ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                    Vinayapiṭake mahāvibhaṅgassa
                       dutiyo bhāgo
                        -------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Nissaggiyakaṇḍaṃ
     ime   kho   panāyasmanto   tiṃsa   nissaggiyā  pācittiyā  dhammā
uddesaṃ āgacchanti.
                  Cīvaravaggassa paṭhamasikkhāpadaṃ
     [1] Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye.
Tena   kho   pana  samayena  bhagavatā  bhikkhūnaṃ  ticīvaraṃ  anuññātaṃ  hoti .
Chabbaggiyā   bhikkhū   bhagavatā   ticīvaraṃ  anuññātanti  aññeneva  ticīvarena
gāmaṃ  pavisanti  aññeneva  1-  ticīvarena ārāme acchanti aññeneva 1-
ticīvarena  nahānaṃ  otaranti  .  ye  te  bhikkhū  appicchā  santuṭṭhā 2-
lajjino  kukkuccakā  sikkhākāmā  2-  te  ujjhāyanti  khīyanti vipācenti
kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  atirekacīvaraṃ  dhāressantīti. Athakho te
bhikkhū  [3]-  bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne
etasmiṃ    pakaraṇe    bhikkhusaṅghaṃ   sannipātāpetvā   chabbaggiye   bhikkhū
paṭipucchi      saccaṃ      kira      tumhe     bhikkhave     atirekacīvaraṃ
@Footnote: 1 Ma. Yu. aññena .  2-2 Ma. ime pāṭhā natthi .  3 Ma. chabbaggiye bhikkhū
@anekapariyāyena vigarahitvā.
Dhārethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisā    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ
kathaṃ   hi   nāma   tumhe   moghapurisā   atirekacīvaraṃ   dhāressatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {1.1}   yo   pana   bhikkhu   atirekacīvaraṃ   dhāreyya   nissaggiyaṃ
pācittiyanti.
     {1.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [2]  Tena  kho  pana  samayena  āyasmato  ānandassa atirekacīvaraṃ
uppannaṃ   hoti   .   āyasmā   ca   ānando   taṃ  cīvaraṃ  āyasmato
sārīputtassa   dātukāmo   hoti  .  āyasmā  ca  sārīputto  sākete
viharati    .    athakho   āyasmato   ānandassa   etadahosi   bhagavatā
sikkhāpadaṃ    paññattaṃ    na   atirekacīvaraṃ   dhāretabbanti   idañca   me
atirekacīvaraṃ    uppannaṃ    ahañcimaṃ    cīvaraṃ    āyasmato   sārīputtassa
dātukāmo   1-   āyasmā   ca  sārīputto  sākete  viharati  kathaṃ  nu
kho   mayā   paṭipajjitabbanti   .   athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  kīvaciraṃ  panānanda  sārīputto  āgacchissatīti .
Navamaṃ   vā   bhagavā   divasaṃ   dasamaṃ   vāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   2-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   dasāhaparamaṃ   atirekacīvaraṃ   dhāretuṃ  evañca  pana
bhikkhave    imaṃ    sikkhāpadaṃ    uddiseyyātha    niṭṭhitacīvarasmiṃ   bhikkhunā
@Footnote: 1 Po. dātukāmomhi .  2 Po. ... bhikkhusaṅghaṃ sannipātetvā bhikkhūnaṃ tadanucchavikaṃ
@tadanulomikaṃ dhammikathaṃ.
Ubbhatasmiṃ   kaṭhine  dasāhaparamaṃ  atirekacīvaraṃ  dhāretabbaṃ  taṃ  atikkāmayato
nissaggiyaṃ pācittiyanti.
     [3]  Niṭṭhitacīvarasminti  bhikkhuno  cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ
vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ kaṭhineti aṭṭhannaṃ
mātikānaṃ   aññatarāya   mātikāya   ubbhataṃ  hoti  saṅghena  vā  antarā
ubbhataṃ  hoti  .  dasāhaparamanti  dasāhaparamatā  dhāretabbaṃ . Atirekacīvaraṃ
nāma  anadhiṭṭhitaṃ  avikappitaṃ  .  cīvaraṃ  nāma  channaṃ  cīvarānaṃ  aññataraṃ cīvaraṃ
vikappanūpagaṃ   pacchimaṃ   1-   .  taṃ  atikkāmayato  nissaggiyaṃ  hotīti  2-
ekādase   aruṇuggamane   nissaggiyaṃ   hoti   nisajjitabbaṃ   saṅghassa  vā
gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ.
     [4]   Tena   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   idaṃ   me   bhante   cīvaraṃ
dasāhātikkantaṃ     nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti   .
Nissajjitvā   āpatti   desetabbā   .   byattena  bhikkhunā  paṭibalena
@Footnote: 1 Yu. vikappanupagapacchimaṃ .  2 nissaggiyaṃ hotīti ettha hotisaddo atirekapāṭho
@bhaveyya sutte anāgatattā. itarathā suttaṃ ūnaṃ siyā evaṃ nissaggiyaṃ hoti
@pācittiyanti bhaveyya. vicāretvā gahetabbaṃ.
Āpatti   paṭiggahetabbā   nissaṭṭhacīvaraṃ   dātabbaṃ   [1]-   suṇātu  me
bhante   saṅgho   idaṃ   cīvaraṃ  itthannāmassa  bhikkhuno  nissaggiyaṃ  saṅghassa
nissaṭṭhaṃ   .   yadi  saṅghassa  pattakallaṃ  saṅgho  imaṃ  cīvaraṃ  itthannāmassa
bhikkhuno dadeyyāti.
     [5]   Tena   bhikkhunā   sambahule   bhikkhū   upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo  idaṃ  me  bhante
cīvaraṃ   dasāhātikkantaṃ   nissaggiyaṃ  imāhaṃ  āyasmantānaṃ  nissajjāmīti .
Nissajjitvā     āpatti     desetabbā    .    byattena    bhikkhunā
paṭibalena āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]-
     {5.1}  suṇantu  me  āyasmantā  idaṃ  cīvaraṃ itthannāmassa bhikkhuno
nissaggiyaṃ    āyasmantānaṃ    nissaṭṭhaṃ    .   yadāyasmantānaṃ   pattakallaṃ
āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti.
     [6]  Tena  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyo
idaṃ   me   āvuso  cīvaraṃ  dasāhātikkantaṃ  nissaggiyaṃ  imāhaṃ  āyasmato
nissajjāmīti   .   nissajjitvā  āpatti  desetabbā  .  tena  bhikkhunā
āpatti     paṭiggahetabbā     nissaṭṭhacīvaraṃ    dātabbaṃ    imaṃ    cīvaraṃ
āyasmato dammīti.
     [7]   Dasāhātikkante   atikkantasaññī   nissaggiyaṃ   pācittiyaṃ .
@Footnote: 1 Po. evañca pana bhikkhave dātabbaṃ. bayattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Dasāhātikkante   vematiko   nissaggiyaṃ   pācittiyaṃ   .  dasāhātikkante
anatikkantasaññī    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññī
nissaggiyaṃ     pācittiyaṃ    .    avikappite    vikappitasaññī    nissaggiyaṃ
pācittiyaṃ   .   avissajjite   vissajjitasaññī   nissaggiyaṃ   pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   nissaggiyaṃ   pācittiyaṃ   .   avinaṭṭhe   vinaṭṭhasaññī
nissaggiyaṃ     pācittiyaṃ     .     adaḍḍhe     daḍḍhasaññī     nissaggiyaṃ
pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
     {7.1}  Nissaggiyaṃ  cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa.
Dasāhānatikkante  atikkantasaññī  āpatti  dukkaṭassa  .  dasāhānatikkante
vematiko   āpatti   dukkaṭassa   .   dasāhānatikkante   anatikkantasaññī
anāpatti.
     [8]   Anāpatti   antodasāhaṃ   adhiṭṭheti   vikappeti  vissajjeti
nassati    vinassati    dayhati    acchinditvā    gaṇhāti   1-   vissāsaṃ
gaṇhāti 2- ummattakassa ādikammikassāti.
     [9]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nissaṭṭhacīvaraṃ  na
denti  .  ye  3-  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti    kathaṃ    hi   nāma   chabbaggiyā   bhikkhū   nissaṭṭhacīvaraṃ   na
dassantīti   3-   .   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira  tumhe  bhikkhave  nissaṭṭhacīvaraṃ
@Footnote: 1-2 Ma. Yu. gaṇhanti .  3-3 Ma. ime pāṭhā natthi.
Na  dethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā .pe. Dhammiṃ kathaṃ
katvā   bhikkhū   āmantesi   4-  na  bhikkhave  nissaṭṭhacīvaraṃ  na  dātabbaṃ
yo na dadeyya āpatti dukkaṭassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 1-6. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=1&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3262              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3262              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]