ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Duccaritavaggo tatiyo
     [221]   Cattārīmāni   bhikkhave   vacīduccaritāni  katamāni  cattāri
musāvādo   pisuṇā   vācā   pharusā  vācā  samphappalāpo  imāni  kho
bhikkhave   cattāri   vacīduccaritāni  .  cattārīmāni  bhikkhave  vacīsucaritāni
katamāni    cattāri    saccavācā    apisuṇā   vācā   saṇhā   vācā
mantābhāsā 1- imāni kho bhikkhave cattāri vacīsucaritānīti.
     [222]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo    viññūnaṃ    bahuñca    apuññaṃ    pasavati    katamehi    catūhi
kāyaduccaritena    vacīduccaritena   manoduccaritena   micchādiṭṭhiyā   imehi
kho   bhikkhave  catūhi  dhammehi  samannāgato  bālo  abyatto  asappuriso
khataṃ    upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo
viññūnaṃ bahuñca apuññaṃ pasavati.
     {222.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo     viññūnaṃ    bahuñca    puññaṃ    pasavati    katamehi    catūhi
kāyasucaritena   vacīsucaritena   manosucaritena   sammādiṭṭhiyā   imehi  kho
bhikkhave   catūhi   dhammehi   samannāgato   paṇḍito   byatto   sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
@Footnote: 1 Ma. Yu. mantāvācā.
     [223]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca    apuññaṃ    pasavati   katamehi   catūhi   kāyaduccaritena
vacīduccaritena     manoduccaritena    akataññutā    akataveditā    .pe.
Kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā .pe.
     [224]    Pāṇātipātī    hoti    adinnādāyī   hoti   kāmesu
micchācārī   hoti   musāvādī   hoti   .pe.   pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti musāvādā paṭivirato hoti .pe.
     [225]   Micchādiṭṭhiko   hoti  micchāsaṅkappo  hoti  micchāvāco
hoti   micchākammanto  hoti  .pe.  sammādiṭṭhiko  hoti  sammāsaṅkappo
hoti sammāvāco hoti sammākammanto hoti  .pe.
     [226]   Micchāājīvo   hoti   micchāvāyāmo   hoti  micchāsati
hoti   micchāsamādhi   hoti   .pe.  sammāājīvo  hoti  sammāvāyāmo
hoti sammāsati hoti sammāsamādhi hoti .pe.
     [227]   Adiṭṭhe   diṭṭhavādī   hoti   assute   sutavādī   hoti
amute    mutavādī    hoti    aviññāte   viññātavādī   hoti   .pe.
Adiṭṭhe    adiṭṭhavādī    hoti    assute   assutavādī   hoti   amute
amutavādī hoti aviññāte aviññātavādī hoti .pe.
     [228]   Diṭṭhe   adiṭṭhavādī   hoti   sute   assutavādī   hoti
mute    amutavādī    hoti    viññāte   aviññātavādī   hoti   .pe.
Diṭṭhe   diṭṭhavādī   hoti   sute   sutavāda  hoti  mute  mutavādī  hoti
viññāte viññātavādī hoti .pe.
     [229]    Assaddho    hoti   dussīlo   hoti   ahiriko   hoti
anottappī    hoti    .pe.   saddho   hoti   sīlavā   hoti   hirimā
hoti ottappī hoti .pe.
     [230]    Assaddho    hoti    dussīlo   hoti   kusīto   hoti
duppañño     hoti     .pe.     saddho     hoti    sīlavā    hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi   samannāgato   paṇḍito   byatto   sappuriso   akkhataṃ  anupahataṃ
attānaṃ    pariharati    anavajjo    ca    hoti    ananuvajjo    viññūnaṃ
bahuñca puññaṃ pasavatīti.
     [231]   Cattārome   bhikkhave  kavī  katame  cattāro  cintākavi
sutakavi atthakavi paṭibhāṇakavi ime kho bhikkhave cattāro kavīti.
                   Duccaritavaggo tatiyo.
                         [1]-
                    --------------



             The Pali Tipitaka in Roman Character Volume 21 page 311-313. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=21&A=6579              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=21&A=6579              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=221&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10092              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10092              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]