ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                    Mahātaṇhāsaṅkhayasuttaṃ
     [440]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti   .   assosuṃ   kho
sambahulā   bhikkhū   sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {440.1}  Atha  kho  te  bhikkhū  yena  sāti  bhikkhu  kevaṭṭaputto
tenupasaṅkamiṃsu    upasaṅkamitvā   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocuṃ
saccaṃ  kira  te  āvuso  sāti  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  tadevidaṃ  viññāṇaṃ  sandhāvati
saṃsarati  anaññanti  .  evaṃ  byā  kho  ahaṃ  āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi   yathā   tadevidaṃ   viññāṇaṃ   sandhāvati  saṃsarati  anaññanti .
Atha   kho   te   bhikkhū   sātiṃ   bhikkhuṃ  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjanti   samanuggāhanti   samanubhāsanti
mā   evamāvuso   sāti   avaca   mā   bhagavantaṃ   abbhācikkhi   na  hi
sādhu  bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ  vadeyya anekapariyāyena
Āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi   viññāṇassa   sambhavoti   .  evampi  kho  sāti  bhikkhu
kevaṭṭaputto    tehi    bhikkhūhi    samanuyuñjiyamāno    samanuggāhiyamāno
samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ   thāmasā   parāmassa   1-
abhinivissa  voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     [441]  Yato  kho  te  bhikkhū  nāsakkhiṃsu  sātiṃ  bhikkhuṃ kevaṭṭaputtaṃ
etasmā   pāpakā   diṭṭhigatā  vivecetuṃ  atha  te  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
sātissa    nāma   bhante   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ
diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati  anaññanti  [2]-  atha  kho  mayaṃ
bhante   yena   sāti  bhikkhu  kevaṭṭaputto  tenupasaṅkamimha  upasaṅkamitvā
sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocumha   saccaṃ   kira   te  āvuso
sāti   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti   evaṃ   vutte   bhante   sāti   bhikkhu  kevaṭṭaputto  amhe
etadavoca   evaṃ   byā   kho   ahaṃ   āvuso  bhagavatā  dhammaṃ  desitaṃ
@Footnote: 1 Po. Ma. sabbattha parāmasā. 2 Ma. assumha kho mayaṃ bhante sātissa kira nāma
@bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ ... saṃsarati anaññanti.
Ājānāmi    yathā   tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti
atha   kho   mayaṃ   bhante   sātiṃ  bhikkhu  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjimha   samanuggāhimha   samanubhāsimha
mā  evaṃ  āvuso  sāti  avaca  mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  anekapariyāyena
āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi  viññāṇassa  sambhavoti  evampi  kho  bhante  sāti  bhikkhu
kevaṭṭaputto      amhehi      samanuyuñjiyamāno      samanuggāhiyamāno
samanubhāsiyamāno    tadeva    pāpakaṃ    diṭṭhigataṃ    thāmasā    parāmassa
abhinivissa   voharati   evaṃ   byā   kho   ahaṃ  āvuso  bhagavatā  dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti    yato    kho    mayaṃ   bhante   nāsakkhimhā   sātiṃ   bhikkhuṃ
kevaṭṭaputtaṃ    etasmā    pāpakā   diṭṭhigatā   vivecetuṃ   atha   mayaṃ
etamatthaṃ bhagavato ārocemāti.
     [442]   Atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi  tvaṃ
bhikkhu   mama   vacanena   sātiṃ  bhikkhuṃ  kevaṭṭaputtaṃ  āmantehi  satthā  taṃ
āvuso  sāti  āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā   yena  sāti  bhikkhu  kevaṭṭaputto  tenupasaṅkami  upasaṅkamitvā
sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ    etadavoca   satthā   taṃ   āvuso  sāti
āmantetīti    .    evamāvusoti   kho   sāti   bhikkhu   kevaṭṭaputto
Tassa   bhikkhuno   paṭissutvā   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   bhagavā   etadavoca  saccaṃ  kira  te
sāti   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti   .   evaṃ   byā   kho  ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {442.1}   Katamantaṃ   sāti  viññāṇanti  .  yvāyaṃ  bhante  vado
vedeyyo  tatra  tatra  kalyāṇapāpakānaṃ  kammānaṃ  vipākaṃ paṭisaṃvedetīti.
Kassa  nu  kho  nāma  tvaṃ  moghapurisa  mayā  evaṃ  dhammaṃ desitaṃ ājānāsi
nanu    mayā    moghapurisa    anekapariyāyena   paṭiccasamuppannaṃ   viññāṇaṃ
vuttaṃ    aññatra    paccayā   natthi   viññāṇassa   sambhavoti   atha   ca
pana   tvaṃ   moghapurisa   attanā   duggahitena  amhe  ceva  abbhācikkhasi
attānañca    khanasi   bahuñca   apuññaṃ   pasavasi   tañhi   te   moghapurisa
bhavissati dīgharataṃ ahitāya dukkhāyāti.
     [443]   Atha   kho   bhagavā   bhikkhū   āmantesi  taṃ  kiṃ  maññatha
bhikkhave    apināyaṃ   sāti   bhikkhu   kevaṭṭaputto   usmīkatopi   imasmiṃ
dhammavinayeti  .  kiñhi  siyā  bhante  no  hetaṃ  bhanteti . Evaṃ vutte
sāti    bhikkhu    kevaṭṭaputto    tuṇhībhūto    maṅkubhūto    pattakkhandho
adhomukho   pajjhāyanto   appaṭibhāṇo   nisīdi   .   atha   kho   bhagavā
Sātiṃ    bhikkhuṃ   kevaṭṭaputtaṃ   tuṇhībhūtaṃ   maṅkubhūtaṃ   pattakkhandhaṃ   adhomukhaṃ
pajjhāyantaṃ   appaṭibhāṇaṃ   viditvā   sātiṃ  bhikkhuṃ  kevaṭṭaputtaṃ  etadavoca
paññāyissasi   kho  tvaṃ  moghapurisa  etena  sakena  pāpakena  diṭṭhigatena
idhāhaṃ   bhikkhū   paṭipucchissāmīti   .  atha  kho  bhagavā  bhikkhū  āmantesi
tumhepi  me  bhikkhave  evaṃ  dhammaṃ  desitaṃ  ājānātha  yathāyaṃ sāti bhikkhu
kevaṭṭaputto    attanā    duggahitena    amhe    ceva   abbhācikkhati
attānañca khanati bahuñca apuññaṃ pasavatīti.
     {443.1}   No   hetaṃ  bhante  anekapariyāyena  hi  no  bhante
paṭiccasamuppannaṃ     viññāṇaṃ     vuttaṃ    bhagavatā    aññatra    paccayā
natthi   viññāṇassa  sambhavoti  .  sādhu  bhikkhave  sādhu  kho  me  tumhe
bhikkhave   evaṃ   dhammaṃ  desitaṃ  ājānātha  anekapariyāyena  hi  bhikkhave
paṭiccasamuppannaṃ   [1]-  vuttaṃ  mayā  aññatra  paccayā  natthi  viññāṇassa
sambhavoti  atha  ca  panāyaṃ  sāti  bhikkhu  kevaṭṭaputto  attanā duggahitena
amhe   ceva   abbhācikkhati   attānañca   khanati  bahuñca  apuññaṃ  pasavati
tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya.
     [444]   Yaññadeva   bhikkhave   paccayaṃ  paṭicca  uppajjati  viññāṇaṃ
tena  teneva  [2]-  saṅkhyaṃ  gacchati  cakkhuñca  paṭicca  rūpe ca uppajjati
viññāṇaṃ    cakkhuviññāṇantveva    saṅkhyaṃ    gacchati    sotañca    paṭicca
sadde   ca   uppajjati   viññāṇaṃ   sotaviññāṇantveva   saṅkhyaṃ   gacchati
ghānañca   paṭicca   gandhe   ca   uppajjati   viññāṇaṃ  ghānaviññāṇantveva
@Footnote: 1 Ma. viññāṇaṃ. 2 Ma. viññāṇaṃ tveva.
Saṅkhyaṃ    gacchati    jivhañca   paṭicca   rase   ca   uppajjati   viññāṇaṃ
jivhāviññāṇantveva   saṅkhyaṃ   gacchati   kāyañca   paṭicca  phoṭṭhabbe  ca
uppajjati    viññāṇaṃ    kāyaviññāṇantveva    saṅkhyaṃ    gacchati   manañca
paṭicca   dhamme   ca   uppajjati   viññāṇaṃ   manoviññāṇantveva   saṅkhyaṃ
gacchati  .  seyyathāpi  bhikkhave  yaññadeva  [1]-  paṭicca aggi jalati tena
teneva   saṅkhyaṃ   gacchati   kaṭṭhañca   paṭicca  aggi  jalati  kaṭṭhaggitveva
saṅkhyaṃ   gacchati   sakalikañca   paṭicca  aggi  jalati  sakalikaggitveva  saṅkhyaṃ
gacchati   tiṇañca   paṭicca   aggi   jalati   tiṇaggitveva   saṅkhyaṃ   gacchati
gomayañca   paṭicca   aggi   jalati  gomayaggitveva  saṅkhyaṃ  gacchati  thusañca
paṭicca   aggi   jalati   thusaggitveva   saṅkhyaṃ  gacchati  saṅkārañca  paṭicca
aggi jalati saṅkāraggitveva saṅkhyaṃ gacchati
     {444.1}  evameva  kho  bhikkhave yaññadeva paccayaṃ paṭicca uppajjati
viññāṇaṃ  tena  teneva  saṅkhyaṃ  gacchati  cakkhuñca  paṭicca rūpe ca uppajjati
viññāṇaṃ   cakkhuviññāṇantveva   saṅkhyaṃ   gacchati   sotañca  paṭicca  sadde
ca   uppajjati   viññāṇaṃ   sotaviññāṇantveva   saṅkhyaṃ   gacchati  ghānañca
paṭicca  gandhe  ca  uppajjati  viññāṇaṃ  ghānaviññāṇantveva  saṅkhyaṃ  gacchati
jivhañca   paṭicca   rase   ca   uppajjati   viññāṇaṃ  jivhāviññāṇantveva
saṅkhyaṃ   gacchati   kāyañca   paṭicca   phoṭṭhabbe   ca  uppajjati  viññāṇaṃ
kāyaviññāṇantveva    saṅkhyaṃ    gacchati    manañca   paṭicca   dhamme   ca
uppajjati viññāṇaṃ manoviññāṇantveva saṅkhyaṃ gacchati.
@Footnote: 1 Ma. paccayaṃ.
     [445]   Bhūtamidaṃ   bhikkhave   passathāti    .   evaṃ   bhante .
Tadāhārasambhavanti  bhikkhave  passathāti  .  evaṃ  bhante. Tadāhāranirodhā
yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   bhikkhave  passathāti  .  evaṃ  bhante .
Bhūtamidaṃ   nossūti   bhikkhave   kaṅkhāto   uppajjati  vicikicchāti  .  evaṃ
bhante   .   tadāhārasambhavaṃ   nossūti   bhikkhave   kaṅkhāto   uppajjati
vicikicchāti  .  evaṃ  bhante  .  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ nirodhadhammaṃ
nossūti   bhikkhave  kaṅkhāto  uppajjati  vicikicchāti  .  evaṃ  bhante .
Bhūtamidanti   bhikkhave   yathābhūtaṃ   sammappaññāya   passato   yā  vicikicchā
sā   pahīyatīti  .  evaṃ  bhante  .  tadāhārasambhavanti  bhikkhave  yathābhūtaṃ
sammappaññāya passato yā vicikicchā sā pahīyatīti.
     {445.1}  Evaṃ  bhante . Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti
bhikkhave  yathābhūtaṃ  sammappaññāya  passato  yā  vicikicchā  sā  pahīyatīti.
Evaṃ  bhante  .  bhūtamidanti  bhikkhave  itipi  vo  ettha  nibbicikicchāti.
Evaṃ   bhante   .   tadāhārasambhavanti   bhikkhave   itipi   vo   ettha
nibbicikicchāti   .   evaṃ   bhante   .   tadāhāranirodhā   yaṃ  bhūtaṃ  taṃ
nirodhadhammanti   bhikkhave   itipi   vo   ettha   nibbicikicchāti  .  evaṃ
bhante   .   bhūtamidanti   bhikkhave   yathābhūtaṃ  sammappaññāya  sudiṭṭhanti .
Evaṃ   bhante   .   tadāhārasambhavanti   bhikkhave  yathābhūtaṃ  sammappaññāya
sudiṭṭhanti  .  evaṃ  bhante  .  tadāhāranirodhā  yaṃ  bhūtaṃ taṃ nirodhadhammanti
bhikkhave   yathābhūtaṃ   sammappaññāya   sudiṭṭhanti   .   evaṃ   bhante  .
Imañce   tumhe   bhikkhave   diṭṭhiṃ   evaṃ   parisuddhaṃ   evaṃ  pariyodātaṃ
allīyetha  keḷāyetha  dhaneyyātha  1-  mamāyetha  api  nu  tumhe bhikkhave
kullūpamaṃ  dhammaṃ  desitaṃ  ājāneyyātha  nittharaṇatthāya  no gahaṇatthāyāti.
No  hetaṃ  bhante  .  imañce  tumhe  bhikkhave  diṭṭhiṃ evaṃ parisuddhaṃ evaṃ
pariyodātaṃ  na  allīyetha  na  keḷāyetha  na dhaneyyātha na mamāyetha api nu
me  tumhe  bhikkhave  kullūpamaṃ  dhammaṃ  desitaṃ  ājāneyyātha nittharaṇatthāya
no gahaṇatthāyāti. Evaṃ bhante.
     [446]   Cattārome   bhikkhave   āhārā  bhūtānaṃ  vā  sattānaṃ
ṭhitiyā   sambhavesīnaṃ   vā  sattānaṃ  anuggahāya  .  katame  cattāro .
Kavaḷiṅkāro   āhāro   oḷāriko   vā   sukhumo  vā  phasso  dutiyo
manosañcetanā  tatiyā  viññāṇaṃ  catutthaṃ  .  ime  ca  bhikkhave  cattāro
āhārā   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   ime  cattāro
āhārā        taṇhānidānā       taṇhāsamudayā       taṇhājātikā
taṇhāpabhavā    .    taṇhā    cāyaṃ    bhikkhave   kiṃnidānā   kiṃsamudayā
kiṃjātikā    kiṃpabhavā    .    taṇhā    vedanānidānā   vedanāsamudayā
vedanājātikā   vedanāpabhavā   .   vedanā   cāyaṃ  bhikkhave  kiṃnidānā
kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā  phassanidānā  phassasamudayā
phassajātikā   phassapabhavā  .  phasso  cāyaṃ  bhikkhave  kiṃnidāno  kiṃsamudayo
kiṃjātiko    kiṃpabhavo    .   phasso   saḷāyatananidāno   saḷāyatanasamudayo
saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ   bhikkhave  kiṃnidānaṃ
@Footnote: 1 Ma. dhanāyetha. sabbattha īdisameva.
Kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   saḷāyatanaṃ  nāmarūpanidānaṃ  nāmarūpasamudayaṃ
nāmarūpajātikaṃ    nāmarūpapabhavaṃ    .    nāmarūpañcidaṃ    bhikkhave   kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   nāmarūpaṃ   viññāṇanidānaṃ  viññāṇasamudayaṃ
viññāṇajātikaṃ    viññāṇapabhavaṃ    .    viññāṇañcidaṃ    bhikkhave   kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   viññāṇaṃ   saṅkhāranidānaṃ  saṅkhārasamudayaṃ
saṅkhārajātikaṃ   saṅkhārapabhavaṃ   .   saṅkhārā   cime   bhikkhave  kiṃnidānā
kiṃsamudayā     kiṃjātikā    kiṃpabhavā    .    saṅkhārā    avijjānidānā
avijjāsamudayā   avijjājātikā   avijjāpabhavā   .   iti  kho  bhikkhave
avijjāpaccayā    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā    phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [447]   Jātipaccayā   jarāmaraṇanti   iti   kho   panetaṃ   vuttaṃ
jātipaccayā   nu   kho   bhikkhave  jarāmaraṇaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   jātipaccayā   bhante   jarāmaraṇaṃ  evaṃ  no  ettha  hoti
jātipaccayā   jarāmaraṇanti   .   bhavapaccayā   jātīti   iti  kho  panetaṃ
vuttaṃ   bhavapaccayā   nu  kho  bhikkhave  jāti  no  vā  kathaṃ  vā  ettha
hotīti  .  bhavapaccayā  bhante  jāti  evaṃ  no  ettha  hoti bhavapaccayā
Jātīti.
     {447.1}   Upādānapaccayā   bhavoti   iti   kho   panetaṃ  vuttaṃ
upādānapaccayā  nu  kho  bhikkhave  bhavo  no vā kathaṃ vā ettha hotīti.
Upādānapaccayā  bhante  bhavo  evaṃ  no  ettha  hoti  upādānapacacyā
bhavoti    .   taṇhāpaccayā   upādānanti   iti   kho   panetaṃ   vuttaṃ
taṇhāpaccayā   nu   kho  bhikkhave  upādānaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   taṇhāpaccayā   bhante  upādānaṃ  evaṃ  no  ettha  hoti
taṇhāpaccayā   upādānanti   .   vedanāpaccayā   taṇhāti   iti   kho
panetaṃ  vuttaṃ  vedanāpaccayā  nu  kho  bhikkhave  taṇhā  no  vā kathaṃ vā
ettha hotīti.
     {447.2}    Vedanāpaccayā    bhante    taṇhā    evaṃ    no
ettha     hoti     vedanāpaccayā     taṇhāti    .    phassapaccayā
vedanāti   iti   kho   panetaṃ   vuttaṃ   phassapaccayā   nu  kho  bhikkhave
vedanā   no   vā   kathaṃ  vā  ettha  hotīti  .  phassapaccayā  bhante
vedanā    evaṃ    no   ettha   hoti   phassapaccayā   vedanāti  .
Saḷāyatanapaccayā   phassoti   iti   kho   panetaṃ   vuttaṃ  saḷāyatanapaccayā
nu  kho  bhikkhave  phasso  no vā kathaṃ vā ettha hotīti. Saḷāyatanapaccayā
bhante   phasso   evaṃ  no  ettha  hoti  saḷāyatanapaccayā  phassoti .
Nāmarūpapaccayā   saḷāyatananti   iti   kho   panetaṃ  vuttaṃ  nāmarūpapaccayā
nu   kho   bhikkhave   saḷāyatanaṃ   no  vā  kathaṃ  vā  ettha  hotīti .
Nāmarūpapaccayā    bhante    saḷāyatanaṃ    evaṃ    no    ettha   hoti
nāmarūpapaccayā         saḷāyatananti         .        viññāṇapaccayā
Nāmarūpanti   iti   kho   panetaṃ  vuttaṃ  viññāṇapaccayā  nu  kho  bhikkhave
nāmarūpaṃ   no  vā  kathaṃ  vā  ettha  hotīti  .  viññāṇapaccayā  bhante
nāmarūpaṃ evaṃ no ettha hoti viññāṇapaccayā nāmarūpanti.
     {447.3}   Saṅkhārapaccayā   viññāṇanti   iti  kho  panetaṃ  vuttaṃ
saṅkhārapaccayā   nu   kho  bhikkhave  viññāṇaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   saṅkhārapaccayā   bhante  viññāṇaṃ  evaṃ  no  ettha  hoti
saṅkhārapaccayā   viññāṇanti   .   avijjāpaccayā   saṅkhārāti  iti  kho
panetaṃ  vuttaṃ  avijjāpaccayā  nu  kho  bhikkhave  saṅkhārā  no  vā  kathaṃ
vā   ettha   hotīti   .  avijjāpaccayā  bhante  saṅkhārā  evaṃ  no
ettha hoti avijjāpaccayā saṅkhārāti.
     [448]  Sādhu  bhikkhave  iti  kho  bhikkhave  tumhepi  evaṃ  vadetha
ahampi    evaṃ    vadāmi    imasmiṃ   sati   idaṃ   hoti   imassuppādā
idaṃ    uppajjati    yadidaṃ    avijjāpaccayā   saṅkhārā   saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ     nāmarūpapaccayā    saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti .
Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho   saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
Saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
     [449]   Jātinirodhā   jarāmaraṇanirodhoti  iti  kho  panetaṃ  vuttaṃ
jātinirodhā   nu   kho   bhikkhave   jarāmaraṇanirodho  no  vā  kathaṃ  vā
ettha   hotīti   .   jātinirodhā   bhante  jarāmaraṇanirodho  evaṃ  no
ettha    hoti    jātinirodhā    jarāmaraṇanirodhoti    .    bhavanirodhā
jātinirodhoti   iti   kho   panetaṃ   vuttaṃ  bhavanirodhā  nu  kho  bhikkhave
jātinirodho   no  vā  kathaṃ  vā  ettha  hotīti  .  bhavanirodhā  bhante
jātinirodho   evaṃ   no   ettha   hoti  bhavanirodhā  jātinirodhoti .
Upādānanirodhā   bhavanirodhoti   iti  kho  panetaṃ  vuttaṃ  upādānanirodhā
nu   kho   bhikkhave   bhavanirodho  no  vā  kathaṃ  vā  ettha  hotīti .
Upādānanirodhā   bhavanirodho   evaṃ  no  ettha  hoti  upādānanirodhā
bhavanirodhoti   .   taṇhānirodhā   upādānanirodhoti   iti   kho  panetaṃ
vuttaṃ   taṇhānirodhā   nu   kho   bhikkhave   upādānanirodho   no  vā
kathaṃ vā ettha hotīti.
     {449.1}  Taṇhānirodhā  bhante  upādānanirodho  evaṃ no ettha
hoti     taṇhānirodhā     upādānanirodhoti     .     vedanānirodhā
Taṇhānirodhoti  iti  kho  panetaṃ  vuttaṃ  vedanānirodhā  nu  kho  bhikkhave
taṇhānirodho  no  vā  kathaṃ  vā  ettha  hotīti. Vedanānirodhā bhante
taṇhānirodho  evaṃ  no  ettha  hoti  vedanānirodhā  taṇhānirodhoti.
Phassanirodhā  vedanānirodhoti  iti  kho  panetaṃ  vuttaṃ  phassanirodhā nu kho
bhikkhave  vedanānirodho  no  vā  kathaṃ  vā  ettha hotīti. Phassanirodhā
bhante  vedanānirodho evaṃ no ettha hoti phassanirodhā vedanānirodhoti.
Saḷāyatananirodhā   phassanirodhoti  iti  kho  panetaṃ  vuttaṃ  saḷāyatananirodhā
nu kho bhikkhave phassanirodho no vā kathaṃ vā ettha hotīti. Saḷāyatananirodhā
bhante phassanirodho evaṃ no ettha hoti saḷāyatananirodhā phassanirodhoti.
     {449.2}  Nāmarūpanirodhā  saḷāyatananirodhoti  iti  kho panetaṃ vuttaṃ
nāmarūpanirodhā  nu  kho  bhikkhave  saḷāyatananirodho  no vā kathaṃ vā ettha
hotīti  .  nāmarūpanirodhā  bhante  saḷāyatananirodho  evaṃ no ettha hoti
nāmarūpanirodhā   saḷāyatananirodhoti   .   viññāṇanirodhā  nāmarūpanirodhoti
iti  kho  panetaṃ  vuttaṃ  viññāṇanirodhā  nu kho bhikkhave nāmarūpanirodho no
vā  kathaṃ  vā  ettha  hotīti. Viññāṇanirodhā bhante nāmarūpanirodho evaṃ
no   ettha   hoti  viññāṇanirodhā  nāmarūpanirodhoti  .  saṅkhāranirodhā
viññāṇanirodhoti
     {449.3}  iti  kho  panetaṃ  vuttaṃ  saṅkhāranirodhā  nu kho bhikkhave
viññāṇanirodho   no   vā  kathaṃ  vā  ettha  hotīti  .  saṅkhāranirodhā
Bhante    viññāṇanirodho   evaṃ   no   ettha   hoti   viññāṇanirodhā
nāmarūpanirodhoti   .   saṅkhāranirodhā  nāmarūpanirodhoti  iti  kho  panetaṃ
vuttaṃ   saṅkhāranirodhā   nu   kho   bhikkhave   viññāṇanirodho   no  vā
kathaṃ   vā   ettha   hotīti   .  saṅkhāranirodhā  bhante  viññāṇanirodho
evaṃ    no    ettha    hoti   saṅkhāranirodhā   viññāṇanirodhoti  .
Avijjānirodhā   saṅkhāranirodhoti  iti  kho  panetaṃ  vuttaṃ  avijjānirodhā
nu    kho   bhikkhave   saṅkhāranirodho   no   vā   kathaṃ   vā   ettha
hotīti   .   avijjānirodhā   bhante  saṅkhāranirodho  evaṃ  no  ettha
hoti avijjānirodhā saṅkhāranirodhoti.
     [450]  Sādhu  bhikkhave  iti  kho  bhikkhave  tumhepi  evaṃ  vadetha
ahampi    evaṃ    vadāmi    imasmiṃ   asati   idaṃ   na   hoti   imassa
nirodhā  idaṃ  nirujjhati  yadidaṃ  avijjānirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti      evametassa     kevalassa     dukkhakkhandhassa     nirodho
hoti.
     [451]  Api  nu  tumhe  bhikkhave  evaṃ  jānantā  evaṃ passantā
Pubbantaṃ   vā   paṭidhāveyyātha   ahesumhā   nu  kho  mayaṃ  atītamaddhānaṃ
na  nu  kho  ahesumhā  atītamaddhānaṃ  kiṃ  nu  kho  ahesumhā atītamaddhānaṃ
kathaṃ  nu  kho  ahesumhā  atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahesumhā  nu kho
mayaṃ  atītamaddhānanti  .  no  hetaṃ  bhante . Api nu tumhe bhikkhave evaṃ
jānantā   evaṃ   passantā   aparantaṃ   vā   paṭidhāveyyātha  bhavissāma
nu   kho  mayaṃ  anāgatamaddhānaṃ  na  nu  kho  bhavissāma  anāgatamaddhānaṃ  kiṃ
nu  kho  bhavissāma  anāgatamaddhānaṃ  kathaṃ  nu  kho  bhavissāma anāgatamaddhānaṃ
kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti.
     {451.1}  No  hetaṃ bhante. Api nu tumhe bhikkhave evaṃ jānantā
evaṃ   passantā   etarahi   vā   paccuppannaddhānaṃ   ārabbha   ajjhattaṃ
kathaṃkathī  assatha  ahaṃ  nu  khosmi  no  nu  khosmi kinnu khosmi kathaṃ nu khosmi
ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṅgāmī bhavissatīti. No hetaṃ
bhante   .   api  nu  tumhe  bhikkhave  evaṃ  jānantā  evaṃ  passantā
evaṃ   vadeyyātha  satthā  no  garu  satthu  gāraveneva  1-  mayaṃ  evaṃ
vadeyyāmāti   2-  .  no  hetaṃ  bhante  .  api  nu  tumhe  bhikkhave
evaṃ   jānantā   evaṃ   passantā  evaṃ  vadeyyātha  samaṇo  evamāha
samaṇā   ca   na   ca   mayaṃ  evaṃ  vademāti  .  no  hetaṃ  bhante .
Api   nu   tumhe   bhikkhave   evaṃ   jānantā   evaṃ  passantā  aññaṃ
@Footnote: 1 Ma. gāravena ca. 2 Ma. vademāti.
Satthāraṃ  uddiseyyāthāti  .  no  hetaṃ  bhante . Api nu tumhe bhikkhave
evaṃ   jānantā   evaṃ   passantā   yāni   tāni   puthusamaṇabrāhmaṇānaṃ
vattakotūhalamaṅgalāni     tāni     sārato    paccāgaccheyyāthāti   .
No  hetaṃ  bhante  .  nanu  bhikkhave  yadeva  tumhākaṃ  sāmaṃ  ñātaṃ  sāmaṃ
diṭṭhaṃ  sāmaṃ  viditaṃ  tadeva  tumhe  vadeyyāthāti  1-  .  evaṃ bhante.
Sādhu   bhikkhave  upanītā  kho  me  tumhe  bhikkhave  iminā  sandiṭṭhikena
dhammena   akālikena   ehipassikena   opanayikena  paccattaṃ  veditabbena
viññūhi    sandiṭṭhiko   ayaṃ   bhikkhave   dhammo   akāliko   ehipassiko
opanayiko   paccattaṃ   veditabbo   viññūhīti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     [452]   Tiṇṇaṃ   kho   pana  bhikkhave  sannipātā  gabbhassāvakkanti
hoti  .  idha  mātāpitaro  ca  sannipatitā  honti mātā ca na utunī hoti
gandhabbo  ca  na  paccupaṭṭhito  hoti  neva  tāva gabbhassāvakkanti hoti.
Idha  mātāpitaro  ca  sannipatitā  honti  mātā ca utunī hoti gandhabbo ca
na  paccupaṭṭhito  hoti  neva  tāva  gabbhassāvakkanti  hoti. Yato ca kho
bhikkhave  mātāpitaro  ca  sannipatitā  honti mātā ca utunī hoti gandhabbo
ca    paccupaṭṭhito   hoti   evaṃ   tiṇṇaṃ   sannipātā   gabbhassāvakkanti
hoti  .  tamenaṃ  bhikkhave  mātā  nava  vā  dasa vā māse gabbhaṃ kucchinā
pariharati   mahatā   saṃsayena   garubhāraṃ   tamenaṃ   bhikkhave  mātā  navannaṃ
@Footnote: 1 Ma. vadethāti.
Vā   dasannaṃ  vā  māsānaṃ  accayena  vijāyati  mahatā  saṃsayena  garubhāraṃ
tamenaṃ jātaṃ samānaṃ sakena lohitena posesi.
     [453]   Lohitañhetaṃ   bhikkhave   ariyassa   vinaye   yadidaṃ  mātu
thaññaṃ   .   sa   kho   so   bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ
paripākamanvāya   yāni   tāni   kumārakānaṃ   kīḷāpanakāni   tehi   kīḷati
seyyathīdaṃ  vaṅkaṃ  ghaṭikaṃ  mokkhacikaṃ  ciṅgulikaṃ  1-  pattāḷhakaṃ  rathakaṃ dhanukaṃ.
Sa   kho  so  bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ  paripākamanvāya
pañcahi      kāmaguṇehi      samappito      samaṅgībhūto      paricāreti
cakkhuviññeyyehi    rūpehi    iṭṭhehi    kantehi   manāpehi   piyarūpehi
kāmūpasañhitehi   rajanīyehi   pemanīyehi   sotaviññeyyehi  saddehi  ...
Ghānaviññeyyehi    gandhehi    ...   jivhāviññeyyehi   rasehi   ...
Kāyaviññeyyehi   phoṭṭhabbehi   iṭṭhehi   kantehi   manāpehi  piyarūpehi
kāmūpasañhitehi rajanīyehi pemanīyehi.
     {453.1}   So   cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  sārajjati
appiyarūpe     rūpe     byāpajjati    anupaṭṭhitakāyasati    ca    viharati
parittacetaso      tañca      cetovimuttiṃ     paññāvimuttiṃ     yathābhūtaṃ
nappajānāti    yatthassa   te   pāpakā   akusalā   dhammā   aparisesā
nirujjhanti   .   so   evaṃ   anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  .  so  taṃ  vedanaṃ
abhinandati    abhivadati    ajjhosāya    tiṭṭhati   .   tassa   taṃ   vedanaṃ
abhinandato      abhivadato      ajjhosāya      tiṭṭhato      uppajjati
@Footnote: 1 Po. piṅgulikaṃ. Ma. ciṅgulakaṃ.
Nandi    yā    vedanāsu   nandi   tadupādānaṃ   tassa   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ   sokaparideva-
dukkhadomanassupāyāsā   sambhavanti   evametassa  kevalassa  dukkhakkhandhassa
samudayo  hoti  .  sotena  saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā
dhammaṃ    viññāya    piyarūpe    dhamme   sārajjati   appiyarūpe   dhamme
byāpajjati    anupaṭṭhitakāyasati    ca    viharati    parittacetaso    tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa   te
pāpakā akusalā dhammā aparisesā nirujjhanti.
     {453.2}   So  evaṃ  anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā . So taṃ vedanaṃ abhinandati
abhivadati   ajjhosāya  tiṭṭhati  .  tassa  taṃ  vedanaṃ  abhinandato  abhivadato
ajjhosāya   tiṭṭhato   uppajjati  nandi  yā  vedanāsu  nandi  tadupādānaṃ
tassa   upādānapaccayā   bhavo  bhavapaccayā  jāti  jātipaccayā  jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     [454]  Idha  bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ   buddho   bhagavā   so   imaṃ   lokaṃ   sadevakaṃ
samārakaṃ     sabrahmakaṃ    sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ
Abhiññā    sacchikatvā   pavedeti   so   dhammaṃ   deseti   ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ   dhammaṃ   suṇāti  gahapati  vā
gahapatiputto   vā   aññatarasmiṃ   vā  kule  pacchā  jāto  .  so  taṃ
dhammaṃ   sutvā  tathāgate  saddhaṃ  paṭilabhati  .  so  tena  saddhāpaṭilābhena
samannāgato    iti    paṭisañcikkhati    sambādho   gharāvāso   rajāpatho
abbhokāso   pabbajjā  nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā     kāsāyāni     vatthāni    acchādetvā    agārasmā
anagāriyaṃ  pabbajeyyanti  .  so  aparena  samayena  appaṃ  vā bhogakkhandhaṃ
pahāya   mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ  vā  ñātiparivaṭṭaṃ  pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [455]  So  evaṃ  pabbajito  samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
     {455.1}   Adinnādānaṃ   pahāya   adinnādānā  paṭivirato  hoti
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.
     {455.2}  Abrahmacariyaṃ  pahāya  brahmacārī  hoti ārācārī virato
methunā  gāmadhammā . Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī
Saccasandho ṭheto paccayiko avisaṃvādako lokassa.
     {455.3}  Pisuṇaṃ  vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra vā sutvā na
imesaṃ  akkhātā  amūsaṃ  bhedāya  iti  bhinnānaṃ  vā sandhātā sahitānaṃ vā
anuppadātā   samaggārāmo   samaggarato   samagganandī   samaggakaraṇiṃ  vācaṃ
bhāsitā hoti.
     {455.4}  Pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti
yā  sā  vācā  nelā  kaṇṇasukhā  pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
     {455.5}   Samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato  hoti
kālavādī  bhūtavādī  atthavādī  dhammavādī  vinayavādī  nidhānavatiṃ vācaṃ bhāsitā
hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ.
     {455.6} [1]- Vījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko
hoti   rattūparato   virato   vikālabhojanā   .  naccagītavāditavisūkadassanā
paṭivirato      hoti     .     mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato    hoti    .    uccāsayanamahāsayanā   paṭivirato   hoti  .
Jātarūparajatapaṭiggahaṇā    paṭivirato    hoti    .    āmakadhaññapaṭiggahaṇā
paṭivirato    hoti    .    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti  .
Itthīkumārikapaṭiggahaṇā     paṭivirato    hoti    .    dāsīdāsapaṭiggahaṇā
paṭivirato    hoti    .    khettavatthupaṭiggahaṇā   paṭivirato   hoti  .
Ajeḷakapaṭiggahaṇā     paṭivirato     hoti     .    kukkuṭasūkarapaṭiggahaṇā
paṭivirato         hoti         .         hatthigavāssavaḷavapaṭiggahaṇā
@Footnote: 1 Po. Ma. so.
Paṭivirato   hoti   .   dūteyyapahīṇagamanānuyogā   paṭivirato   hoti  .
Kayavikkayā    paṭivirato    hoti   .   tulākūṭakaṃsakūṭamānakūṭā   paṭivirato
hoti     .    ukkoṭanavañcananikatisāviyogā    paṭivirato    hoti   .
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
     {455.7}    So   santuṭṭho   hoti   kāyaparihārikena   cīvarena
kucchiparihārikena  piṇḍapātena  [1]-  yena  yeneva  pakkamati samādāyeva
pakkamati   .   seyyathāpi   nāma   pakkhī   sakuṇo  yena  yeneva  ḍeti
sapattabhārova   ḍeti   evameva  bhikkhu  santuṭṭho  hoti  kāyaparihārikena
cīvarena   kucchiparihārikena   piṇḍapātena  [2]-  yena  yeneva  pakkamati
samādāyeva  pakkamati  .  so  iminā  ariyena  sīlakkhandhena  samannāgato
ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
     {455.8}   So   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  .  so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
@Footnote: 1-2 Ma. so.
Abyāsekasukhaṃ  paṭisaṃvedeti  .  so  abhikkante  paṭikkante  sampajānakārī
hoti   ālokite   vilokite  sampajānakārī  hoti  sammiñjite  pasārite
sampajānakārī   hoti   saṅghāṭipatta   cīvaradhāraṇe   sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī    hoti    gate    ṭhite    nisinne   sutte   jāgarite
bhāsite tuṇhībhāve sampajānakārī hoti.
     [456]  So  iminā  ca  ariyena sīlakkhandhena samannāgato iminā ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
samannāgato   vivittaṃ   senāsanaṃ   bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ
giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ  .  so  pacchābhattaṃ
piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati  abhijjhāya  cittaṃ  parisodheti  .  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ  parisodheti  .  thīnamiddhaṃ  pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato  sampajāno  thīnamiddhā  cittaṃ  parisodheti  .  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti    .    vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī
kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     [457]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
Puna    caparaṃ    bhikkhave    bhikkhu    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ   upasampajja   viharati   .pe.   tatiyaṃ  jhānaṃ  ...  catutthaṃ
jhānaṃ upasampajja viharati.
     [458]   So  cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  na  sārajjati
appiyarūpe    rūpe    na    byāpajjati    upaṭṭhitakāyasati   ca   viharati
appamāṇacetaso   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ  pajānāti
yatthassa   te   pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .  so
evaṃ   anurodhavirodhavippahīno   yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so  taṃ  vedanaṃ  nābhinandati  nābhivadati  na
ajjhosāya   tiṭṭhati   .   tassa  taṃ  vedanaṃ  anabhinandato  anabhivadato  na
ajjhosāya  tiṭṭhato  yā  vedanāsu  nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa   nirodho   hoti .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
@Footnote: 1 Ma. sabbattha nanadī.
Piyarūpe   dhamme   na   sārajjati   appiyarūpe   dhamme   na  byāpajjati
upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso   tañca   cetovimuttiṃ
paññāvimuttiṃ    yathābhūtaṃ   pajānāti   yatthassa   te   pāpakā   akusalā
dhammā   aparisesā   nirujjhanti   .   so   evaṃ  anurodhavirodhavippahīno
yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  .  so
taṃ   vedanaṃ   nābhinandati   nābhivadati   na   ajjhosāya  tiṭṭhati  .  tassa
taṃ   vedanaṃ   anabhinandato   anabhivadato   na   ajjhosāya   tiṭṭhato  yā
vedanāsu   nandi   sā  nirujjhati  .  tassa  nandinirodhā  upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti    evametassa
kevalassa  dukkhakkhandhassa  nirodho  hoti  .  imaṃ  kho  me tumhe bhikkhave
saṅkhittena   taṇhāsaṅkhayavimuttiṃ   dhāretha   sātiṃ  pana  bhikkhuṃ  kevaṭṭaputtaṃ
mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     -------------



             The Pali Tipitaka in Roman Character Volume 12 page 472-495. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=9558              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=9558              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=440&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=440              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5435              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]