ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page103.

Satipaṭṭhānasuttaṃ [131] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadandeti te bhikkhū bhagavato paccassosuṃ. [132] Bhagavā etadavoca ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya . yadidaṃ cattāro satipaṭṭhānā . katame cattāro . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 1- [133] Kathañca bhikkhave bhikkhu kāye kāyānupassī viharati . Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova assasati sato passasati . @Footnote: 1 pāṭhantare puna uddesoti dissati.

--------------------------------------------------------------------------------------------- page104.

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti . dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti . rassaṃ vā assasanto rassaṃ assasāmīti pajānāti . rassaṃ vā passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati . Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. {133.1} Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti . rassaṃ vā añchanto rassaṃ añchāmīti pajānāti . evameva kho bhikkhave bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti . dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti . rassaṃ vā assasanto rassaṃ assasāmīti pajānāti . rassaṃ vā passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati . Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati . iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati atthi kāyoti vā panassa sati paccupaṭṭhitā hoti

--------------------------------------------------------------------------------------------- page105.

Yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Ānāpānapabbaṃ. [134] Puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti ṭhito vā ṭhitomhīti pajānāti nisinno vā nisinnomhīti pajānāti sayāno vā sayānomhīti pajānāti . yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti . Iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Iriyāpathapabbaṃ. [135] Puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti . iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Sampajaññapabbaṃ. [136] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco

--------------------------------------------------------------------------------------------- page106.

Maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. {136.1} Seyyathāpi bhikkhave ubhatomukhā mūtoḷī 1- pūvā nānāvihitassa dhaññassa seyyathīdaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ . tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā .pe. lasikā muttanti . Iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. evampi bhikkhave bhikkhu kāye kāyānupassī viharati. Paṭikkūlapabbaṃ. [137] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe vilaso paṭivibhajitvā nisinno assa evameva kho bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. Evampi @Footnote: 1 Po. Ma. putoḷī.

--------------------------------------------------------------------------------------------- page107.

Bhikkhave bhikkhu kāye kāyānupassī viharati. Dhātupabbaṃ. [138] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatītoti 1- . iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. evampi bhikkhave bhikkhu kāye kāyānupassī viharati. {138.1} Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi 2- vā khajjamānaṃ gijjhehi vā khajjamānaṃ kulalehi vā khajjamānaṃ suvāṇehi 3- vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatītoti. {138.2} Iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati . Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ 4- samaṃsalohitaṃ nhārusambandhaṃ .pe. aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ .pe. aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ .pe. Aṭṭhikāni apagatanhārusambandhāni 5- disā vidisā vikkhittāni aññena hatthaṭṭhikaṃ aññena @Footnote: 1 Sī. etaṃ anatītotipi pāṭho. 2 Po. Yu. kākehi .. kulalehi .. gijjhehi ... @Ma. kākehi .. kulalehi .. gijjhehi .. kuṅkehi .. sunakhehi .. bayagghehi .. @dīpīhi .. siṅagālehi ... 3 Sī. Yu. supāṇehi . 4 Ma. Yu. aṭṭhikasaṅkhalikaṃ. @5 Sī. Yu. apagatasambandhanāni.

--------------------------------------------------------------------------------------------- page108.

Pādaṭṭhikaṃ [1]- aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ 2- aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena bāhuṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanuṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatītoti . iti ajjhattaṃ vā kāye kāyānupassī viharati .pe. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. {138.3} Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni ... . Aṭṭhikāni puñjakitāni terovassikāni ... . aṭṭhikāni pūtīni cuṇṇakajātāni . so imameva kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃ anatītoti. {138.4} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati. Navasīvathikāpabbaṃ. Kāyānupassanāsatipaṭṭhānaṃ. @Footnote: 1 Ma. aññena gopphakaṭṭhikaṃ. 2 Ma. ... kaṭiṭṭhikaṃ ... phāsukaṭṭhikaṃ ... @ piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... gīvaṭṭhikaṃ ....

--------------------------------------------------------------------------------------------- page109.

[139] Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati. Idha bhikkhave bhikkhu sukhaṃ [1]- vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti dukkhaṃ [2]- vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti adukkhamasukhaṃ [3]- vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti . sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno sāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno nirāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti . sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno sāmisaṃ dukkhaṃ vedanaṃ vediyāmīti pajānāti nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno nirāmisaṃ dukkhaṃ vedanaṃ vediyāmīti pajānāti. {139.1} Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno sāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. {139.2} Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati bahiddhā vā vedanāsu vedanānupassī viharati ajjhattabahiddhā vā vedanāsu vedanānupassī viharati samudayadhammānupassī vā vedanāsu viharati vayadhammānupassī vā vedanāsu viharati samudayavayadhammānupassī vā vedanāsu viharati atthi vedanāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati. Vedanānupassanāsatipaṭṭhānaṃ. @Footnote:1-2-3 Po. Ma. vā.

--------------------------------------------------------------------------------------------- page110.

[140] Kathañca bhikkhave bhikkhu citte cittānupassī viharati . Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti . sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti . samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti . saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti . mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. {140.1} Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti . samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti . vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti . iti ajjhattaṃ vā citte cittānupassī viharati bahiddhā vā citte cittānupassī viharati ajjhattabahiddhā vā citte cittānupassī viharati samudayadhammānupassī vā cittasmiṃ viharati vayadhammānupassī vā cittasmiṃ viharati samudayavayadhammānupassī vā cittasmiṃ viharati atthi cittanti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke

--------------------------------------------------------------------------------------------- page111.

Upādiyati evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati . Cittānupassanāsatipaṭṭhānaṃ. [141] Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati . Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu . Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu . idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmachandaṃ atthi me ajjhattaṃ kāmachandoti pajānāti asantaṃ vā ajjhattaṃ kāmachandaṃ natthi me ajjhattaṃ kāmachandoti pajānāti . Yathā ca anuppannassa kāmachandassa uppādo hoti tañca pajānāti yathā ca uppannassa kāmachandassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa kāmachandassa āyatiṃ anuppādo hoti tañca pajānāti. {141.1} Santaṃ vā ajjhattaṃ byāpādaṃ atthi me ajjhattaṃ byāpādoti pajānāti asantaṃ vā ajjhattaṃ byāpādaṃ natthi me ajjhattaṃ byāpādoti pajānāti . yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti. {141.2} Santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me ajjhattaṃ thīnamiddhanti pajānāti . yathā ca anuppannassa thīnamiddhassa uppādo hoti

--------------------------------------------------------------------------------------------- page112.

Tañca pajānāti yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti. {141.3} Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ uddhaccakukkuccanti pajānāti asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti . yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti. {141.4} Santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchāti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchāti pajānāti . yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. {141.5} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya

--------------------------------------------------------------------------------------------- page113.

Anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu . Nīvaraṇapabbaṃ. [142] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu . idha bhikkhave bhikkhu iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti. {142.1} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Khandhapabbaṃ. [143] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati

--------------------------------------------------------------------------------------------- page114.

Chasu ajjhattikabāhiresu āyatanesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu . idha bhikkhave bhikkhu cakkhuñca pajānāti rūpe ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti . yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti. {143.1} Sotañca pajānāti sadde ca pajānāti .... Ghānañca pajānāti gandhe ca pajānāti ... . jivhañca pajānāti rase ca pajānāti ... . kāyañca pajānāti phoṭṭhabbe ca pajānāti .... Manañca pajānāti dhamme ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ tañca pajānāti . yathā ca anuppannassa saññojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti. {143.2} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva

--------------------------------------------------------------------------------------------- page115.

Ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Āyatanapabbaṃ. [144] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu . idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgoti pajānāti asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ natthi me ajjhattaṃ satisambojjhaṅgoti pajānāti . yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūri hoti tañca pajānāti. {144.1} Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ .... Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ ... . santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ... . santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ .... Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ... . santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ natthi me ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti . yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūri hoti tañca

--------------------------------------------------------------------------------------------- page116.

Pajānāti. {144.2} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Bojjhaṅgapabbaṃ. 1- [145] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu . idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti 2-. {145.1} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā @Footnote: 1 pāṭhantare puna paṭhamabhāṇavāroti dissaṃti. 2 pāṭhantare iti ajjhattaṃ vā .pe. @paṭhamabhāṇavāroti imāni na dissanti.

--------------------------------------------------------------------------------------------- page117.

Panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu 1- . saccapabbaṃ . Paṭhamabhāṇavāro. [146] 2- Katamañca bhikkhave dukkhaṃ ariyasaccaṃ . jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. {146.1} Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti. {146.2} Katamā ca bhikkhave jarā. Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā. {146.3} Katamañca bhikkhave maraṇaṃ . yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati bhikkhave maraṇaṃ. {146.4} Katamo ca bhikkhave soko . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa @Footnote: 1 Sī. Yu. ettakamidaṃ. 2 Po. Ma. vitthārapāṭho.

--------------------------------------------------------------------------------------------- page118.

Aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko ayaṃ vuccati bhikkhave soko. {146.5} Katamo ca bhikkhave paridevo . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo. {146.6} Katamañca bhikkhave dukkhaṃ . yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave dukkhaṃ. {146.7} Katamañca bhikkhave domanassaṃ . yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ cetosamphassajaṃ 1- dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave domanassaṃ. {146.8} Katamo ca bhikkhave upāyāso . yo kho bhikkhave aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso. {146.9} Katamo ca bhikkhave appiyehi sampayogo dukkho . Idha bhikkhave yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā [2]- ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā yā tehi saṅgati samāgamo samodhānaṃ missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho. {146.10} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha bhikkhave yassa te honti iṭṭhā kantā manāpā rūpā saddā @Footnote: 1 Ma. mano ... 2 Ma. dhammā.

--------------------------------------------------------------------------------------------- page119.

Gandhā rasā phoṭṭhabbā [1]- ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā yā tehi asaṅgati asamāgamo asamodhānaṃ amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho. {146.11} Katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ . Jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ . Jarādhammānaṃ bhikkhave sattānaṃ .... Byādhidhammānaṃ bhikkhave sattānaṃ ... . Maraṇadhammānaṃ bhikkhave sattānaṃ ... . sokaparidevadukkhadomanassupāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na sokaparidevadukkha- domanassupāyāsadhammā assāma na ca vata no sokaparidevadukkha- domanassupāyāsā āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. {146.12} Katame ca bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ. [147] Katamañca bhikkhave dukkhasamudayo 2- ariyasaccaṃ . yāyaṃ @Footnote: 1 Ma. dhammā . 2 Ma. dukkhasamudayaṃ.

--------------------------------------------------------------------------------------------- page120.

Taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā. {147.1} Sā kho panesā bhikkhave taṇhā kattha uppajjamānā uppajjati kattha nivīsamānā nivīsati . Yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.2} Kiñca loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. Sotaṃ ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.3} Rūpā saddā gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.4} Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.5} Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.6} Cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati.

--------------------------------------------------------------------------------------------- page121.

{147.7} Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.8} Rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.9} Rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.10} Rūpavitakko saddavitakko gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. {147.11} Rūpavicāro saddavicāro gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati . Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ. [148] Katamañca bhikkhave dukkhanirodho ariyasaccaṃ. Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. {148.1} Sā kho panesā bhikkhave taṇhā kattha pahiyyamānā pahiyyati kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.2} Kiñci loke piyarūpaṃ sātarūpaṃ. Cakkhuṃ loke piyarūpaṃ sātarūpaṃ

--------------------------------------------------------------------------------------------- page122.

Etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati . sotaṃ ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.3} Rūpā saddā gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.4} Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.5} Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.6} Cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.7} Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.8} Rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati

--------------------------------------------------------------------------------------------- page123.

Ettha nirujjhamānā nirujjhati. {148.9} Rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.10} Rūpavitakko saddavitakko gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati. {148.11} Rūpavicāro saddavicāro gandhavicāro rasavicāro phoṭṭhabbavicāro dhammavicāro loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahiyyamānā pahiyyati ettha nirujjhamānā nirujjhati . Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ. [149] Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {149.1} Katamā ca bhikkhave sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi. {149.2} Katamo ca bhikkhave sammāsaṅkappo. Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo. {149.3} Katamā ca bhikkhave sammāvācā . Musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā

--------------------------------------------------------------------------------------------- page124.

Veramaṇī ayaṃ vuccati bhikkhave sammāvācā. {149.4} Katamo ca bhikkhave sammākammanto . pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī ayaṃ vuccati bhikkhave sammākammanto. {149.5} Katamo ca bhikkhave sammāājīvo . idha bhikkhave ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati bhikkhave sammāājīvo. {149.6} Katamo ca bhikkhave sammāvāyāmo. Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccati bhikkhave sammāvāyāmo. {149.7} Katamā ca bhikkhave sammāsati. Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . dhammesu dhammānupassī viharati ātāpī

--------------------------------------------------------------------------------------------- page125.

Sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave sammāsati. {149.8} Katamo ca bhikkhave sammāsamādhi . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave sammāsamādhi . idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. [150] Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya anissito ca viharati na ca kiñci loke upādiyati evampi kho bhikkhave bhikkhu

--------------------------------------------------------------------------------------------- page126.

Dhammesu dhammānupassī viharati catūsu ariyasaccesu. 1- [151] Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā tiṭṭhantu bhikkhave satta vassāni . yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ ... Tiṭṭhatu bhikkhave ekaṃ vassaṃ . yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā tiṭṭhantu bhikkhave satta māsāni . yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni [2]- māsaṃ aḍḍhamāsaṃ ... tiṭṭhatu bhikkhave aḍḍhamāso . yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. [152] Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa @Footnote: 1 pāṭhantare puna saccapabbaṃ. dhammānupassanāsatipaṭṭhānanti dissanti. @2 Po. Ma. ekaṃ.

--------------------------------------------------------------------------------------------- page127.

Adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti . Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Satipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ. Mūlapariyāyavaggo paṭhamo. Tassuddānaṃ ajaraṃ amaraṃ amatādhigamaṃ phalamagganidassanaṃ dukkhanudaṃ sahitatthamahārahassakaraṃ bahupītiharaṃ vividhaṃ suṇātha taḷākāva supūritaṃ ghammapathe tividhaggisilesitanibbānaṃ byādhipanodanaopadayo majjhimasuttavarā ṭhapitā madhumaddavamandarasā amarānaṃ khiḍḍaratijananī manusaṅghaṃ taṃ suttabyākaraṇañca ṭhapitā sakyaputtānmābhiramattā tipaññāsavaraṃ diyaḍḍhasataṃ dve ca veyyākaraṇaṃ apare ca te asame pathavaggavagge anupubbena ekamanā nisāmetha mūdaggaṃ 1- mūlaāsavadhammadāyāda- bheravanaṅgaṇakaṅkhasuttaṃ vatthasallekhadiṭṭhisati pathavaggavaro so samatto. @Footnote: 1 Sī. subhavayavādāyacapubbagamo agaṇigaṇaaṅgaṇasabbhayano piyakāravapaṇḍarasallikhino @ tathādiṭṭhisatiasamo paṭhamo brūvarovaravaggoti pāṭho dissati.


             The Pali Tipitaka in Roman Character Volume 12 page 103-127. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=2073&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=2073&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=131&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=131              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]