike   liṅgapātubhāvena   .   catūhākārehi
āpattiyā   vuṭṭhāti   kāyena   vuṭṭhāti   vācāya   vuṭṭhāti   kāyena
vācāya   vuṭṭhāti   kammavācāya   vuṭṭhāti   .  aparehipi  catūhākārehi
āpattiyā    vuṭṭhāti    saṅghamajjhe    gaṇamajjhe    puggalassa   santike
liṅgapātubhāvena   .   saha  paṭilābhena  purimaṃ  jahāti  pacchime  patiṭṭhāti
viññattiyo      paṭippassambhanti      paṇṇattiyo      nirujjhanti     .
Saha    paṭilābhena    pacchimaṃ    jahāti   purime   patiṭṭhāti   viññattiyo
paṭippassambhanti     paṇṇattiyo    nirujjhanti    .    catasso    codanā
sīlavipattiyā     codeti    ācāravipattiyā    codeti    diṭṭhivipattiyā
codeti  ājīvavipattiyā  codeti  .  cattāro parivāsā paṭicchannaparivāso
@Footnote: 1 Ma. ajānanto .  2 Ma. jānanto.
Appaṭicchannaparivāso      suddhantaparivāso      samodhānaparivāso    .
Cattāro       mānattā      paṭicchannamānattaṃ      appaṭicchannamānattaṃ
pakkhamānattaṃ     samodhānamānattaṃ     .    cattāro    mānattacārikassa
bhikkhuno    ratticchedā    sahavāso    vippavāso   anārocanā   ūne
gaṇe   carati   .  cattāro  sāmukkaṃsā  .  cattāro  paṭiggahitaparibhogā
yāvakālikaṃ  yāmakālikaṃ  sattāhakālikaṃ  yāvajīvikaṃ  .  cattāri  mahāvikaṭāni
gūtho muttaṃ chārikā mattikā.
     {968.1}     Cattāri     kammāni    apalokanakammaṃ    ñattikammaṃ
ñattidutiyakammaṃ      ñatticatutthakammaṃ      .      aparānipi      cattāri
kammāni    adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ    dhammena   samaggakammaṃ   .   catasso   vipattiyo   sīlavipatti
ācāravipatti    diṭṭhivipatti    ājīvavipatti    .   cattāri   adhikaraṇāni
vivādādhikaraṇaṃ     anuvādādhikaraṇaṃ    āpattādhikaraṇaṃ    kiccādhikaraṇaṃ   .
Cattāro    parisadūsanā    bhikkhu    dussīlo    pāpadhammo    parisadūsano
bhikkhunī     dussīlā    pāpadhammā    parisadūsanā    upāsako    dussīlo
pāpadhammo   parisadūsano   upāsikā   dussīlā  pāpadhammā  parisadūsanā .
Cattāro    parisasobhaṇā    bhikkhu   sīlavā   kalyāṇadhammo   parisasobhaṇo
bhikkhunī    sīlavatī    kalyāṇadhammā    parisasobhaṇā    upāsako    sīlavā
kalyāṇadhammo     parisasobhaṇo     upāsikā     sīlavatī    kalyāṇadhammā
parisasobhaṇā.
     [969]    Atthāpatti   āgantuko   āpajjati   no   āvāsiko
Atthāpatti    āvāsiko    āpajjati    no    āgantuko   atthāpatti
āgantuko    ceva    āpajjati    āvāsiko   ca   atthāpatti   neva
āgantuko   āpajjati  no  āvāsiko  .  atthāpatti  gamiko  āpajjati
no    āvāsiko    atthāpatti   āvāsiko   āpajjati   no   gamiko
atthāpatti    gamiko    ceva   āpajjati   āvāsiko   ca   atthāpatti
neva gamiko āpajjati no āvāsiko.
     [970]     Atthi     vatthunānattatā    no    āpattinānattatā
atthāpattinānattatā    no    vatthunānattatā    atthi    vatthunānattatā
ceva    āpattinānattatā    ca    atthi   neva   vatthunānattatā   no
āpattinānattatā    .    atthi   vatthusabhāgatā   no   āpattisabhāgatā
atthi   āpattisabhāgatā   no   vatthusabhāgatā  atthi  vatthusabhāgatā  ceva
āpattisabhāgatā ca atthi neva vatthusabhāgatā no āpattisabhāgatā.
     [971]   Atthāpatti   upajjhāyo   āpajjati   no  saddhivihāriko
atthāpatti    saddhivihāriko    āpajjati   no   upajjhāyo   atthāpatti
upajjhāyo    ceva   āpajjati   saddhivihāriko   ca   atthāpatti   neva
upajjhāyo   āpajjati   no   saddhivihāriko   .   atthāpatti  ācariyo
āpajjati    no   antevāsiko   atthāpatti   antevāsiko   āpajjati
no   ācariyo   atthāpatti   ācariyo   ceva  āpajjati  antevāsiko
ca atthāpatti neva ācariyo āpajjati no antevāsiko.
     [972]   Cattāro   paccayā   anāpattivassacchedassa  saṅgho  vā
Bhinno    hoti    saṅghaṃ    vā    bhinditukāmā   honti   jīvitantarāyo
vā   hoti   brahmacariyantarāyo   vā  hoti  .  cattāri  vacīduccaritāni
musāvādo    pisuṇavācā    pharusavācā    samphappalāpo    .   cattāri
vacīsucaritāni saccavācā apisuṇavācā saṇhavācā mattabhāsā 1-.
     [973]   Atthi  ādiyanto  garukaṃ  āpattiṃ  āpajjati  payojento
lahukaṃ   atthi   ādiyanto   lahukaṃ  āpattiṃ  āpajjati  payojento  garukaṃ
atthi   ādiyantopi   payojentopi   garukaṃ   āpattiṃ   āpajjati   atthi
ādiyantopi    payojentopi    lahukaṃ   āpattiṃ   āpajjati   .   atthi
puggalo    abhivādanāraho    no    paccuṭṭhānāraho    atthi   puggalo
paccuṭṭhānāraho   no   abhivādanāraho   atthi   puggalo  abhivādanāraho
ceva    paccuṭṭhānāraho   ca   atthi   puggalo   neva   abhivādanāraho
no  paccuṭṭhānāraho  .  atthi  puggalo  āsanāraho  no abhivādanāraho
atthi     puggalo     abhivādanāraho     no     āsanāraho    atthi
puggalo    āsanāraho    ceva   abhivādanāraho   ca   atthi   puggalo
neva āsanāraho no abhivādanāraho.
     [974]   Atthāpatti   kāle  āpajjati  no  vikāle  atthāpatti
vikāle   āpajjati   no   kāle   atthāpatti  kāle  ceva  āpajjati
vikāle   ca   atthāpatti   neva   kāle   āpajjati  no  vikāle .
Atthi    paṭiggahitaṃ   kāle   kappati   no   vikāle   atthi   paṭiggahitaṃ
@Footnote: 1 Ma. Yu. mantābhāsā.
Vikāle   kappati   no   kāle   atthi  paṭiggahitaṃ  kāle  ceva  kappati
vikāle   ca   atthi   paṭiggahitaṃ  neva  kāle  kappati  no  vikāle .
Atthāpatti    paccantimesu    janapadesu    āpajjati    no    majjhimesu
atthāpatti    majjhimesu    janapadesu    āpajjati    no    paccantimesu
atthāpatti   paccantimesu   ceva   janapadesu   āpajjati   majjhimesu   ca
atthāpatti   neva   paccantimesu  janapadesu  āpajjati  no  majjhimesu .
Atthi   paccantimesu   janapadesu   kappati  no  majjhimesu  atthi  majjhimesu
janapadesu    kappati    no    paccantimesu   atthi   paccantimesu   ceva
janapadesu   kappati   majjhimesu   ca   atthi  neva  paccantimesu  janapadesu
kappati no majjhimesu.
     {974.1}   Atthāpatti   anto   āpajjati  no  bahi  atthāpatti
bahi   āpajjati   no   anto  atthāpatti  anto  ceva  āpajjati  bahi
ca   atthāpatti   neva   anto   āpajjati   no   bahi  .  atthāpatti
antosīmāya    āpajjati    no    bahisīmāya    atthāpatti    bahisīmāya
āpajjati     no    antosīmāya    atthāpatti    antosīmāya    ceva
āpajjati     bahisīmāya     ca     atthāpatti     neva    antosīmāya
āpajjati   no   bahisīmāya   .   atthāpatti   gāme   āpajjati   no
araññe    atthāpatti   araññe   āpajjati   no   gāme   atthāpatti
gāme    ceva   āpajjati   araññe   ca   atthāpatti   neva   gāme
āpajjati no araññe.
     [975]    Catasso   codanā   vatthusandassanā   āpattisandassanā
Saṃvāsapaṭikkhepo    sāmīcipaṭikkhepo    .    cattāro   pubbakiccā  .
Cattāro   pattakallā   .   cattāri   anaññapācittiyāni   .   catasso
bhikkhusammatiyo     .     cattāri    agatigamanāni    chandāgatiṃ    gacchati
dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati   .  cattāri
nāgatigamanāni    na    chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na
mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati   .  catūhaṅgehi  samannāgato
alajjī    bhikkhu    saṅghaṃ    bhindati    chandāgatiṃ    gacchanto   dosāgatiṃ
gacchanto   mohāgatiṃ   gacchanto   bhayāgatiṃ   gacchanto   .   catūhaṅgehi
samannāgato   pesalo   bhikkhu  bhinnaṃ  saṅghaṃ  samaggaṃ  karoti  na  chandāgatiṃ
gacchanto    na    dosāgatiṃ    gacchanto    na    mohāgatiṃ   gacchanto
na bhayāgatiṃ gacchanto.
     {975.1}     Catūhaṅgehi     samannāgatassa    bhikkhuno    vinayo
na    pucchitabbo    chandāgatiṃ    gacchati   dosāgatiṃ   gacchati   mohāgatiṃ
gacchati    bhayāgatiṃ    gacchati   .   catūhaṅgehi   samannāgatena   bhikkhunā
vinayo    na    pucchitabbo    chandāgatiṃ    gacchati    dosāgatiṃ   gacchati
mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati   .   catūhaṅgehi   samannāgatassa
bhikkhuno    vinayo   na   vissajjetabbo   chandāgatiṃ   gacchati   dosāgatiṃ
gacchati    mohāgatiṃ    gacchati    bhayāgatiṃ    gacchati    .    catūhaṅgehi
samannāgatena   bhikkhunā   vinayo   na   vissajjetabbo  chandāgatiṃ  gacchati
dosāgatiṃ     gacchati    mohāgatiṃ    gacchati    bhayāgatiṃ    gacchati   .
Catūhaṅgehi   samannāgatassa   bhikkhuno   anuyogo  na  dātabbo  chandāgatiṃ
Gacchati   dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati  .
Catūhaṅgehi   samannāgatena  bhikkhunā  saddhiṃ  vinayo  na  sākacchitabbo  1-
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
gacchati.
     [976]  Atthāpatti  gilāno  āpajjati  no  agilāno  atthāpatti
agilāno   āpajjati  no  gilāno  atthāpatti  gilāno  ceva  āpajjati
agilāno ca atthāpatti neva gilāno āpajjati no agilāno.
     [977]   Cattāri   adhammikāni   pātimokkhaṭṭhapanāni   .  cattāri
dhammikāni pātimokkhaṭṭhapanānīti 2-.
                     Catukkaṃ niṭṭhitaṃ.
                       Tassuddānaṃ
     [978] Sakavācāya kāyena             pasutto ca acittako
        āpajjanto ca kammena            vohārā caturo tathā
        bhikkhūnaṃ bhikkhunīnañca                parikkhāro ca sammukhā
        ajānakāye majjhe ca              vuṭṭhāti duvidho 3- tathā
        paṭilābhā ca 4- codanā           parivāsā ca vuccati
        mānattacārikā cāpi               samukkaṃsā paṭiggahā 5-
        mahāvikaṭakammāni                  puna kammavipattiyo
@Footnote: 1 Ma. Yu. sākacchātabbo .  2 Ma. Yu. itisaddo natthi .  3 Ma. Yu. duvidhā.
@4 Ma. Yu. paṭilābhena .  5 Ma. Yu. sāmukkaṃsā paṭiggahi.
        Adhikaraṇā dussīlā ca              sobhaṇāgantukena ca
        gamiko vatthunānattā              sabhāgupajjhayena 1- ca
        ācariyo paccayā vā               duccaritaṃ sucāritaṃ 2-
        ādiyanto puggalo ca             arahā āsanena ca
        kāle ca kappati ceva                paccantimesu 3- kappati
        anto anto ca sīmāya            gāme ca codanāya ca
        pubbakiccaṃ pattakallaṃ              anaññakā ca sammati 4-
        agati nāgati ceva                    alajjī pesalena ca
        pucchitabbā duve ceva              vissajjeyya 5- tathā duve
        anuyogo ca sākacchā              gilāno ṭhapanena cāti.



             The Pali Tipitaka in Roman Character Volume 8 page 315-324. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=965&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=965&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=965&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=965&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=965              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10270              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :