ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Cūḷasakuludāyisuttaṃ
     [367]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  sakuludāyi
paribbājako     moranivāpe    paribbājakārāme    paṭivasati    mahatiyā
paribbājakaparisāya   saddhiṃ  .  atha  kho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   rājagahaṃ   tena  1-  piṇḍāya  pāvisi  .  atha
kho   bhagavato  etadahosi  atippago  kho  tāva  rājagahe  2-  piṇḍāya
carituṃ   yannūnāhaṃ   yena  moranivāpo  paribbājakārāmo  yena  sakuludāyi
paribbājako  tenupasaṅkameyyanti  .  atha  kho  bhagavā  yena  moranivāpo
paribbājakārāmo tenupasaṅkami.
     [368]    Tena   kho   pana   samayena   sakuludāyi   paribbājako
mahatiyā    paribbājakaparisāya    saddhiṃ    nisinno    hoti   unnādiniyā
uccāsaddamahāsaddāya      anekavihitaṃ      tiracchānakathaṃ      kathentiyā
seyyathīdaṃ   rājakathaṃ   .pe.   itibhavābhavakathaṃ  iti  vā  .  addasā  kho
sakuludāyi   paribbājako   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna  sakaṃ
parisaṃ   saṇṭhapesi   appasaddā  bhonto  hontu  mā  bhonto  saddamakattha
ayaṃ  samaṇo  gotamo  āgacchati  appasaddakāmo  kho  pana  so  āyasmā
appasaddassa    vaṇṇavādī    appevanāma    appasaddaṃ    parisaṃ   viditvā
upasaṅkamitabbaṃ   maññeyyāti   .   atha   kho   te   paribbājakā  tuṇhī
@Footnote: 1 Yu. yena tenāti pāṭhā natthi .   2 Yu. rājagahaṃ.
Ahesuṃ.
     {368.1}   Atha   kho   bhagavā   yena   sakuludāyi   paribbājako
tenupasaṅkami   .   atha  kho  sakuludāyi  paribbājako  bhagavantaṃ  etadavoca
etu   kho   bhante  bhagavā  svāgataṃ  1-  bhante  bhagavato  cirassaṃ  kho
bhante   bhagavā   imaṃ   pariyāyamakāsi  yadidaṃ  idhāgamanāya  nisīdatu  bhante
bhagavā   idamāsanaṃ   paññattanti  .  nisīdi  bhagavā  paññatte  āsane .
Sakuludāyipi    kho    paribbājako    aññataraṃ   nīcaṃ   āsanaṃ   gahetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   sakuludāyiṃ  paribbājakaṃ
bhagavā   etadavoca   kāya   nuttha   udāyi  etarahi  kathāya  sannisinnā
kā ca pana vo antarākathā vippakatāti.
     [369]   Tiṭṭhatesā   bhante   kathā  yāya  mayaṃ  etarahi  kathāya
sannisinnā    nesā    bhante    kathā    bhagavato   dullabhā   bhavissati
pacchāpi    savanāya    yadāhaṃ    bhante    imaṃ    parisaṃ   anupasaṅkanto
homi    athāyaṃ   parisā   anekavihitaṃ   tiracchānakathaṃ   kathentī   nisinnā
hoti   yadā   ca   kho   ahaṃ   bhante   imaṃ  parisaṃ  upasaṅkanto  homi
athāyaṃ   parisā   mamaṃyeva  mukhaṃ  olokentī  2-  nisinnā  hoti  yanno
samaṇo   gotamo   udāyi   dhammaṃ   bhāsissati   tanno   sossāmāti .
Yadā   pana  bhante  bhagavā  imaṃ  parisaṃ  upasaṅkanto  hoti  atha  ca  3-
ahañceva  ayañca  parisā bhagavato 4- mukhaṃ olokentī 5- nisinnā hoti 6-
yanno   bhagavā   dhammaṃ   bhāsissati   tanno   sossāmāti   .   tenahi
udāyi taññevettha paṭibhātu yathā  maṃ paṭibhāseyyāti.
@Footnote: 1 Yu. sāgataṃ .  2 Yu. ullokentī .   3 Yu. casaddo natthi .   4 Yu. bhagavatova.
@5 Yu. ullokentā 6 Yu. homa.
     [370]    Purimāni    bhante    divasāni    purimatarāni   sabbaññū
sabbadassāvī   aparisesaṃ   ñāṇadassanaṃ   paṭijānamāno   carato   ca   me
tiṭṭhato   ca   suttassa   ca   jāgarassa   ca   satataṃ   samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti    so    mayā    pubbantaṃ    ārabbha    pañhaṃ    puṭṭho
samāno    aññenaññaṃ    paṭicari    bahiddhākathaṃ    apanāmesi    kopañca
dosañca   appaccayañca   pātvākāsi   tassa   mayhaṃ  bhante  bhagavantaṃyeva
ārabbha   sati   1-   udapādi   aho   nūna  bhagavā  aho  nūna  sugato
yo   imesaṃ   dhammānaṃ   kusaloti   .   ko   paneso  udāyi  sabbaññū
sabbadassāvī    aparisesaṃ    ñāṇadassanaṃ    paṭijānamāno    carato    ca
me   tiṭṭhato   ca   suttassa  ca  jāgarassa  ca  satataṃ  samitaṃ  ñāṇadassanaṃ
paccupaṭṭhitanti    so    tayā    pubbantaṃ    ārabbha    pañhaṃ    puṭṭho
samāno    aññenaññaṃ    paṭicari    bahiddhākathaṃ    apanāmesi    kopañca
dosañca appaccayañca pātvākāsīti. Nigantho bhante nāṭaputtoti.
     [371]   Yo   kho  udāyi  anekavihitaṃ  pubbenivāsaṃ  anussareyya
seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ
sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ  anussareyya  so  vā  maṃ  pubbantaṃ
ārabbha   pañhaṃ   puccheyya  taṃ  vāhaṃ  pubbantaṃ  ārabbha  pañhaṃ  puccheyyaṃ
so   vā   me   pubbantaṃ   ārabbha   pañhassa   veyyākaraṇena   cittaṃ
ārādheyya   tassa   vāhaṃ   pubbantaṃ   ārabbha  pañhassa  veyyākaraṇena
@Footnote: 1 Yu. pīti.
Cittaṃ ārādheyyaṃ
     {371.1}   yo   1-   kho  udāyi  dibbena  cakkhunā  visuddhena
atikkantamānusakena   satte   passeyya   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   .pe.   yathākammūpage
satte   pajāneyya   so   vā   maṃ  aparantaṃ  ārabbha  pañhaṃ  puccheyya
taṃ   vāhaṃ   aparantaṃ   ārabbha  pañhaṃ  puccheyyaṃ  so  vā  me  aparantaṃ
ārabbha   pañhassa   veyyākaraṇena   cittaṃ   ārādheyya   tassa   vāhaṃ
aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ
     {371.2}  apicudāyi  tiṭṭhatu  pubbanto  tiṭṭhatu  aparanto dhammante
desessāmi   imasmiṃ   sati   idaṃ   hoti   imassuppādā  idaṃ  uppajjati
imasmiṃ   asati   idaṃ   na   hoti   imassa   nirodhā  idaṃ  nirujjhatīti .
Ahañhi    bhante    yāvatakampi   me   iminā   attabhāvena   paccanubhūtaṃ
tampi   nappahomi   iti   sākāraṃ   sauddesaṃ   anussarituṃ   kuto  panāhaṃ
anekavihitaṃ    pubbenivāsaṃ    anussarissāmi   seyyathīdaṃ   ekampi   jātiṃ
dvepi   jātiyo   tissopi   jātiyo   .pe.   iti  sākāraṃ  sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ   anussarissāmi   seyyathāpi   bhagavā   ahañhi
bhante   etarahi   paṃsupisācakampi   na   passāmi   kuto  panāhaṃ  dibbena
cakkhunā   visuddhena   atikkantamānusakena   satte   passissāmi  cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
.pe.    yathākammūpage    satte    pajānissāmi    seyyathāpi   bhagavā
yampana   maṃ   bhante   bhagavā   evamāha   apicudāyi   tiṭṭhatu  pubbanto
@Footnote: 1 Yu. so.
Tiṭṭhatu   aparanto   dhammante  1-  desessāmi  imasmiṃ  sati  idaṃ  hoti
imassuppādā   idaṃ   uppajjati   imasmiṃ   asati   idaṃ  na  hoti  imassa
nirodhā   idaṃ   nirujjhatīti   tañca   pana   me   bhiyyoso   mattāya  na
pakkhāyati    appevanāma   bhante   sake   ācariyake   bhagavato   cittaṃ
ārādheyyaṃ pañhassa veyyakaraṇenāti.
     [372]   Kinti   pana   te  udāyi  sake  ācariyake  hotīti .
Amhākaṃ   bhante   sake   ācariyake   evaṃ  hoti  ayaṃ  paramo  vaṇṇo
ayaṃ  paramo  vaṇṇoti  .  yampana  te  taṃ  2-  udāyi  sake  ācariyake
evaṃ   hoti   ayaṃ   paramo   vaṇṇo   ayaṃ   paramo   vaṇṇoti   katamo
pana    so   paramo   vaṇṇoti   .   yasmā   bhante   vaṇṇā   añño
vaṇṇo    uttaritaro    vā    paṇītataro   vā   natthi    so   paramo
vaṇṇoti    .   katamo   pana   so   udāyi   vaṇṇo   yasmā   vaṇṇā
añño   vaṇṇo   uttaritaro   vā   paṇītataro   vā  natthīti  .  yasmā
bhante    vaṇṇā   añño   vaṇṇo   uttaritaro   vā   paṇītataro   vā
natthi so paramo vaṇṇoti.
     [373]  Dīghāpi  kho  te  esā  udāyi  phareyya  yasmā  bhante
vaṇṇā    añño    vaṇṇo   uttaritaro   vā   paṇītataro   vā   natthi
so    paramo   vaṇṇoti   vadesi   tañca   vaṇṇaṃ   na   paññāpesi  .
Seyyathāpi   udāyi   puriso   evaṃ  vadeyya  ahaṃ  yā  imasmiṃ  janapade
janapadakalyāṇī   taṃ   icchāmi   taṃ   kāmemīti  .  tamenaṃ  evaṃ  vadeyyuṃ
@Footnote: 1 Yu. teti pāṭho natthi .   2 Yu. etaṃ.
Ambho    purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi   kāmesi   jānāsi
taṃ   janapadakalyāṇiṃ   khattiyiṃ  1-  vā  brāhmaṇiṃ  vā  vessiṃ  vā  suddiṃ
vāti   .   iti   puṭṭho   noti   vadeyya   .  tamenaṃ  evaṃ  vadeyyuṃ
ambho    purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi   kāmesi   jānāsi
taṃ   janapadakalyāṇiṃ   evaṃvaṇṇā   2-   evaṃgottā   iti  vāti  .pe.
Dīghā  vā  rassā  vā  majjhimā  3-  vā kāḷī vā sāmā vā maṅguracchavī
vāti   amukasmiṃ   nāma  gāme  vā  nigame  vā  nagare  vāti  .  iti
puṭṭho  noti  vadeyya  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa  yaṃ  tvaṃ
na   jānāsi   na   passasi   taṃ  tvaṃ  icchasi  kāmesīti  .  iti  puṭṭho
āmāti vadeyya.
     {373.1}  Taṃ  kiṃ  maññasi  udāyi  nanu  evaṃ  sante tassa purisassa
appāṭihirīkataṃ   4-   bhāsitaṃ   sampajjatīti  .  addhā  kho  bhante  evaṃ
sante    tassa    purisassa    appāṭihirīkataṃ    bhāsitaṃ   sampajjatīti  .
Evameva   kho   tvaṃ   udāyi   yasmā   bhante  vaṇṇā  añño  vaṇṇo
uttaritaro   vā   paṇītataro   vā   natthi  so  paramo  vaṇṇoti  vadesi
tañca   vaṇṇaṃ   na   paññāpesīti   .  seyyathāpi  bhante  maṇi  veḷuriyo
subho    jotimā    aṭṭhaṃso    suparikammakato    paṇḍukambale   nikkhitto
bhāsateva   tapateva   virocateva  5-  evaṃvaṇṇo  attā  hoti  arogo
parammaraṇāti.
     [374]   Taṃ   kiṃ   maññasi   udāyi   yo   vā   maṇi  veḷuriyo
@Footnote: 1 Yu. khattiyī vā brāhmaṇī vā vessī vā suddī vāti .    2 Yu. evaṃnāmā.
@3 Sī. majjhā vā .   4 Yu. appāṭihīrakataṃ .    Ma. appāṭihirakataṃ.
@Sī. appāṭihīrikaṃ .     5 Sī. Yu. bhāsati ca tapati ca virocati ca.
Subho    jotimā    aṭṭhaṃso    suparikammakato    paṇḍukambale   nikkhitto
bhāsateva   tapateva   virocateva   yo   vā   rattandhakāratimisāya   kimi
khajjopanako   imesaṃ   ubhinnaṃ   vaṇṇānaṃ   katamo   vaṇṇo  abhikkantataro
ca   1-   paṇītataro   cāti  .  yvāyaṃ  bhante  rattandhakāratimisāya  kimi
khajjopanako    ayaṃ    imesaṃ    ubhinnaṃ    vaṇṇānaṃ   abhikkantataro   ca
paṇītataro cāti.
     [375]  Taṃ  kiṃ  maññasi  udāyi  yo  vā  rattandhakāratimisāya  kimi
khajjopanako    yo    vā    rattandhakāratimisāya   telappadīpo   imesaṃ
ubhinnaṃ    vaṇṇānaṃ    katamo    vaṇṇo    abhikkantataro   ca   paṇītataro
cāti    .    yvāyaṃ   bhante   rattandhakāratimisāya   telappadīpo   ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [376]   Taṃ   kiṃ   maññasi   udāyi  yo  vā  rattandhakāratimisāya
telappadīpo   yo   vā   rattandhakāratimisāya   mahāaggikkhandho   imesaṃ
ubhinnaṃ    vaṇṇānaṃ    katamo    vaṇṇo    abhikkantataro   ca   paṇītataro
cāti   .   yvāyaṃ   bhante   rattandhakāratimisāya   mahāaggikkhandho  ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [377]   Taṃ   kiṃ   maññasi   udāyi  yo  vā  rattandhakāratimisāya
aggikkhandho   2-   yā  vā  rattiyā  paccūsasamayaṃ  viddhe  vigatavalāhake
deve    osadhitārakā    imesaṃ    ubhinnaṃ   vaṇṇānaṃ   katamo   vaṇṇo
@Footnote: 1 Sī. anekaṭhānesu vāti pāṭho dissati .    2 Yu. mahāaggikkhandho.
Abhikkantataro  ca  paṇītataro  cāti  .  yāyaṃ  bhante  rattiyā  paccūsasamayaṃ
viddhe    vigatavalāhake   deve   osadhitārakā   ayaṃ   imesaṃ   ubhinnaṃ
vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [378]   Taṃ   kiṃ   maññasi  udāyi  yā  vā  rattiyā  paccūsasamayaṃ
viddhe   vigatavalāhake   deve   osadhitārakā   yo   vā  tadahuposathe
paṇṇarase    viddhe    vigatavalāhake    deve    abhido   aḍḍharattasamayaṃ
cando    imesaṃ    ubhinnaṃ    vaṇṇānaṃ   katamo   vaṇṇo   abhikkantataro
ca    paṇītataro   cāti   .   yvāyaṃ   bhante   tadahuposathe   paṇṇarase
viddhe    vigatavalāhake   deve   abhido   aḍḍharattasamayaṃ   cando   ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [379]   Taṃ  kiṃ  maññasi  udāyi  yo  vā  tadahuposathe  paṇṇarase
viddhe     vigatavalāhake    deve    abhido    aḍḍharattasamayaṃ    cando
yo   vā   vassānaṃ   pacchime  māse  saradasamaye  viddhe  vigatavalāhake
deve    abhido    majjhantikasamayaṃ    suriyo   imesaṃ   ubhinnaṃ   vaṇṇānaṃ
katamo    vaṇṇo    abhikkantataro   ca   paṇītataro   cāti   .   yvāyaṃ
bhante   vassānaṃ   pacchime   māse   saradasamaye   viddhe  vigatavalāhake
deve   abhido   majjhantikasamayaṃ   suriyo   ayaṃ   imesaṃ  ubhinnaṃ  vaṇṇānaṃ
abhikkantataro ca paṇītataro cāti.
     {379.1}   Tato   kho   1-   te   udāyi   bahū  hi  bahutarā
devā     ye     imesaṃ     candimasuriyānaṃ     ābhā     nānubhonti
@Footnote: 1 Yu. ato khoti dissati. Sī. atha kho.
Tyāhaṃ    pajānāmi   atha   ca   panāhaṃ   na   vadāmi   yasmā   vaṇṇā
añño   vaṇṇo   uttaritaro   vā   paṇītataro   vā   natthīti   atha  ca
pana   tvaṃ   udāyi  yvāyaṃ  vaṇṇo  kiminā  khajjopanakena  nihīnataro  1-
ca   kiliṭṭhataro   2-   ca   so   paramo  vaṇṇoti  vadesi  tañca  vaṇṇaṃ
na paññāpesīti. Acchidaṃ bhagavā kathaṃ acchidaṃ sugata 3- kathanti.
     {379.2}  Kiṃ  pana  tvaṃ udāyi evaṃ vadesi acchidaṃ bhagavā kathaṃ acchidaṃ
sugata  kathanti  .  amhākaṃ  bhante  sake  ācariyake evaṃ hoti ayaṃ paramo
vaṇṇo  ayaṃ  paramo  vaṇṇoti  te  mayaṃ  bhante  bhagavatā  sake ācariyake
samanuyuñjiyamānā      samanuggāhiyamānā      samanubhāsiyamānā     rittā
tucchā aparaddhāti.
     [380]  Kiṃ  panudāyi  atthi  ekantasukho  loko  atthi  ākāravatī
paṭipadā   ekantasukhassa   lokassa   sacchikiriyāyāti   .  amhākaṃ  bhante
sake  ācariyake  evaṃ  hoti  atthi  ekantasukho  loko atthi ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
     {380.1}  Katamā  pana  sā udāyi ākāravatī paṭipadā ekantasukhassa
lokassa   sacchikiriyāyāti  .  idha  bhante  ekacco  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   hoti   adinnādānaṃ   pahāya   adinnādānā
paṭivirato   hoti   kāmesu   micchācāraṃ   pahāya   kāmesu  micchācārā
paṭivirato    hoti    musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti
aññataraṃ   vā   pana   tapoguṇaṃ  samādāya  vattati  ayaṃ  kho  sā  bhante
@Footnote: 1 Yu. hīnataro .  2 Yu. patikiṭṭhataro .  3 Yu. sabbaṭṭhānesu sugatoti dissati.
Ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
     [381]   Taṃ   kiṃ   maññasi   udāyi   yasmiṃ   samaye  pāṇātipātaṃ
pahāya    pāṇātipātā    paṭivirato    hoti   ekantasukhī   vā   tasmiṃ
samaye   attā  hoti  sukhadukkhī  vāti  .  sukhadukkhī  bhanteti  1-  .  taṃ
kiṃ   maññasi   udāyi   yasmiṃ   samaye  adinnādānaṃ  pahāya  adinnādānā
paṭivirato   hoti   ekantasukhī  vā  tasmiṃ  samaye  attā  hoti  sukhadukkhī
vāti   .   sukhadukkhī   bhanteti  .  taṃ  kiṃ  maññasi  udāyi  yasmiṃ  samaye
kāmesu   micchācāraṃ   pahāya   kāmesu   micchācārā   paṭivirato  hoti
ekantasukhī   vā   tasmiṃ   samaye   attā   hoti   sukhadukkhī   vāti .
Sukhadukkhī   bhanteti   .   taṃ  kiṃ  maññasi  udāyi  yasmiṃ  samaye  musāvādaṃ
pahāya   musāvādā   paṭivirato   hoti   ekantasukhī   vā  tasmiṃ  samaye
attā hoti sukhadukkhī vāti. Sukhadukkhī bhanteti.
     {381.1}  Taṃ  kiṃ  maññasi  udāyi  yasmiṃ  samaye  aññataraṃ  tapoguṇaṃ
samādāya   vattati  ekantasukhī  vā  tasmiṃ  samaye  attā  hoti  sukhadukkhī
vāti  .  sukhadukkhī  bhanteti  .  taṃ  kiṃ  maññasi udāyi api nu kho vokiṇṇa-
sukhadukkhaṃ  paṭipadaṃ  āgamma  ekantasukhassa  lokassa sacchikiriyā hotīti 2-.
Acchidaṃ bhagavā kathaṃ acchidaṃ sugata kathanti.
     {381.2}  Kiṃ  pana  tvaṃ udāyi evaṃ vadesi acchidaṃ bhagavā kathaṃ acchidaṃ
sugata   kathanti  .  amhākaṃ  bhante  sake  ācariyake  evaṃ  hoti  atthi
ekantasukho    loko    atthi    ākāravatī    paṭipadā   ekantasukhassa
@Footnote: 1 Yu. sabbaṭṭhānesu itisaddo natthi .   2 Ma. sacchikiriyāyāti.
Lokassa  sacchikiriyāyāti  .  te  mayaṃ  bhante  bhagavatā  sake  ācariyake
samanuyuñjiyamānā    samanuggāhiyamānā   samanubhāsiyamānā   rittā   tucchā
aparaddhāpi
     {381.3}   kiṃ   pana   bhante   atthi  ekantasukho  loko  atthi
ākāravatī   paṭipadā   ekantasukhassa   lokassa  sacchikiriyāyāti  .  atthi
kho  udāyi  ekantasukho  loko  atthi  ākāravatī  paṭipadā ekantasukhassa
lokassa   sacchikiriyāyāti   .   katamā   pana   sā   bhante  ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
     [382]   Idhudāyi   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ
upasampajja    viharati    pītiyā    ca   virāgā   .pe.   tatiyaṃ   jhānaṃ
upasampajja    viharati   ayaṃ   kho   sā   udāyi   ākāravatī   paṭipadā
ekantasukhassa lokassa sacchikiriyāyāti.
     {382.1}   Kinnu   1-   kho   sā  bhante  ākāravatī  paṭipadā
ekantasukhassa    lokassa    sacchikiriyāya    sacchikato    hissa    bhante
ettāvatā   ekantasukho   loko   hotīti   .   na   khvassa   udāyi
ettāvatā    ekantasukho    loko    sacchikato    hoti   ākāravatī
tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
     [383]  Evaṃ  vutte  sakuludāyissa  paribbājakassa  parisā unnādinī
uccāsaddamahāsaddā    ahosi    ettha    mayaṃ   anassāma   sācariyakā
ettha   mayaṃ   anassāma   sācariyakā   na  mayaṃ  ito  bhiyyo  uttaritaraṃ
pajānāmāti   .   atha   kho   sakuludāyi  paribbājako  te  paribbājake
@Footnote: 1 Yu. na kho sā.
Appasadde   katvā   bhagavantaṃ   etadavoca   kittāvatā   panassa  bhante
ekantasukho loko sacchikato hotīti.
     [384]   Idhudāyi   bhikkhu   sukhassa   ca   pahānā  .pe.  catutthaṃ
jhānaṃ    upasampajja    viharati    yāvatā   devatā   ekantasukhaṃ   lokaṃ
upapannā    tāhi    devatāhi    saddhiṃ   santiṭṭhati   sallapati   sākacchaṃ
samāpajjati   ettāvatā   khvassa  udāyi  ekantasukho  loko  sacchikato
hotīti.
     {384.1}  Etassa  nūna bhante ekantasukhassa lokassa sacchikiriyāhetu
bhikkhū  bhagavati  brahmacariyaṃ  carantīti  .  na kho udāyi etassa ekantasukhassa
lokassa  sacchikiriyāhetu  bhikkhū  mayi  brahmacariyaṃ  caranti  atthi  kho udāyi
aññeva  dhammā  uttaritarā  ca  paṇītatarā  ca  yesaṃ  sacchikiriyāhetu bhikkhū
mayi  brahmacariyaṃ  carantīti  .  katame  pana  te  bhante  dhammā uttaritarā
ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti.
     [385]  Idhudāyi  tathāgato  loke  uppajjati  arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  .pe.  so  ime  pañca  nīvaraṇe
pahāya   cetaso   upakkilese  paññāya  dubbalīkaraṇe  vivicceva  kāmehi
.pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati  ayampi  kho  udāyi  dhammo
uttaritaro  ca  paṇītataro  ca  yassa  sacchikiriyāhetu  bhikkhū  mayi brahmacariyaṃ
caranti.
     {385.1}    Puna    caparaṃ    udāyi    [1]-    vitakkavicārānaṃ
@Footnote: 1 Yu. etthantare bhikkhūti dissati.
Vūpasamā   .pe.   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja    viharati   ayampi   kho   udāyi   dhammo   uttaritaro   ca
paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [386]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   1-
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmeti    so    anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati  ayampi
kho   udāyi  dhammo  uttaritaro  ca  paṇītataro  ca  yassa  sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ caranti.
     {386.1}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhininnāmeti  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena  satte  passati  cavamāne  upapajjamāne  hīne  paṇīte
suvaṇṇe  dubbaṇṇe  sugate  duggate  .pe.  yathākammūpage satte pajānāti
ayampi  kho  udāyi  dhammo  uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ caranti.
     {386.2}   So   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe       vigatūpakkilese      mudubhūte      kammaniye      ṭhite
āneñjappatte          āsavānaṃ         khayañāṇāya         cittaṃ
@Footnote: 1 Yu. sabbattha ānejjappatteti dissati.
Abhininnāmeti    so    idaṃ    dukkhanti    yathābhūtaṃ    pajānāti    ayaṃ
dukkhasamudayoti   .pe.   ayaṃ  dukkhanirodhoti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti     yathābhūtaṃ     pajānāti     ime     āsavāti    yathābhūtaṃ
pajānāti     ayaṃ    āsavasamudayoti    .pe.    ayaṃ    āsavanirodhoti
.pe.    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ  itthattāyāti  pajānāti  ayaṃ  kho  udāyi  dhammo  uttaritaro  ca
paṇītataro   ca   yassa  sacchikiriyāhetu  bhikkhū  mayi  brahmacariyaṃ  caranti .
Ime  kho  udāyi  dhammā  uttaritarā  ca paṇītatarā ca yesaṃ sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ carantīti.
     [387]  Evaṃ  vutte  sakuludāyi  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre    vā   telapajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti   1-   evameva   bhagavatā   anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca     labheyyāhaṃ    bhante    bhagavato    santike    pabbajjaṃ
labheyyaṃ upasampadanti.
@Footnote: 1 Yu. dakkhintīti.
     [388]  Evaṃ  vutte  sakuludāyissa  paribbājakassa  parisā sakuludāyiṃ
paribbājakaṃ   etadavoca   mā   bhavaṃ  udāyi  samaṇe  gotame  brahmacariyaṃ
cari  mā  bhavaṃ  udāyi  ācariyo  hutvā  antevāsīvāsaṃ  vasi  seyyathāpi
nāma    udakamaṇiko    hutvā    uddekaniko   assa   evaṃ   sampadamidaṃ
bhoto  udāyissa  bhavissati  mā  bhavaṃ  udāyi  samaṇe  gotame  brahmacariyaṃ
cari mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasīti.
     Iti    hidaṃ    sakuludāyissa    paribbājakassa    parisā   sakuludāyiṃ
paribbājakaṃ antarāyamakāsi bhagavati brahmacariyeti.
                Cūḷasakuludāyisuttaṃ niṭṭhitaṃ navamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 13 page 352-366. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=13&A=7229              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=13&A=7229              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=367&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=367              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]