ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page547.

Cūḷavedallasuttaṃ [505] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkami upasaṅkamitvā dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. [506] Ekamantaṃ nisinno kho visākho upāsako dhammadinnaṃ bhikkhuniṃ etadavoca sakkāyo sakkāyoti ayye vuccati katamo nu kho ayye sakkāyo vutto bhagavatāti . pañca kho ime āvuso visākha upādānakkhandhā sakkāyo vutto bhagavatā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime kho āvuso visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti. {506.1} Sādhayyeti kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi sakkāyasamudayo sakkāyasamudayoti ayye vuccati katamo nu kho ayye sakkāyasamudayo vutto bhagavatāti . yāyaṃ āvuso visākha taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā ayaṃ kho āvuso visākha sakkāyasamudayo vutto bhagavatāti. {506.2} Sakkāyanirodho sakkāyanirodhoti ayye vuccati katamo nu kho ayye sakkāyanirodho vutto bhagavatāti .

--------------------------------------------------------------------------------------------- page548.

Yo kho āvuso visākha tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo ayaṃ kho āvuso visākha sakkāyanirodho vutto bhagavatāti . sakkāyanirodhagāminī paṭipadā sakkāyavirodhagāminī paṭipadāti ayye vuccati katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā bhagavatāti. {506.3} Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā bhagavatā seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. {506.4} Taññeva nu kho ayye upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcahupādānakkhandhehi upādānanti . na kho āvuso visākha taññevupādānaṃ te pañcupādānakkhandhā napi 1- aññatra pañcahupādānakkhandhehi upādānaṃ yo kho āvuso visākha pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānanti. [507] Kathaṃ panayye sakkāyadiṭṭhi hotīti . idhāvuso visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ ... Saññaṃ ... Saṅkhāre ... viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ @Footnote: 1 Ma. nāpi.

--------------------------------------------------------------------------------------------- page549.

Kho āvuso visākha sakkāyadiṭṭhi hotīti . kathaṃ panayye sakkāyadiṭṭhi na hotīti . idhāvuso visākha sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ ... na saññaṃ ... na saṅkhāre ... na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho āvuso visākha sakkāyadiṭṭhi na hotīti. [508] Katamo panayye ariyo aṭṭhaṅgiko maggoti . ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti . ariyo panayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhatoti . ariyo kho āvuso visākha aṭṭhaṅgiko maggo saṅkhatoti . ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahitā udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahitoti . na kho āvuso visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā tīhi ca kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito yā cāvuso visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo ime

--------------------------------------------------------------------------------------------- page550.

Dhammā sīlakkhandhena saṅgahitā yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi ime dhammā samādhikkhandhena saṅgahitā yā ca sammādiṭṭhi yo ca sammāsaṅkappo ime dhammā paññākkhandhena saṅgahitāti . katamo panayye samādhi katame dhammā samādhinimittā katame dhammā samādhiparikkhārā katamā samādhibhāvanāti . yā kho āvuso visākha cittassekaggatā ayaṃ samādhi cattāro satipaṭṭhānā samādhinimittā cattāro sammappadhānā samādhiparikkhārā yā tesaññeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ ayaṃ tattha samādhibhāvanāti. [509] Katī panayye saṅkhārāti . tayome āvuso visākha saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti . katamo panayye kāyasaṅkhāro katamo vacīsaṅkhāro katamo cittasaṅkhāroti . Assāsapassāsā kho āvuso visākha kāyasaṅkhāro vitakkavicārā vacīsaṅkhāro saññā ca vedanā ca cittasaṅkhāroti . kasmā panayye assāsapassāsā kāyasaṅkhāro kasmā vitakkavicārā vacīsaṅkhāro kasmā saññā ca vedanā ca cittasaṅkhāroti . Assāsapassāsā kho āvuso visākha kāyikā ete dhammā kāyapaṭibaddhā tasmā assāsapassāsā kāyasaṅkhāro pubbe kho āvuso visākha vitakketvā vicāretvā vācaṃ bhindati tasmā vitakkavicārā vacīsaṅkhāro saññā ca vedanā ca cetasikā ete

--------------------------------------------------------------------------------------------- page551.

Dhammā cittapaṭibaddhā tasmā saññā ca vedanā ca cittasaṅkhāroti. [510] Kathaṃ 1- panayye saññāvedayitanirodhasamāpatti hotīti . Na kho āvuso visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjissanti vā ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpannoti vā atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti . saññāvedayitanirodhaṃ samāpajjantassa panayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti. {510.1} Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro tato kāyasaṅkhāro tato cittasaṅkhāroti . kathaṃ panayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti . na kho āvuso visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhitoti vā atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti . Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro @Footnote: 1 Yu. kathañca panayyeti dissati.

--------------------------------------------------------------------------------------------- page552.

Yadi vā cittasaṅkhāroti . saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro tato kāyasaṅkhāro tato vacīsaṅkhāroti . Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ panayye bhikkhuṃ katī phassā phusantīti. Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso visākha bhikkhuṃ tayo phassā phusanti suññato phasso animitto phasso appaṇihito phassoti . saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panayye bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāranti . Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti. [511] Katī panayye vedanāti . tisso kho imā āvuso visākha vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanāti. Katamā panayye sukhā vedanā katamā dukkhā vedanā katamā adukkhamasukhā vedanāti . yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ ayaṃ sukhā vedanā yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ ayaṃ dukkhā vedanā yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ ayaṃ adukkhamasukhā vedanāti . Sukhā panayye vedanā kiṃsukhā kiṃdukkhāti . sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā dukkhā vedanā ṭhitidukkhā

--------------------------------------------------------------------------------------------- page553.

Vipariṇāmasukhā adukkhamasukhā vedanā saññāṇasukhā aññāṇadukkhāti . Sukhāya panayye vedanāya kiṃ anusayo anuseti dukkhāya vedanāya kiṃ anusayo anuseti adukkhamasukhāya vedanāya kiṃ anusayo anusetīti . sukhāya kho āvuso visākha vedanāya rāgānusayo anuseti dukkhāya vedanāya paṭighānusayo anuseti adukkhamasukhāya vedanāya avijjānusayo anusetīti . sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti sabbāya dukkhāya vedanāya paṭighānusayo anuseti sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. {511.1} Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo anuseti na sabbāya dukkhāya vedanāya paṭighānusayo anuseti na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti . sukhāya panayye vedanāya kiṃ pahātabbaṃ dukkhāya vedanāya kiṃ pahātabbaṃ adukkhamasukhāya vedanāya kiṃ pahātabbanti . Sukhāya kho āvuso visākha vedanāya rāgānusayo pahātabbo dukkhāya vedanāya paṭighānusayo pahātabbo adukkhamasukhāya vedanāya avijjānusayo pahātabboti . sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabboti . na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo na sabbāya dukkhāya vedanāya paṭighānusayo

--------------------------------------------------------------------------------------------- page554.

Pahātabbo na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo idhāvuso visākha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati rāgantena pajahati na tattha rāgānusayo anuseti idhāvuso visākha bhikkhu iti paṭisañcikkhati kudāssu nāmahaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantīti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā 1- domanassaṃ paṭighantena pajahati na tattha paṭighānusayo anuseti idhāvuso visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ aṭṭhaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati avijjantena pajahati na tattha avijjānusayo anusetīti. [512] Sukhāya panayye vedanāya kiṃ paṭibhāgoti . sukhāya kho āvuso visākha vedanāya rāgo paṭibhāgoti . dukkhāya panayye vedanāya kiṃ paṭibhāgoti . dukkhāya kho āvuso visākha vedanāya paṭigho paṭibhāgoti . adukkhamasukhāya panayye vedanāya kiṃ paṭibhāgoti . adukkhamasukhāya kho āvuso visākha vedanāya avijjā paṭibhāgoti . avijjāya panayye kiṃ paṭibhāgoti . avijjāya kho āvuso visākha vijjā paṭibhāgoti . vijjāya panayye kiṃ paṭibhāgoti. Vijjāya kho āvuso visākha vimutti paṭibhāgoti . vimuttiyā @Footnote: 1 Ma. pihāpaccayā.

--------------------------------------------------------------------------------------------- page555.

Panayye kiṃ paṭibhāgoti . vimuttiyā kho visākha nibbānaṃ paṭibhāgoti. Nibbānassa panayye kiṃ paṭibhāgoti . accasarāvuso visākha pañhaṃ nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ nibbānogadhaṃ hi āvuso visākha brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ ākaṅkhamāno ce tvaṃ āvuso visākha bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsīti. [513] Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . Evaṃ vutte bhagavā visākhaṃ upāsakaṃ etadavoca paṇḍitā visākha dhammadinnā bhikkhunī mahāpaññā visākha dhammadinnā bhikkhunī mañcepi tvaṃ visākha etamatthaṃ paṭipuccheyyāsi 1- ahampi taṃ evameva byākareyyaṃ yathā taṃ dhammadinnāya bhikkhuniyā byākataṃ esovetassa attho evametaṃ dhārehīti. Idamavoca bhagavā attamano visākho upāsako bhagavato bhāsitaṃ abhinandīti. Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ. --------- @Footnote: 1 Ma. puccheyyāsi.


             The Pali Tipitaka in Roman Character Volume 12 page 547-555. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=11084&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=11084&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=505&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=505              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6750              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6750              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]