ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Assalāyanasuttaṃ
     [613]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
nānāverajjakānaṃ      brāhmaṇānaṃ      pañcamattāni     brāhmaṇasatāni
sāvatthiyaṃ  paṭivasanti  kenacideva  karaṇīyena  .  atha  kho tesaṃ brāhmaṇānaṃ
etadahosi   ayaṃ   kho   samaṇo   gotamo   cātuvaṇṇiṃ  suddhiṃ  paññāpeti
ko  nu  kho  pahoti  samaṇena  gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
Tena  kho  pana  samayena  assalāyano  nāma  māṇavo  sāvatthiyaṃ  paṭivasati
daharo   vuttasiro   soḷasavassuddesiko   jātiyā  tiṇṇaṃ  vedānaṃ  pāragū
sanighaṇḍukeṭubhānaṃ      sākkharappabhedānaṃ      itihāsapañcamānaṃ     padako
veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu    anavayo    .   atha   kho
tesaṃ    brāhmaṇānaṃ    etadahosi   ayaṃ   kho   assalāyano   māṇavo
sāvatthiyaṃ   paṭivasati   daharo  .pe.  anavayo  so  kho  pahoti  samaṇena
gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
     [614]   Atha  kho   te  brāhmaṇā  yena  assalāyano  māṇavo
tenupasaṅkamiṃsu    upasaṅkamitvā    assalāyanaṃ   māṇavaṃ   etadavocuṃ   ayaṃ
bho    assalāyana    samaṇo    gotamo   cātuvaṇṇiṃ   suddhiṃ   paññāpeti
etu   bhavaṃ   assalāyana   1-   samaṇena  gotamena  saddhiṃ  asmiṃ  vacane
paṭimantetūti   .   evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
@Footnote: 1 Yu. assalāyano .    2 Yu. paṭimantetunti.
Etadavoca   samaṇo   khalu   bho   gotamo   dhammavādī   dhammavādino  ca
pana    duppaṭimantiyā    bhavanti    nāhaṃ   sakkomi   samaṇena   gotamena
saddhiṃ   asmiṃ   vacane   paṭimantetunti  .  dutiyampi  kho  te  brāhmaṇā
assalāyanaṃ    māṇavaṃ    etadavocuṃ    ayaṃ    bho   assalāyana   samaṇo
gotamo    cātuvaṇṇiṃ    suddhiṃ    paññāpeti    etu   bhavaṃ   assalāyana
samaṇena  gotamena  saddhiṃ  asmiṃ  vacane  paṭimantetūti  [1]-  .  dutiyampi
kho    assalāyano    māṇavo   te   brāhmaṇe   etadavoca   samaṇo
khalu   bho   gotamo   dhammavādī   dhammavādino   ca   pana  duppaṭimantiyā
bhavanti    nāhaṃ   sakkomi   samaṇena   gotamena   saddhiṃ   asmiṃ   vacane
paṭimantetunti   .   tatiyampi   kho   te  brāhmaṇā  assalāyanaṃ  māṇavaṃ
etadavocuṃ    ayaṃ    bho    assalāyana    samaṇo   gotamo   cātuvaṇṇiṃ
suddhiṃ    paññāpeti    etu    bhavaṃ    assalāyana   samaṇena   gotamena
saddhiṃ   asmiṃ   vacane  paṭimantetu  caritaṃ  kho  pana  bhotā  assalāyanena
paribbājakaṃ mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayīti.
     {614.1}   Evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
etadavoca  addhā  kho  ahaṃ  bhante  na  labhāmi  samaṇo  khalu bho gotamo
dhammavādī    dhammavādino    ca    pana    duppaṭimantiyā   bhavanti   nāhaṃ
sakkomi   samaṇena   gotamena   saddhiṃ  asmiṃ  vacane  paṭimantetuṃ  apicāhaṃ
bhavataṃ 2- vacanena gamissāmīti.
     [615]   Atha   kho  assalāyano  māṇavo  mahatā  brāhmaṇagaṇena
@Footnote: 1 Yu. etthantare caritaṃ kho pana bhotā assalāyanena paribbājakanti dissanti.
@2 Yu. bhagavantānaṃ.
Saddhiṃ    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   assalāyano   māṇavo   bhagavantaṃ  etadavoca
brāhmaṇā   bho   gotama   evamāhaṃsu   brāhmaṇāva   seṭṭho   vaṇṇo
hīno    añño    vaṇṇo    brāhmaṇāva    sukko    vaṇṇo    kaṇho
añño     vaṇṇo     brāhmaṇāva     sujjhanti     no    abrāhmaṇā
brāhmaṇāva   brahmuno   puttā   orasā   mukhato   jātā   brahmajā
brahmanimmitā brahmadāyādāti idha bhavaṃ gotamo kimāhāti.
     [616]  Dissante  kho  pana  assalāyana  brāhmaṇānaṃ  brāhmaṇiyo
utuniyopi   gabbhiniyopi   vijāyamānāpi   pāyamānāpi  te  ca  brāhmaṇā
yonijāva   samānā   evamāhaṃsu   brāhmaṇāva   seṭṭho   vaṇṇo  hīno
añño    vaṇṇo    brāhmaṇāva    sukko    vaṇṇo    kaṇho   añño
vaṇṇo    brāhmaṇāva    sujjhanti    no    abrāhmaṇā    brāhmaṇāva
brahmuno   puttā   orasā   mukhato   jātā   brahmajā  brahmanimmitā
brahmadāyādāti   .   kiñcāpi   bhavaṃ   gotamo  evamāha  atha  khvettha
brāhmaṇā    evametaṃ    maññanti    brāhmaṇāva    seṭṭho    vaṇṇo
.pe. Brahmadāyādāti.
     [617]  Taṃ  kiṃ  maññasi  assalāyana  sutante  yonakakambojesu  1-
aññesu   ca   paccantimesu   janapadesu   dveva   vaṇṇā   ayyo  ceva
dāso   ca   ayyo   hutvā   dāso   hoti   dāso   hutvā  ayyo
@Footnote: 1 Yu. yonakambojesu.
Hotīti  .  evaṃ  bho  sutaṃ  me  yonakakambojesu  aññesu ca paccantimesu
janapadesu  dveva  vaṇṇā  ayyo  ceva  dāso  ca  ayyo  hutvā dāso
hoti  dāso  hutvā  ayyo  hotīti  .  ettha  assalāyana  brāhmaṇānaṃ
kiṃ   balaṃ   ko   assāso  yadettha  brāhmaṇā  evamāhaṃsu  brāhmaṇāva
seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   .pe.  brahmadāyādāti .
Kiñcāpi   bhavaṃ   gotamo   evamāha  atha  khvettha  brāhmaṇā  evametaṃ
maññanti    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
.pe. Brahmadāyādāti.
     [618]  Taṃ  kiṃ  maññasi  assalāyana  khattiyova  nu  kho pāṇātipātī
adinnādāyī    kāmesumicchācārī    musāvādī    pisuṇavāco   pharusavāco
samphappalāpī     abhijjhālu     byāpannacitto     micchādiṭṭhī    kāyassa
bhedā    parammaraṇā    apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya
no  brāhmaṇo  vessova  1-  nu  kho  ... Suddova nu kho pāṇātipātī
adinnādāyī    kāmesumicchācārī    musāvādī    pisuṇavāco   pharusavāco
samphappalāpī     abhijjhālu     byāpannacitto     micchādiṭṭhī    kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjeyya  no
brāhmaṇoti.
     {618.1}   No   hidaṃ   bho   gotama  khattiyopi  hi  bho  gotama
pāṇātipātī    adinnādāyī    kāmesumicchācārī   musāvādī   pisuṇavāco
pharusavāco        samphappalāpī        abhijjhālu        byāpannacitto
@Footnote: 1 Yu. ca..
Micchādiṭṭhī    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ   upapajjeyya   brāhmaṇopi   hi  bho  gotama  ...  vessopi  hi
bho  gotama  ...  suddopi  hi  bho  gotama  ...  sabbepi hi bho gotama
cattāro   vaṇṇā   pāṇātipātino   adinnādāyino  kāmesumicchācārino
musāvādino     pisuṇavācā    pharusavācā    samphappalāpino    abhijjhālū
byāpannacittā    micchādiṭṭhī    kāyassa    bhedā   parammaraṇā   apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjeyyunti   .   ettha   assalāyana
brāhmaṇānaṃ   kiṃ   balaṃ   ko  assāso  yadettha  brāhmaṇā  evamāhaṃsu
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti   .   kiñcāpi   bhavaṃ   gotamo  evamāha  atha  khvettha
brāhmaṇā    evametaṃ    maññanti    brāhmaṇāva    seṭṭho    vaṇṇo
hīno añño vaṇṇo .pe. Brahmadāyādāti.
     [619]   Taṃ   kiṃ   maññasi   assalāyana   brāhmaṇova   nu   kho
pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesumicchācārā  1-
paṭivirato   musāvādā   paṭivirato   pisuṇāya   2-   vācāya   paṭivirato
pharusāya   3-   vācāya   paṭivirato  samphappalāpā  paṭivirato  anabhijjhālu
abyāpannacitto    sammādiṭṭhī    kāyassa    bhedā   parammaraṇā   sugatiṃ
saggaṃ lokaṃ upapajjeyya no khattiyo no vesso no suddoti.
     {619.1}  No  hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātā
paṭivirato    adinnādānā    paṭivirato    kāmesumicchācārā   paṭivirato
@Footnote: 1 Yu. kāmesumicchācārā .pe. musāvādā paṭiviratoti natthi    2 Yu. pisuṇāvācā.
@3 Yu. pharusāvācā.
Musāvādā   paṭivirato   pisuṇāya   vācāya   paṭivirato  pharusāya  vācāya
paṭivirato    samphappalāpā    paṭivirato    anabhijjhālu    abyāpannacitto
sammādiṭṭhī   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya
brāhmaṇopi  hi  bho  gotama  ...  vessopi  hi bho gotama ... Suddopi
hi  bho  gotama  ...  sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātā
paṭiviratā    adinnādānā    paṭiviratā    kāmesumicchācārā   paṭiviratā
musāvādā   paṭiviratā   pisuṇāya   vācāya   paṭiviratā  pharusāya  vācāya
paṭiviratā    samphappalāpā    paṭiviratā     anabhijjhālū   abyāpannacittā
sammādiṭṭhī    kāyassa    bhedā    parammaraṇā    sugatiṃ    saggaṃ   lokaṃ
upapajjeyyunti   .   ettha   assalāyana   brāhmaṇānaṃ   kiṃ   balaṃ  ko
assāso    yadettha    brāhmaṇā   evamāhaṃsu   brāhmaṇāva   seṭṭho
vaṇṇo   hīno   añño   vaṇṇo   .pe.   brahmadāyādāti  .  kiñcāpi
bhavaṃ   gotamo   evamāha   atha  khvettha  brāhmaṇā  evametaṃ  maññanti
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti.
     [620]   Taṃ  kiṃ  maññasi  assalāyana  brāhmaṇova  nu  kho  pahoti
asmiṃ   padese   averaṃ   abyāpajjhaṃ  mettacittaṃ  bhāvetuṃ  no  khattiyo
no   vesso   no   suddoti   .   no   hidaṃ  bho  gotama  khattiyopi
hi    bho    gotama    pahoti    asmiṃ   padese   averaṃ   abyāpajjhaṃ
mettacittaṃ   bhāvetuṃ   brāhmaṇopi   hi   bho   gotama  ...  vessopi
Hi  bho  gotama  ...  suddopi  hi  bho gotama ... Sabbepi hi bho gotama
cattāro    vaṇṇā    pahonti    asmiṃ   padese   averaṃ   abyāpajjhaṃ
mettacittaṃ    bhāvetunti    .   ettha   assalāyana   brāhmaṇānaṃ   kiṃ
balaṃ   ko   assāso   yadettha   brāhmaṇā   evamāhaṃsu   brāhmaṇāva
seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   .pe.  brahmadāyādāti .
Kiñcāpi   bhavaṃ   gotamo   evamāha  atha  khvettha  brāhmaṇā  evametaṃ
maññanti    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
.pe. Brahmadāyādāti.
     [621]   Taṃ  kiṃ  maññasi  assalāyana  brāhmaṇova  nu  kho  pahoti
sottiṃ   1-   sinānaṃ   ādāya  nadiṃ  gantvā  rajojallaṃ  pavāhetuṃ  no
khattiyo  no  vesso  no  suddoti  .  no  hidaṃ  bho  gotama khattiyopi
hi   bho   gotama   pahoti   sottiṃ  2-  sinānaṃ  ādāya  nadiṃ  gantvā
rajojallaṃ  pavāhetuṃ   brāhmaṇopi  hi  bho  gotama  ... Vessopi hi bho
gotama  ...  suddopi  hi  bho gotama ... Sabbepi hi bho gotama cattāro
vaṇṇā   pahonti   sottiṃ  3-  sinānaṃ  ādāya  nadiṃ  gantvā  rajojallaṃ
pavāhetunti    .   ettha   assalāyana   brāhmaṇānaṃ   kiṃ   balaṃ   ko
assāso      yadettha      brāhmaṇā     evamāhaṃsu     brāhmaṇāva
seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   .pe.  brahmadāyādāti .
Kiñcāpi   bhavaṃ   gotamo   evamāha  atha  khvettha  brāhmaṇā  evametaṃ
maññanti    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
@Footnote:1-2-3 Yu. sotthiṃ sināniṃ.
.pe. Brahmadāyādāti.
     [622]  Taṃ  kiṃ  maññasi  assalāyana idha rājā khattiyo muddhāvasitto
nānājaccānaṃ    purisānaṃ    purisasataṃ   sannipāteyya   āyantu   bhonto
ye    tattha    khattiyakulā    brāhmaṇakulā    rājaññakulā    uppannā
sākassa  vā  sālassa  vā  salaḷassa  vā  candanassa  vā  padumakassa  vā
uttarāraṇiṃ    ādāya    aggiṃ    abhinibbattentu   tejo   pātukarontu
āyantu   pana   bhonto   ye  ca  1-  tattha  caṇḍālakulā  nesādakulā
veṇukulā    2-   rathakārakulā   pukkusakulā   uppannā   sāpānadoṇiyā
vā    sūkaradoṇiyā    vā    rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā
uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti
     {622.1}  taṃ  kiṃ  maññasi  assalāyana  yo ca 3- nu kho khattiyakulā
brāhmaṇakulā   rājaññakulā   uppannehi   sākassa   vā   sālassa  vā
salaḷassa   vā   candanassa   vā   padumakassa   vā   uttarāraṇiṃ  ādāya
aggi  abhinibbatto  tejo  pātukato  so  eva  nu  khvassa aggi accimā
ceva   vaṇṇimā  ca  pabhassaro  ca  tena  ca  sakkā  agginā  aggikaraṇīyaṃ
kātuṃ   yo   pana  so  caṇḍālakulā  nesādakulā  veṇukulā  rathakārakulā
pukkusakulā      uppannehi     sāpānadoṇiyā     vā     sūkaradoṇiyā
vā    rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā   uttarāraṇiṃ   ādāya
aggi    abhinibbatto   tejo   pātukato   svāssa   aggi   na   ceva
accimā   na   ca   vaṇṇimā   na   ca   pabhassaro  na  ca  tena  sakkā
@Footnote: 1 Yu. casaddo natthi .    2 Yu. veṇakulā .   3 Yu. yo evaṃ nu kho so.
Agginā aggikaraṇīyaṃ kātunti.
     {622.2}  No  hidaṃ  bho gotama yopi 1- so bho gotama khattiyakulā
brāhmaṇakulā   rājaññakulā   uppannehi   sākassa   2-   vā  sālassa
vā   salaḷassa   vā  candanassa  vā  padumakassa  vā  uttarāraṇiṃ  ādāya
aggi   abhinibbatto   tejo   pātukato   svāssa   aggi   accimā  ca
vaṇṇimā   ca   pabhassaro   ca   tena   ca  sakkā   agginā  aggikaraṇīyaṃ
kātuṃ   yopi   so   caṇḍālakulā   nesādakulā   veṇukulā  rathakārakulā
pukkusakulā    uppannehi    sāpānadoṇiyā    vā    sūkaradoṇiyā   vā
rajakadoṇiyā   vā   elaṇḍakaṭṭhassa   vā    uttarāraṇiṃ   ādāya  aggi
abhinibbatto  tejo  pātukato  sopassa  3-  aggi  accimā  ca  vaṇṇimā
ca  pabhassaro  ca  tenapi  ca  sakkā  [4]-  aggikaraṇīyaṃ  kātuṃ sabbopi hi
bho  gotama  aggi  accimā  ca  vaṇṇimā  ca  pabhassaro  ca  sabbenapi  ca
sakkā    agginā    aggikaraṇīyaṃ    kātunti    .   ettha   assalāyana
brāhmaṇānaṃ   kiṃ   balaṃ   ko  assāso  yadettha  brāhmaṇā  evamāhaṃsu
brāhmaṇāva    seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   brāhmaṇāva
sukko    vaṇṇo    kaṇho    añño    vaṇṇo   brāhmaṇāva   sujjhanti
no   abrāhmaṇā   brāhmaṇāva   brahmuno   puttā   orasā   mukhato
jātā    brahmajā    brahmanimmitā    brahmadāyādāti    .   kiñcāpi
bhavaṃ   gotamo   evamāha   atha  khvettha  brāhmaṇā  evametaṃ  maññanti
brāhmaṇāva    seṭṭho    vaṇṇo    hīno    añño    vaṇṇo   .pe.
Brahmadāyādāti.
@Footnote: 1 Yu. pisaddo natthi .    2 Yu. ayaṃ pāṭho natthi.
@3 Yu. socassa .   4 Yu. agginā.
     [623]  Taṃ  kiṃ  maññasi  assalāyana  idha  khattiyakumāro  brāhmaṇa-
kaññāya    saddhiṃ    saṃvāsaṃ   kappeyya   tesaṃ   saṃvāsamanvāya   putto
jāyetha     yo    so    khattiyakumārena    brāhmaṇakaññāya    putto
uppanno    siyā   so   mātupi   sadiso   pitupi   sadiso   khattiyotipi
vattabbo   brāhmaṇotipi   vattabboti   .    yo   so   bho   gotama
khattiyakumārena    brāhmaṇakaññāya    putto    uppanno    siyā   so
mātupi   sadiso   pitupi   sadiso   khattiyotipi   vattabbo   brāhmaṇotipi
vattabboti.
     [624]    Taṃ   kiṃ   maññasi   assalāyana   idha   brāhmaṇakumāro
khattiyakaññāya   saddhiṃ   saṃvāsaṃ   kappeyya   tesaṃ   saṃvāsamanvāya  putto
jāyetha     yo    so    brāhmaṇakumārena    khattiyakaññāya    putto
uppanno    siyā   so   mātupi   sadiso   pitupi   sadiso   khattiyotipi
vattabbo    brāhmaṇotipi   vattabboti   .   yo   so   bho   gotama
brāhmaṇakumārena    khattiyakaññāya    putto    uppanno    siyā   so
mātupi   sadiso   pitupi   sadiso   khattiyotipi   vattabbo   brāhmaṇotipi
vattabboti.
     [625]   Taṃ   kiṃ   maññasi   assalāyana   idha   valavaṃ   gadrabhena
sampayojeyyuṃ   tesaṃ   saṃpayogamanvāya  kissaro  1-  jāyetha  yo  sopi
valavāya   gadrabhena   kissaro  2-  uppanno  siyā  so  mātupi  sadiso
pitupi   sadiso   assotipi   vattabbo   gadrabhotipi   vattabbo   .  so
@Footnote: 1-2 Yu. kisoro.
Kumāraṇḍupi   1-   so   bho   gotama  assataro  hoti  idaṃ  hissa  bho
gotama    nānākaraṇaṃ   passāmi   amutra   ca   pana   sānaṃ   na   kiñci
nānākaraṇaṃ passāmīti.
     [626]   Taṃ   kiṃ   maññasi   assalāyana  idhāssu  dve  māṇavakā
bhātaro  sodariyā  2-  eko  ajjhāyako  upanīto  eko  anajjhāyako
anupanīto    kamettha    brāhmaṇā    paṭhamaṃ    bhojeyyuṃ   saddhe   vā
thālipāke   vā  yaññe  vā  pāhune  vāti  .  yo  so  bho  gotama
māṇavako   ajjhāyako   upanīto   tamettha   brāhmaṇā  paṭhamaṃ  bhojeyyuṃ
saddhe   vā   thālipāke   vā  yaññe  vā  pāhune  vā  kiṃ  hi  bho
gotama anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatīti.
     [627]   Taṃ   kiṃ   maññasi   assalāyana  idhāssu  dve  māṇavakā
bhātaro   sodariyā   eko   ajjhāyako   upanīto  dussīlo  pāpadhammo
eko    anajjhāyako    anupanīto    sīlavā    kalyāṇadhammo   kamettha
brāhmaṇā   paṭhamaṃ   bhojeyyuṃ   saddhe   vā   thālipāke   vā  yaññe
vā   pāhune   vāti  .  yo  so  bho  gotama  māṇavako  anajjhāyako
anupanīto   sīlavā   kalyāṇadhammo   tamettha  brāhmaṇā  paṭhamaṃ  bhojeyyuṃ
saddhe  vā  thālipāke  vā  yaññe  vā  pāhune  vā  kiṃ hi bho gotama
dussīle   pāpadhamme   dinnaṃ   mahapphalaṃ   bhavissatīti  .  pubbe  kho  tvaṃ
assalāyana   jātiṃ   agamāsi   jātiṃ   gantvā   mante  agamāsi  mante
@Footnote: 1 Yu. vekurañjāyāti dissati .  Ma. kuṇḍanti dissati .    2 Yu. saudariyā.
Gantvā   tameva  1-  ṭhapetvā  2-  cātuvaṇṇiṃ  suddhiṃ  paccāgato  yamahaṃ
paññapemīti   .  evaṃ  vutte  assalāyano  māṇavo  tuṇhībhūto  maṅkubhūto
pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi.
     [628]   Atha   kho  bhagavā  assalāyanaṃ  māṇavaṃ  tuṇhībhūtaṃ  maṅkubhūtaṃ
pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ   appaṭibhāṇaṃ   viditvā   assalāyanaṃ
māṇavaṃ    etadavoca    bhūtapubbaṃ    assalāyana    sattannaṃ   brāhmaṇisīnaṃ
araññāyatane    paṇṇakuṭīsu    sammantānaṃ    evarūpaṃ    pāpakaṃ   diṭṭhigataṃ
uppannaṃ   hoti   brāhmaṇāva   seṭṭho   vaṇṇo   hīno  añño  vaṇṇo
.pe.   brahmadāyādāti   .  assosi  kho  assalāyana  asito  devalo
isi     sattannaṃ     kira     brāhmaṇisīnaṃ    araññāyatane    paṇṇakuṭīsu
sammantānaṃ   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   [3]-  brāhmaṇāva
seṭṭho  vaṇṇo  .pe.  brahmadāyādāti  .  atha  kho  assalāyana asito
devalo  isi  kesamassuṃ  kappetvā  mañjeṭṭhavaṇṇāni  dussāni nivāsetvā
agaliyo  4-  upāhanā  ārohitvā  jātarūpamayaṃ  daṇḍaṃ  gahetvā sattannaṃ
brāhmaṇisīnaṃ   patthiṇḍile   5-   pāturahosi   .   atha  kho  assalāyana
asito   devalo   isi   sattannaṃ   brāhmaṇisīnaṃ  patthiṇḍile  caṅkamamāno
evamāha  handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo  gantā  6-
handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo  gantāti  .  atha  kho
assalāyana   satta   7-   brāhmaṇisayo   asitaṃ  devalaṃ  isiṃ  etadavocuṃ
@Footnote: 1 Yu. tametaṃ tvaṃ .     2 Yu. ṭhapetvāti natthi.
@3 Yu. etthantare hotīti dissati. 4 Yu. aṭliyo. 5 Yu. patthaṇḍile.
@6 Sī. Yu. gatā. 7 Yu. sattannaṃ brāhmaṇisīnaṃ etadahosi.
Ko    nāyaṃ   gāmaṇḍalarūpo   viya   sattannaṃ   brāhmaṇisīnaṃ   patthiṇḍile
caṅkamamāno  evamāha  handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo
gantā  handa  ko  nu  kho  ime  bhavanto  brāhmaṇisayo  gantāti  handa
naṃ abhisapissāmāti 1-.
     {628.1}  Atha  kho  assalāyana  satta  brāhmaṇisayo  asitaṃ devalaṃ
isiṃ   abhisapiṃsu   bhasmā   capalī   2-  hohi  bhasmā  capalī  hohi  bhasmā
capalī   hohīti   .   yathā   yathā  kho  assalāyana  satta  brāhmaṇisayo
asitaṃ  devalaṃ  isiṃ   abhisapiṃsu  tathā  tathā  asito  devalo isi abhirūpataro
ceva  hoti  dassanīyataro  ca  pāsādikataro  ca  .  atha  kho  assalāyana
sattannaṃ   brāhmaṇisīnaṃ   etadahosi   moghaṃ   vata   no   tapo   apphalaṃ
brahmacariyaṃ   mayaṃ   hi   pubbe  yaṃ  abhisapāma  bhasmā  capalī  3-  hohīti
bhasmā  [4]-  bhavati  ekacco  imaṃ  pana  mayaṃ  yathā yathā abhisapāma tathā
tathā   abhirūpataro  ceva  hoti  dassanīyataro  ca  pāsādikataro  cāti .
Na   bhavantānaṃ   moghaṃ   tapo   na  panāpphalaṃ  brahmacariyaṃ  iṅgha  bhavanto
yo   mayi   manopadoso   taṃ  pajahathāti  .  yo  bhavati  manopadoso  taṃ
pajahāma  ko  nu  bhavaṃ  hotīti  .  suto  no bhavataṃ asito devalo isīti.
Evaṃ  bhoti  .  so  khvāhaṃ  bho  homīti  .  atha  kho  assalāyana satta
brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu. 5-
     {628.2}   Atha   kho   assalāyana   asito  devalo  isi  satta
brāhmaṇisayo   etadavoca   sutametaṃ   bho   sattannaṃ   kira  brāhmaṇisīnaṃ
araññāyatane    paṇṇakuṭīsu    sammantānaṃ    evarūpaṃ    pāpakaṃ   diṭṭhigataṃ
@Footnote: 1 Yu. abhisapāmāti .   2-3 Yu. bhasmā vasalī hotīti .   4 Yu. vasaddo dissati.
@5 Yu. upasaṅkamiṃsu.
Uppannaṃ    brāhmaṇāva    seṭṭho    vaṇṇo    hīno   añño   vaṇṇo
brāhmaṇāva    sukko   vaṇṇo   kaṇho   añño   vaṇṇo   brāhmaṇāva
sujjhanti  no  abrāhmaṇā  brāhmaṇāva  brahmuno  puttā  orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādāti. Evaṃ bhoti.
     {628.3}  Jānanti  pana  bhonto  yā  janimātā 1- brāhmaṇaṃyeva
agamāsi  no  abrāhmaṇanti  .  no  hidaṃ  bho  .  jānanti  pana bhonto
yā    janimātu    mātā    yāva    sattamā    mātu    mātāmahayugā
brāhmaṇaṃyeva   agamāsi   no   abrāhmaṇanti   .   no   hidaṃ  bho .
Jānanti   pana   bhonto   yo   janipitā   brāhmaṇiṃyeva   agamāsi  no
abrāhmaṇinti   .   no   hidaṃ   bho   .   jānanti  pana  bhonto  yo
janipitu    pitā    yāva    sattamā   pitu   pitāmahayugā   brāhmaṇiṃyeva
agamāsi   no   abrāhmaṇinti   .   no   hidaṃ   bho  .  jānanti  pana
bhonto   yathā   gabbhassa   avakkanti   hotīti   .   jānāma  mayaṃ  bho
yathā   gabbhassa   avakkanti  hoti  idha  mātāpitaro  ca  2-  sannipatitā
honti   mātā   ca   utunī   hoti   gandhabbo   ca  paccupaṭṭhito  hoti
evaṃ   tiṇṇaṃ   sannipātā   gabbhassa    avakkanti   hotīti   .  jānanti
pana   bhonto   yagghe   so   gandhabbo  khattiyo  vā  brāhmaṇo  vā
vesso   vā   suddo   vāti   .  na  mayaṃ  bho  jānāma  yagghe  so
gandhabbo  khattiyo  vā  brāhmaṇo  vā  vesso  vā  suddo  vāti .
Evaṃ  sante  bhonto  3-  jānātha  ke  tumhe  hothāti. Evaṃ sante
@Footnote: 1 Yu. janīmātā .   2 Yu. va .   3 Yu. bho.
Bho  na  mayaṃ  jānāma  keci  mayaṃ  homāti  .  te  hi  nāma assalāyana
satta   brāhmaṇisayo   asitena   devalena   isinā   sake   jātivāde
samanuyuñjiyamānā     samanuggāhiyamānā     1-    samanubhāsiyamānā    na
sampāyissanti    kiṃ   pana   tvaṃ   etarahi   mayā   sakasmiṃ   jātivāde
samanuyuñjiyamāno           samanuggāhiyamāno          samanubhāsiyamāno
sampāyissasi yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.
     [629]   Evaṃ  vutte  assalāyano  māṇavo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                 Assalāyanasuttaṃ niṭṭhitaṃ tatiyaṃ.
                    ---------------
@Footnote: 1 Yu. samanubhāsiyamānā samanuggāhiyamānā.



             The Pali Tipitaka in Roman Character Volume 13 page 558-572. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=11416              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=11416              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=613&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=613              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7387              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7387              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]