ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [263]   Sāvatthī   .   aniccasaññā  bhikkhave  bhāvitā  bahulīkatā
sabbaṃ    kāmarāgaṃ    pariyādiyati    sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ
bhavarāgaṃ    pariyādiyati    sabbaṃ   avijjaṃ   pariyādiyati   sabbaṃ   asmimānaṃ
samūhanati  .  seyyathāpi  bhikkhave  saradasamaye  kassako  1-  mahānaṅgalena
kassanto  2-  sabbāni  mūlasantānakāni  sampadālento kassati. Evameva
kho    bhikkhave    aniccasaññā   bhāvitā   bahulīkatā   sabbaṃ   kāmarāgaṃ
pariyādiyati   sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ   bhavarāgaṃ   pariyādiyati
sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati.
     [264]  Seyyathāpi  bhikkhave  pabbajalāyako  3-  pabbajaṃ  lāyitvā
agge  gahetvā  odhunāti  nidhunāti  nipphoṭeti  4-  .  evameva  kho
bhikkhave aniccasaññā bhāvitā .pe.
     [265]  Seyyathāpi  bhikkhave  ambapiṇḍiyā  vaṇḍacchinnāya  5- yāni
tatra  ambāni  vaṇḍappaṭibaddhāni  sabbāni  tāni  tanvayāni  6-  bhavanti.
Evameva kho bhikkhave aniccasaññā bhāvitā bahulīkatā .pe.
     [266]  Seyyathāpi  bhikkhave  kūṭāgārassa  yā  kāci  gopānasiyo
sabbā    tā    kūṭaṅgamā    kūṭaninnā    kūṭasamosaraṇā    kūṭaṃ   tāsaṃ
@Footnote: 1 Yu. kasako. 2 Po. kassantoti natthi. sabbāni mūle santānakāni
@sapadāvento. 3 Po. sabbaphalayako sabbaphalāyitvā aggiṃ gahetvā.
@4 Po. nicchedeti. Ma. Yu. nicchodeti. 5 Po. vaṇṭacchinnāya vaṇḍacchinnāni.
@6 Sī. Ma. tadanvayāni.
Aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [267]  Seyyathāpi bhikkhave ye keci mūlagandhā kāḷānusārī 1- tesaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [268]  Seyyathāpi  bhikkhave  ye keci sāragandhā lohitacandanaṃ tesaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [269]  Seyyathāpi  bhikkhave  ye  keci  pupphagandhā  vassikaṃ  tesaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [270]  Seyyathāpi  bhikkhave  ye keci kuṭṭharājāno 2- sabbe te
rañño   cakkavattissa   anuyantā   3-   bhavanti  rājā  tesaṃ  cakkavatti
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [271]  Seyyathāpi  bhikkhave  yā  kāci  tārakarūpānaṃ  pabhā sabbā
tā    candimappabhāya    kalaṃ    nāgghanti    soḷasiṃ   candappabhā   tāsaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [272]  Seyyathāpi  bhikkhave  saradasamaye  visuddhe 4- vigatabalāhake
deve  ādicco  nabhaṃ  abbhussakkamāno  5-  sabbaṃ  ākāsagataṃ tamagataṃ 6-
abhivihacca  bhāsate  ca  tapate  ca  virocate  ca . Evameva kho bhikkhave
aniccasaññā    bhāvitā    bahulīkatā    sabbaṃ    kāmarāgaṃ    pariyādiyati
sabbaṃ    rūparāgaṃ    pariyādiyati    sabbaṃ    bhavarāgaṃ   pariyādiyati   sabbaṃ
avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati 7-.
@Footnote: 1 Ma. kālānusārigandho. 2 Po. Yu. maddarājāno kuḍḍarājāno. 3 anuyuttātipi
@pāṭho. 4 Ma. Yu. viddhe. 5 Yu. abbhussukkamāno. 6 Po. avitabbaṃ.
@7 Po. Yu. sabbavāresu samūhantīti dissati.
     [273]   Kathaṃ   bhāvitā  ca  bhikkhave  aniccasaññā  kathaṃ  bahulīkatā
sabbaṃ   kāmarāgaṃ   pariyādiyati   .pe.   sabbaṃ   asmimānaṃ   samūhanati .
Iti    rūpaṃ   iti   rūpassa   samudayo   iti   rūpassa   atthaṅgamo   iti
vedanā   .   iti   saññā   .  iti  saṅkhārā  .  iti  viññāṇaṃ  iti
viññāṇassa    samudayo    iti    viññāṇassa    atthaṅgamoti   .   evaṃ
bhāvitā   kho   bhikkhave   aniccasaññā  evaṃ  bahulīkatā  sabbaṃ  kāmarāgaṃ
pariyādiyati   sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ   bhavarāgaṃ   pariyādiyati
sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanatīti.
                    Pupphavaggo pañcamo.
                       Tassuddānaṃ.
         Nadī pupphañca pheṇañca         gomayañca nakhasikhaṃ
         sāmuddakaṃ dve ca gaddūlā    nāvasaññāya te dasāti 1-.
                  Majjhimapaṇṇāsako samatto.
                Tassa majjhimapaṇṇāsakassa vagguddānaṃ
         upāyo arahanto ca              khajjanitherasavhayaṃ 2-
         pupphavaggena paṇṇāsa          dutiyo 3- tena pavuccati.
                    --------------
@Footnote: 1 Ma. suddhikaṃ dve ca gaddūlā vāsijaṭaṃ aniccatāti .  2 Yu. khajjanitherasambhayaṃ.
@3 Ma. Yu. dutiyo tena vuccatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 189-191. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=17&A=3889              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=17&A=3889              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=263&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=263              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7971              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7971              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]