ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                       Kassapasaṃyuttaṃ
     [462]  Sāvatthiyaṃ  viharati  ...  tatra  kho bhagavā ... Santuṭṭhāyaṃ
bhikkhave    kassapo    itarītarena   cīvarena   itarītaracīvarasantuṭṭhiyā   ca
vaṇṇavādī   na   ca  cīvarahetu  anesanaṃ  appaṭirūpaṃ  āpajjati  aladdhā  ca
cīvaraṃ   na  paritassati  laddhā  ca  cīvaraṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī    nissaraṇapañño    paribhuñjati   .   santuṭṭhāyaṃ   bhikkhave
kassapo      itarītarena      piṇḍapātena     itarītarapiṇḍapātasantuṭṭhiyā
ca   vaṇṇavādī   na   ca   piṇḍapātahetu   anesanaṃ   appaṭirūpaṃ  āpajjati
aladdhā    ca    piṇḍapātaṃ    na    paritassati   laddhā   ca   piṇḍapātaṃ
agadhito    amucchito    anajjhāpanno    ādīnavadassāvī    nissaraṇapañño
paribhuñjati.
     {462.1}   Santuṭṭhāyaṃ  bhikkhave  kassapo  itarītarena  senāsanena
itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca   senāsanahetu
anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   senāsanaṃ  na  paritassati
laddhā   ca   senāsanaṃ  agadhito  amucchito  anajjhāpanno  ādīnavadassāvī
nissaraṇapañño   paribhuñjati   .   santuṭṭhāyaṃ  bhikkhave  kassapo  itarītarena
gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhāra-
santuṭṭhiyā    ca   vaṇṇavādī   na   ca   gilānapaccayabhesajjaparikkhārahetu
anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā  ca  gilānapaccayabhesajjaparikkhāraṃ
na    paritassati    laddhā    ca    gilānapaccayabhesajjaparikkhāraṃ   agadhito
Amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
     [463]   Tasmātiha  bhikkhave  evaṃ  sikkhitabbaṃ  santuṭṭhā  bhavissāma
itarītarena   cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādino   na  ca
cīvarahetu   anesanaṃ   appaṭirūpaṃ   āpajjissāma   aladdhā   ca  cīvaraṃ  na
paritassissāma   laddhā   ca   cīvaraṃ   agadhitā   amucchitā   anajjhāpannā
ādīnavadassāvino nissaraṇapaññā paribhuñjissāma.
                    [evaṃ sabbaṃ kātabbaṃ]
santuṭṭhā    bhavissāma    itarītarena    piṇḍapātena   .pe.   santuṭṭhā
bhavissāma    itarītarena    senāsanena    .pe.   santuṭṭhā   bhavissāma
itarītarena    gilānapaccayabhesajjaparikkhārena    itarītaragilānapaccayabhesajja-
parikkhārasantuṭṭhiyā  ca  vaṇṇavādino  na ca gilānapaccayabhesajjaparikkhārahetu
anesanaṃ        appaṭirūpaṃ       āpajjissāma       aladdhā       ca
gilānapaccayabhesajjaparikkhāraṃ   na   paritassissāma  laddhā  ca  gilānapaccaya-
bhesajjaparikkhāraṃ   agadhitā   amucchitā   anajjhāpannā  ādīnavadassāvino
nissaraṇapaññā   paribhuñjissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ .
Kassapena   vā   hi   vo  bhikkhave  ovadissāmi  yo  vā  panassa  1-
kassapādiso  2-  ovaditehi  ca  pana  vo  tathattāya  paṭipajjitabbanti .
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 229-230. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=16&A=4604              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=16&A=4604              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=462&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=462              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4044              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4044              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]