ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [236]   Evaṃ  vutte  kūṭadanto  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito   esāhaṃ   bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṃghañca
upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ
esāhaṃ  bho  gotama  satta  ca  usabhasatāni  satta  ca  vacchatarasatāni satta
ca  vacchatarisatāni  satta  ca  ajasatāni  satta  ca  urabbhasatāni muñcāmi 1-
jīvitaṃ  demi  haritāni  ceva  tiṇāni  khādantu  sītāni  ca  pānīyāni pivantu
sīto nesaṃ vāto upavāyatūti.
     [237]   Athakho   bhagavā   kūṭadantassa   brāhmaṇassa   anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
@Footnote: 1 Sī. muñcāpemi.

--------------------------------------------------------------------------------------------- page190.

Saṅkilesaṃ nikkhame 1- ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kūṭadantassa brāhmaṇassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhavantaṃ etadavoca adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 9 page 189-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=236&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=236&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=236&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=236&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=236              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6929              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6929              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :