ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [351]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ
caramāno   mahatā   bhikkhusaṃghena   saddhiṃ   pañcamattehi   bhikkhusatehi  yena
sālavatikā   tadavasari  .  tena  kho  pana  samayena  lohicco  brāhmaṇo
sālavatikaṃ    ajjhāvasati   sattussadaṃ   satiṇakaṭṭhodakaṃ   sadhaññaṃ   rājabhoggaṃ
raññā pasenadikosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
     [352]  Tena  kho  pana  samayena  lohiccassa  brāhmaṇassa evarūpaṃ
pāpakaṃ    diṭṭhigataṃ    uppannaṃ   hoti   idha   samaṇo   vā   brāhmaṇo
vā   kusalaṃ   dhammaṃ   adhigaccheyya   kusalaṃ   dhammaṃ  adhigantvā  na  parassa
āroceyya   kiñhi   paro   parassa   karissati  seyyathāpi  nāma  purāṇaṃ
bandhanaṃ    chinditvā   aññaṃ   navaṃ   bandhanaṃ   kareyya   evaṃ   sampadamidaṃ
pāpakaṃ   lobhadhammaṃ   vadāmi   kiñhi  paro  parassa  karissatīti  .  assosi
kho   lohicco   brāhmaṇo   samaṇo   khalu   bho   gotamo  sakyaputto
sakyakulā   pabbajito   kosalesu   cārikañcaramāno   mahatā   bhikkhusaṃghena
saddhiṃ   pañcamattehi   bhikkhusatehi   sālavatikaṃ   anuppatto   taṃ  kho  pana
bhavantaṃ    gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so
bhagavā   .pe.   buddho   bhagavāti   so   imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
Pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     [353]  Athakho  lohicco  brāhmaṇo  rosikaṃ  nhāpitaṃ  āmantesi
ehi    tvaṃ   samma   rosike   yena   samaṇo   gotamo   tenupasaṅkama
upasaṅkamitvā   mama   vacanena   samaṇaṃ   gotamaṃ   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha   lohicco  bho  gotama  brāhmaṇo
bhavantaṃ   gotamaṃ   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti   evañca   vadehi   adhivāsetu   kira  bhavaṃ  gotamo  lohiccassa
brāhmaṇassa   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṃghenāti  .  evaṃ  bhanteti
kho   rosiko   nhāpiko   lohiccassa   brāhmaṇassa   paṭissutvā  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  rosiko  nhāpiko  bhagavantaṃ etadavoca
lohicco    bhante    brāhmaṇo    bhagavantaṃ    appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati   evañca  vadeti  adhivāsetu  kira
bhante    bhagavā   lohiccassa   brāhmaṇassa   svātanāya   bhattaṃ   saddhiṃ
bhikkhusaṃghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     [354]   Athakho   rosiko  nhāpito  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  yena  lohicco
brāhmaṇo   tenupasaṅkami   upasaṅkamitvā   lohiccaṃ  brāhmaṇaṃ  etadavoca
avocumhā   kho   mayaṃ   bhoto  vacanena  taṃ  bhagavantaṃ  lohicco  bhante
Brāhmaṇo   bhagavantaṃ   appābādhaṃ  appātaṅkaṃ  lahuṭṭhānaṃ  balaṃ  phāsuvihāraṃ
pucchati   evañca   vadeti   adhivāsetu   kira  bhante  bhagavā  lohiccassa
brāhmaṇassa    svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṃghenāti   adhivuṭṭhañca
pana   tena  bhagavatāti  .  athakho  lohicco  brāhmaṇo  tassā  rattiyā
accayena   sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādetvā
rosikaṃ   nhāpitaṃ   āmantesi   ehi  tvaṃ  samma  rosike  yena  samaṇo
gotamo    tenupasaṅkama    upasaṅkamitvā    samaṇassa    gotamassa   kālaṃ
ārocehi   kālo   bho  gotama  niṭṭhitaṃ  bhattanti  .  evaṃ  bhoti  kho
rosiko    nhāpito    lohiccassa    brāhmaṇassa    paṭissutvā   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhito  kho  rosiko  nhāpito  bhagavato  kālaṃ
ārocesi kālo bhante niṭṭhitaṃ bhattanti.
     [355]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
saddhiṃ bhikkhusaṃghena yena sālavatikā tenupasaṅkami.
     {355.1}  Tena kho pana samayena  rosiko nhāpito bhagavantaṃ piṭṭhito
piṭṭhito  anubandho  hoti  .  athakho  rosiko nhāpito bhagavantaṃ etadavoca
lohiccassa  bhante  brāhmaṇassa  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti
idha  samaṇo  vā  brāhmaṇo  vā  kusalaṃ  dhammaṃ  adhigaccheyya  kusalaṃ  dhammaṃ
adhigantvā  na  parassa  āroceyya  kiñhi  paro parassa karissati seyyathāpi
nāma   purāṇaṃ   bandhanaṃ   chinditvā   aññaṃ   navaṃ  bandhanaṃ  kareyya  evaṃ
Sampadamidaṃ   pāpakaṃ   lobhadhammaṃ   vadāmi   kiñhi   paro  parassa  karissatīti
sādhu   bhante   bhagavā  lohiccaṃ  brāhmaṇaṃ  etasmā  pāpakā  diṭṭhigatā
vivecetūti  .  appevanāma  siyā  rosike  appevanāma siyā rosiketi.
Athakho   bhagavā   yena   lohiccassa   brāhmaṇassa  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi   .   athakho   lohicco
brāhmaṇo      buddhappamukhaṃ      bhikkhusaṃghaṃ      paṇītena      khādanīyena
bhojanīyena sahatthā santappesi sampavāresi.
     [356]    Athakho    lohicco    brāhmaṇo   bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   lohiccaṃ   brāhmaṇaṃ  bhagavā  etadavoca  saccaṃ
kira   lohicca   te   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ  uppannaṃ  idha  samaṇo
vā   brāhmaṇo  vā  kusalaṃ  dhammaṃ  adhigaccheyya  kusalaṃ  dhammaṃ  adhigantvā
na   parassa   āroceyya   kiñhi   paro   parassa   karissati  seyyathāpi
nāma   purāṇaṃ   bandhanaṃ   chinditvā   aññaṃ   navaṃ  bandhanaṃ  kareyya  evaṃ
sampadamidaṃ   pāpakaṃ   lobhadhammaṃ  vadāmi  kiñhi  paro  parassa  karissatīti .
Evaṃ   bho   gotama   .   taṃ  kiṃ  maññasi  lohicca  nanu  tvaṃ  sālavatikaṃ
ajjhāvasasīti  .  evaṃ  bho  gotama  .  yo  nu kho lohicca evaṃ vadeyya
lohicco    brāhmaṇo    sālavatikaṃ    ajjhāvasati    yā   sālavatikāya
samudayaṃ   sañjāti   lohicco   va   taṃ  brāhmaṇo  ekako  paribhuñjeyya
na   aññesaṃ   dadeyyāti   evaṃvādī   so   ye   taṃ  upajīvanti  tesaṃ
Antarāyakaro vā hoti no vāti.
     {356.1}   Antarāyakaro  bho  gotama  .  antarāyakaro  samāno
hitānukampī   vā   tesaṃ  hoti  ahitānukampī  vāti  .  ahitānukampī  bho
gotama   .   ahitānukampissa  mettaṃ  vā  tesu  cittaṃ  paccupaṭṭhitaṃ  hoti
sapattikaṃ  vāti  .  sapattikaṃ  bho  gotama  .  sapattike citte paccupaṭṭhite
micchādiṭṭhi  vā  hoti  sammādiṭṭhi  vāti  .  micchādiṭṭhi  bho  gotama .
Micchādiṭṭhissa   kho   ahaṃ   lohicca  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  vadāmi
nirayaṃ vā tiracchānayoniṃ vā.
     [357]   Taṃ   kiṃ   maññasi   lohicca  nanu  rājā  pasenadikosalo
kāsikosalaṃ  ajjhāvasatīti  .  evaṃ  bho  gotama  .  yo  nu  kho lohicca
evaṃ    vadeyya    rājā    pasenadikosalo    kāsikosalaṃ   ajjhāvasati
yā   kāsikosale   samudayaṃ   sañjāti   rājā   va   taṃ  pasenadikosalo
ekako   paribhuñjeyya   na   aññesaṃ   dadeyyāti   evaṃvādī  so  ye
rājānaṃ   pasenadikosalaṃ   upajīvanti   tumhe   ceva   aññe   ca  tesaṃ
antarāyakaro vā hoti no vāti.
     {357.1}   Antarāyakaro  bho  gotama  .  antarāyakaro  samāno
hitānukampī   vā   tesaṃ  hoti  ahitānukampī  vāti  .  ahitānukampī  bho
gotama   .   ahitānukampissa  mettaṃ  vā  tesu  cittaṃ  paccupaṭṭhitaṃ  hoti
sapattikaṃ  vāti  .  sapattikaṃ  bho  gotama  .  sapattike citte paccupaṭṭhite
micchādiṭṭhi  vā  hoti  sammādiṭṭhi  vāti  .  micchādiṭṭhi  bho  gotama .
Micchādiṭṭhissa   kho   ahaṃ   lohicca  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  vadāmi
nirayaṃ vā tiracchānayoniṃ vā.
     [358]  Iti  kira  lohicca  yo  evaṃ vadeyya lohicco brāhmaṇo
sālavatikaṃ   ajjhāvasati   yā   sālavatikāya   samudayaṃ   sañjāti  lohicco
va   taṃ   brāhmaṇo   ekako   paribhuñjeyya   na   aññesaṃ  dadeyyāti
evaṃvādī  so  ye  taṃ  upajīvanti  tesaṃ  antarāyakaro hoti antarāyakaro
samāno   ahitānukampī   hoti  ahitānukampissa  sapattikaṃ  cittaṃ  paccupaṭṭhitaṃ
hoti   sapattike   citte   paccupaṭṭhite  micchādiṭṭhi  hoti  .  evameva
kho  lohicca  yo  evaṃ  vadeyya  idha  samaṇo  vā  brāhmaṇo vā kusalaṃ
dhammaṃ   adhigaccheyya   kusalaṃ   dhammaṃ   adhigantvā  na  parassa  āroceyya
kiñhi paro parassa karissatīti.
     {358.1}  Seyyathāpi  nāma  purāṇaṃ  bandhanaṃ  .pe.  karissatīti .
Evaṃvādī   so  ye  te  kulaputtā  tathāgatappaveditaṃ  dhammavinayaṃ  āgamma
evarūpaṃ    uḷāraṃ    visesaṃ   adhigacchanti   sotāpattiphalaṃpi   sacchikaronti
sakadāgāmiphalaṃpi    sacchikaronti    anāgāmiphalaṃpi   sacchikaronti   arahattaṃpi
sacchikaronti   ye   cime   dibbā  gabbhā  paripācenti  dibbānaṃ  bhavānaṃ
abhinibbattiyā    tesaṃ    antarāyakaro   hoti   antarāyakaro   samāno
ahitānukampī   hoti   ahitānukampissa   sapattikaṃ   cittaṃ  paccupaṭṭhitaṃ  hoti
sapattike  citte  paccupaṭṭhite  micchādiṭṭhi  hoti . Micchādiṭṭhissa kho ahaṃ
lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.
     [359]  Iti  kira  lohicca  yo evaṃ vadeyya rājā pasenadikosalo
kāsikosalaṃ   ajjhāvasati   yā   kāsikosale  samudayaṃ  sañjāti  rājā  va
Taṃ   pasenadikosalo   ekako   paribhuñjeyya   na   aññesaṃ   dadeyyāti
evaṃvādī   so   ye   rājānaṃ   pasenadikosalaṃ  upajīvanti  tumhe  ceva
aññe  ca  tesaṃ  antarāyakaro  hoti  antarāyakaro  samāno ahitānukampī
hoti   ahitānukampissa   sapattikaṃ   cittaṃ   paccupaṭṭhitaṃ   hoti   sapattike
citte   paccupaṭṭhite   micchādiṭṭhi   hoti   .   evameva  kho  lohicca
yo   evaṃ   vadeyya   idha   samaṇo  vā  brāhmaṇo  vā  kusalaṃ  dhammaṃ
adhigaccheyya   kusalaṃ   dhammaṃ   adhigantvā   na  parassa  āroceyya  kiñhi
paro parassa karissatīti.
     {359.1}   Seyyathāpi   nāma   purāṇaṃ   bandhanaṃ  chinditvā  aññaṃ
navaṃ   bandhanaṃ   kareyya   evaṃ   sampadamidaṃ   pāpakammaṃ  lobhadhammaṃ  vadāmi
kiñhi   paro   parassa  karissatīti  .  evaṃvādī  so  ye  te  kulaputtā
tathāgatappaveditaṃ   dhammavinayaṃ  āgamma  evarūpaṃ  uḷāraṃ  visesaṃ  adhigacchanti
sotāpattiphalaṃpi       sacchikaronti      sakadāgāmiphalaṃpi      sacchikaronti
anāgāmiphalaṃpi    sacchikaronti    arahattaṃpi    sacchikaronti    ye   cime
dibbā   gabbhā   paripācenti   dibbānaṃ   bhavānaṃ   abhinibbattiyā   tesaṃ
antarāyakaro    hoti    antarāyakaro    samāno   ahitānukampī   hoti
ahitānukampissa   sapattikaṃ   cittaṃ   paccupaṭṭhitaṃ   hoti   sapattike  citte
paccupaṭṭhite   micchādiṭṭhi   hoti   .   micchādiṭṭhissa  kho  ahaṃ  lohicca
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.
     [360]  Tayo  khome  lohicca satthāro ye loke codanārahā yo
ca   panevarūpe  satthāro  codeti  sā  codanā  bhūtā  tacchā  dhammikā
Anavajjā   katame   tayo   idha   lohicca  ekacco  satthā  yassatthāya
agārasmā    anagāriyaṃ    pabbajito    hoti    svāssa    sāmaññattho
ananuppatto   hoti   .   so  taṃ  sāmaññatthaṃ  ananupāpuṇitvā  sāvakānaṃ
dhammaṃ  deseti  idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti . Tassa sāvakā na
sussanti   na   sotaṃ   odahanti   na  aññācittaṃ  upaṭṭhapenti  vokkamma
ca   satthu   sāsanā  vattanti  .  so  evamassa  codetabbo  āyasmā
kho   yassatthāya  agārasmā  anagāriyaṃ  pabbajito  so  te  sāmaññattho
ananuppatto   taṃ   tvaṃ   sāmaññatthaṃ   ananupāpuṇitvā   sāvakānaṃ   dhammaṃ
desesi  idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti  .  tassa  te sāvakā na
sussanti   na   sotaṃ   odahanti   na  aññācittaṃ  upaṭṭhapenti  vokkamma
ca   satthu   sāsanā   vattanti   seyyathāpi   nāma   osakkantiyā  vā
usakkeyya    parammukhiṃ    vā   āliṅgeyya   evaṃ   sampadamidaṃ   pāpakaṃ
lobhadhammaṃ   vadāmi  kiñhi  paro  parassa  karissatīti  .  ayaṃ  kho  lohicca
paṭhamo   satthā   yo   loke  codanāraho  yo  ca  panevarūpaṃ  satthāraṃ
codeti sā codanā bhūtā tacchā dhammikā anavajjā.
     [361]  Puna  caparaṃ  lohicca idhekacco satthā yassatthāya agārasmā
anagāriyaṃ    pabbajito    hoti    svāssa    sāmaññattho   ananuppatto
hoti    .   so   taṃ   sāmaññatthaṃ   ananupāpuṇitvā   sāvakānaṃ   dhammaṃ
deseti   idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti  .  tassa  te  sāvakā
sussanti   sotaṃ   odahanti   aññācittaṃ   upaṭṭhapenti  na  ca  vokkamma
Satthu   sāsanā   vattanti   .   so   evamassa  codetabbo  āyasmā
kho   yassatthāya   agārasmā   anagāriyaṃ   pabbajito   hoti   so  te
sāmaññattho    ananuppatto    taṃ    tvaṃ    sāmaññatthaṃ   ananupāpuṇitvā
sāvakānaṃ  dhammaṃ  desesi  idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti . Tassa
te    sāvakā   sussanti   sotaṃ   odahanti   aññācittaṃ   upaṭṭhapenti
na  ca  vokkamma  satthu  sāsanā  vattanti  seyyathāpi  nāma  sakaṃ  khettaṃ
ohāya    parakkhettaṃ    niddāyitabbaṃ    maññeyya    evaṃ    sampadamidaṃ
pāpakaṃ   lobhadhammaṃ   vadāmi   kiñhi   paro   parassa   karissatīti  .  ayaṃ
kho  lohicca  dutiyo  satthā  yo  loke  codanāraho  yo  ca panevarūpaṃ
satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā.
     [362]   Puna   caparaṃ   lohicca   idhekacco   satthā  yassatthāya
agārasmā    anagāriyaṃ    pabbajito    hoti    svāssa    sāmaññattho
anuppatto   hoti   .   so   taṃ   sāmaññatthaṃ  anupāpuṇitvā  sāvakānaṃ
dhammaṃ  deseti  idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti  .  tassa  sāvakā
na    sussanti    na   sotaṃ   odahanti   na   aññācittaṃ   upaṭṭhapenti
vokkamma   ca   satthu  sāsanā  vattanti  .  so  evamassa  codetabbo
āyasmā    kho   yassatthāya   agārasmā   anagāriyaṃ   pabbajito   so
te    sāmaññattho   anuppatto   taṃ   tvaṃ   sāmaññatthaṃ   anupāpuṇitvā
sāvakānaṃ  dhammaṃ  desesi  idaṃ  vo  hitāya  idaṃ  vo  sukhāyāti . Tassa
te   sāvakā   na   sussanti   na   sotaṃ   odahanti   na   aññācittaṃ
Upaṭṭhapenti    vokkamma    ca   satthu   sāsanā   vattanti   seyyathāpi
nāma   purāṇaṃ   bandhanaṃ   chinditvā   aññaṃ   navaṃ  bandhanaṃ  kareyya  evaṃ
sampadamidaṃ   pāpakaṃ   lobhadhammaṃ  vadāmi  kiñhi  paro  parassa  karissatīti .
Ayaṃ  kho  lohicca  tatiyo  satthā  yo loke codanāraho yo ca panevarūpaṃ
satthāraṃ   codeti   sā   codanā  bhūtā  tacchā  dhammikā  anavajjā .
Ime  kho  lohicca tayo satthāro ye loke codanārahā yo ca panevarūpe
satthāro codeti sā codanā bhūtā tacchā dhammikā anavajjāti.
     [363]   Evaṃ  vutte  lohicco  brāhmaṇo  bhagavantaṃ  etadavoca
atthi  pana  bho  gotama  koci  satthā  yo  loke  na  codanārahoti .
Atthi   kho   lohicca  satthā  yo  loke  na  codanārahoti  .  katamo
pana bho gotama satthā yo loke na codanārahoti.
     {363.1}   Idha   lohicca   tathāgato   loke   uppajjati  arahaṃ
sammāsambuddho    .pe.   (yathā   sāmaññaphale   evaṃ   vitthāretabbaṃ)
.pe.  evaṃ  kho  lohicca  bhikkhu  sīlasampanno  hoti  .pe.  paṭhamaṃ jhānaṃ
upasampajja  viharati  .  yasmiṃ  kho  lohicca  satthari sāvako evarūpaṃ uḷāraṃ
visesaṃ  adhigacchati  .  ayaṃ  kho  lohicca  satthā yo loke na codanāraho
yo  panevarūpaṃ  satthāraṃ  codeti  sā  codanā  abhūtā  atacchā adhammikā
sāvajjā   .pe.   dutiyaṃ   jhānaṃ   .   tatiyaṃ   jhānaṃ  .  catutthaṃ  jhānaṃ
upasampajja   viharati   .   yasmiṃ  kho  lohicca  satthari  sāvako  evarūpaṃ
uḷāraṃ   visesaṃ   adhigacchati  .  ayaṃpi  kho  lohicca  satthā  yo  loke
Na   codanāraho   yo   ca   panevarūpaṃ  satthāraṃ  codeti  sā  codanā
abhūtā   atacchā   adhammikā   sāvajjā   .pe.   ñāṇadassanāya   cittaṃ
abhinīharati   abhininnāmeti   .   yasmiṃ   kho   lohicca   satthari  sāvako
evarūpaṃ   .pe.   nāparaṃ   itthattāyāti   pajānāti   .   yasmiṃ   kho
lohicca   satthari   sāvako   evarūpaṃ  uḷāraṃ  visesaṃ  adhigacchati  .  ayaṃ
kho   lohicca   satthā  yo  loke  na  codanāraho  yo  ca  panevarūpaṃ
satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjāti.
     [364]   Evaṃ  vutte  lohicco  brāhmaṇo  bhagavantaṃ  etadavoca
seyyathāpi   bho   gotama   puriso   purisaṃ  narakapapātaṃ  papatantaṃ  kesesu
gahetvā  uddharitvā  thale  patiṭṭhāpeyya  evamevāhaṃ  bhotā  gotamena
narakapapātaṃ    papatanto    uddharitvā    thale   patiṭṭhāpito   abhikkantaṃ
bho   gotama   abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya   .pe.   upāsakaṃ   maṃ   bhavaṃ  gotamo  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṅgatanti .pe.
                Lohiccasuttaṃ dvādasamaṃ niṭṭhitaṃ.
                     ------------
                    Tevijjasuttaṃ terasamaṃ



             The Pali Tipitaka in Roman Character Volume 9 page 284-295. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=351&items=14&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=351&items=14              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=351&items=14&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=351&items=14&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=351              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8573              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8573              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :