ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [14]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ       bhāvanāppadhānaṃ      anurakkhanāppadhānaṃ      katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu  cakkhunā  rūpaṃ  disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye
saṃvaraṃ  āpajjati  sotena  saddaṃ  sutvā  ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
@Footnote: 1 Yu. māradheyyādhibhuno.

--------------------------------------------------------------------------------------------- page21.

Viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ. {14.1} Katamañca bhikkhave pahānappadhānaṃ idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ. {14.2} Katamañca bhikkhave bhāvanāppadhānaṃ idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ idaṃ vuccati bhikkhave bhāvanāppadhānaṃ. {14.3} Katamañca bhikkhave anurakkhanāppadhānaṃ idha bhikkhave bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ idaṃ vuccati bhikkhave anurakkhanāppadhānaṃ . Imāni kho bhikkhave cattāri padhānānīti. Saṃvaro ca pahānañca bhāvanā anurakkhanā

--------------------------------------------------------------------------------------------- page22.

Ete padhānā cattāro desitādiccabandhunā yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti.


             The Pali Tipitaka in Roman Character Volume 21 page 20-22. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=21&A=417&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=21&A=417&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=14              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6753              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6753              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]