ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Catutthaṃ issatthasuttaṃ
     [405]  Sāvatthiyaṃ  ... Ekamantaṃ nisinno kho rājā pasenadikosalo
bhagavantaṃ   etadavoca   kattha  nu  2-  kho  bhante  dānaṃ  dātabbanti .
Yattha   kho   mahārāja   cittaṃ   pasīdatīti   .  kattha  pana  bhante  dinnaṃ
mahapphalanti.
     [406]   Aññaṃ  kho  etaṃ  mahārāja  kattha  dānaṃ  dātabbaṃ  aññaṃ
panetaṃ    kattha   dinnaṃ   mahapphalanti   sīlavato   kho   mahārāja   dinnaṃ
mahapphalaṃ   no   tathā   dussīle   .   tena  hi  mahārāja  taññevettha
paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi.
     [407]   Taṃ  kiṃ  maññasi  mahārāja  idha  tyassa  yuddhaṃ  paccupaṭṭhitaṃ
saṅgāmo    samupabyūḷho   atha   āgaccheyya   khattiyakumāro   asikkhito
akatahattho   akatayoggo   akatupāsano   bhīru   chambhī   utrāsī   palāyī
bhareyyāsi   taṃ   purisaṃ  attho  ca  te  tādisena  purisenāti  .  nāhaṃ
@Footnote: 1 Ma. Yu. samphalanti. 2 Sī. kathannūti pāṭho.

--------------------------------------------------------------------------------------------- page144.

Bhante bhareyyaṃ taṃ purisaṃ na ca me attho tādisena purisenāti . Atha āgaccheyya brāhmaṇakumāro asikkhito .pe. atha āgaccheyya vessakumāro asikkhito .pe. atha āgaccheyya suddakumāro asikkhito .pe. Na ca me attho tādisena purisenāti. [408] Taṃ kiṃ maññasi mahārāja idha tyassa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabyūḷho atha āgaccheyya khattiyakumāro susikkhito katahattho katayoggo katupāsano abhīru acchambhī anutrāsī apalāyī bhareyyāsi taṃ purisaṃ attho ca te tādisena purisenāti. Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti. Atha āgaccheyya brāhmaṇakumāro .pe. atha āgaccheyya vessakumāro .pe. atha āgaccheyya suddakumāro susikkhito katahattho katayoggo katupāsano abhīru acchambhī anutrāsī apalāyī bhareyyāsi taṃ purisaṃ attho ca te tādisena purisenāti . bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti. [409] Evameva kho mahārāja yasmā [1]- cepi kulā agārasmā anagāriyaṃ pabbajito hoti so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato tasmiṃ dinnaṃ mahapphalaṃ hoti . katamāni pañcaṅgāni pahīnāni honti . kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti . imāni pañcaṅgāni pahīnāni honti . katamehi @Footnote: 1 Ma. Yu. etthantare kasmāti dissati.

--------------------------------------------------------------------------------------------- page145.

Pañcahaṅgehi samannāgato hoti . asekkhena sīlakkhandhena samannāgato hoti asekkhena samādhikkhandhena samannāgato hoti asekkhena paññākkhandhena samannāgato hoti asekkhena vimuttikkhandhena samannāgato hoti asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti . imehi pañcahaṅgehi samannāgato hoti . Iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalanti. [410] Idamavoca bhagavā .pe. Satthā issatthaṃ balaviriyañca yasmiṃ vijjetha māṇave taṃ yuddhattho bhare rājā nāsūraṃ jātipaccayā tatheva khantisoraccaṃ dhammā yasmiṃ patiṭṭhitā tamariyavutti 1- medhāviṃ hīnajaccampi pūjaye kāraye assame ramme vāsayettha bahussute papañcavivane kayirā dugge saṅkamanāni ca annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā yathāpi 2- megho thanayaṃ vijjumālī satakkuku 3- thalaṃ ninnañca pūreti abhivassaṃ vasundharaṃ tatheva saddho sutavā abhisaṅkhacca bhojanaṃ vaṇibbake tappayati annapānena paṇḍito anumodamāno pakireti detha dethāti bhāsati @Footnote: 1 Ma. ariyavuttiṃ medhāviṃ. Yu. tamariyavuttiṃ. 2 Ma. Yu. yathāhi. 3 Ma. Yu. satakkaku.

--------------------------------------------------------------------------------------------- page146.

Tañhissa tajjitaṃ 1- hoti devasseva pavassato sā puññadhārā vipulā dātāraṃ abhivassatīti.


             The Pali Tipitaka in Roman Character Volume 15 page 143-146. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=15&A=2773&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=15&A=2773&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=405&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4085              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4085              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]