ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [144]   54   Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  kakkarapattaṃ
nāma   koḷiyānaṃ   nigamo   .   athakho   dīghajāṇu   koḷiyaputto   yena
bhagavā      tenupasaṅkami     upasaṅkamatvā     bhagavantaṃ    abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ   nisinno   kho   dīghajāṇu   koḷiyaputto
bhagavantaṃ   etadavoca   mayaṃ  bhante  gihī  kāmabhogī  1-  puttasambādhasayanaṃ
ajjhāvasāma       kāsikacandanaṃ       paccanubhoma      mālāgandhavilepanaṃ
dhārayāma   jātarūparajataṃ   sādiyāma   tesaṃ  no  bhante  bhagavā  amhākaṃ
tathā   dhammaṃ   desetu   ye   amhākaṃ   assu   dhammā  diṭṭhadhammahitāya
diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {144.1}     Cattārome    byagghapajja    dhammā    kulaputtassa
diṭṭhadhammahitāya    saṃvattanti    diṭṭhadhammasukhāya    .   katame   cattāro
uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā.
@Footnote: 1 Ma. kāmabhogino.
     {144.2}  Katamā  ca  byagghapajja  uṭṭhānasampadā  idha  byagghapajja
kulaputto  yena  kammuṭṭhānena  1-  jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha    dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya   samannāgato
alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati byagghapajja uṭṭhānasampadā.
     {144.3}  Katamā  ca  byagghapajja  ārakkhasampadā  idha  byagghapajja
kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā  dhammikā  dhammaladdhā  te  ārakkhena  guttiyā  sampādeti
kinti  me  ime  bhoge  neva rājāno hareyyuṃ na corā hareyyuṃ na aggi
ḍaheyya   na   udakaṃ   vaheyya   na  appiyā  dāyādā  hareyyunti  ayaṃ
vuccati byagghapajja ārakkhasampadā.
     {144.4}  Katamā  ca  byagghapajja  kalyāṇamittatā  idha  byagghapajja
kulaputto  yasmiṃ  gāme  vā nigame vā paṭivasati tatra ye te honti gahapati
vā   gahapatiputtā  vā  daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā  vuḍḍhasīlino
saddhāsampannā      sīlasampannā      cāgasampannā      paññāsampannā
tehi    saddhiṃ   santiṭṭhati   sallapati   sākacchaṃ   samāpajjati   yathārūpānaṃ
saddhāsampannānaṃ    saddhāsampadaṃ    anusikkhati   yathārūpānaṃ   sīlasampannānaṃ
sīlasampadaṃ     anusikkhati     yathārūpānaṃ     cāgasampannānaṃ    cāgasampadaṃ
anusikkhati     yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ    anusikkhati
ayaṃ vuccati byagghapajja kalyāṇamittatā.
@Footnote: 1 Ma. ammaṭṭhānena. evamuparipi.
     {144.5}  Katamā  ca  byagghapajja samajīvitā idha byagghapajja kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca   me   vayo   āyaṃ   pariyādāya   ṭhassatīti   seyyathāpi  byagghapajja
tulādhāro   vā   tulādhārantevāsī   vā   tulaṃ   paggahetvā  jānāti
ettakena  vā  onataṃ  ettakena  vā unnatanti evameva kho byagghapajja
kulaputto    āyañca    bhogānaṃ   viditvā   vayañca   bhogānaṃ   viditvā
samajīvikaṃ   kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo  vayaṃ
pariyādāya  ṭhassati  na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ
byagghapajja   kulaputto   appāyo  samāno  uḷāraṃ  jīvikaṃ  kappeti  tassa
bhavanti   vattāro   udumbarakhādīvāyaṃ   1-   kulaputto   bhoge  khādatīti
sace  panāyaṃ  byagghapajja  kulaputto  mahāyo  samāno  kasiraṃ jīvikaṃ kappeti
tassa   bhavanti   vattāro   addhamārakañcāyaṃ   2-   kulaputto  marissatīti
yato   ca   khoyaṃ   byagghapajja   kulaputto   āyañca   bhogānaṃ  viditvā
vayañca   bhogānaṃ   viditvā   samajīvikaṃ   kappeti   nāccogāḷhaṃ  nātihīnaṃ
evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati na ca me vayo āyaṃ pariyādāya
ṭhassatīti ayaṃ vuccati byagghapajja samajīvitā.
     {144.6}  Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri apāyamukhāni
honti   itthīdhutto   surādhutto   akkhadhutto   pāpamitto   pāpasahāyo
pāpasampavaṅko    seyyathāpi   byagghapajja   mahato   taḷākassa   cattāri
@Footnote: 1 Ma. udumbarakhādikañcāyantaṃpi pāṭho. evamuparipi .  2 Sī. Yu. ajaddhumārikaṃ
@vāyaṃ. Ma. ajeṭṭhamaraṇaṃvāyaṃ.
Ceva   āyamukhāni   cattāri  ca  apāyamukhāni  tassa  puriso  yāni  ceva
āyamukhāni   tāni   pidaheyya   yāni   ca  apāyamukhāni  tāni  vivareyya
devo  ca  na  sammā  dhāraṃ  anuppaveccheyya  evañhi  tassa  byagghapajja
mahato   taḷākassa   parihāniyeva   pāṭikaṅkhā  no  vuḍḍhi  evameva  kho
byagghapajja   evaṃ   samuppannānaṃ   bhogānaṃ  cattāri  apāyamukhāni  honti
itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
     {144.7}   Evaṃ   samuppannānaṃ   byagghapajja   bhogānaṃ   cattāri
āyamukhāni   honti  naitthīdhutto  nasurādhutto  naakkhadhutto  kalyāṇamitto
kalyāṇasahāyo    kalyāṇasampavaṅko    seyyathāpi    byagghapajja   mahato
taḷākassa  cattāri  ceva  āyamukhāni  cattāri  ca apāyamukhāni tassa puriso
yāni   ceva   āyamukhāni  tāni  vivareyya  yāni  ca  apāyamukhāni  tāni
pidaheyya   devo   ca   sammā   dhāraṃ  anuppaveccheyya  evañhi  tassa
byagghapajja   mahato   taḷākassa   vuḍḍhiyeva   pāṭikaṅkhā   no   parihāni
evameva  kho  byagghapajja  evaṃ  samuppannānaṃ  bhogānaṃ cattāri āyamukhāni
honti     naitthīdhutto     nasurādhutto    naakkhadhutto    kalyāṇamitto
kalyāṇasahāyo    kalyāṇasampavaṅko    .    ime    kho    byagghapajja
cattāro      dhammā      kulaputtassa     diṭṭhadhammahitāya     saṃvattanti
diṭṭhadhammasukhāya.
     {144.8}  Cattārome  byagghapajja dhammā kulaputtassa samparāyahitāya
saṃvattanti    samparāyasukhāya    .    katame    cattāro   saddhāsampadā
Sīlasampadā cāgasampadā paññāsampadā.
     {144.9}   Katamā  ca  byagghapajja  saddhāsampadā  idha  byagghapajja
kulaputto  saddho  hoti  saddahati  tathāgatassa  bodhiṃ itipi so bhagavā .pe.
Satthā    devamanussānaṃ    buddho   bhagavāti   ayaṃ   vuccati   byagghapajja
saddhāsampadā.
     {144.10}   Katamā   ca  byagghapajja  sīlasampadā  idha  byagghapajja
kulaputto  pāṇātipātā  paṭivirato  hoti .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati byagghapajja sīlasampadā.
     {144.11}   Katamā  ca  byagghapajja  cāgasampadā  idha  byagghapajja
kulaputto   vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati  muttacāgo
payatapāṇi    vossaggarato   yācayogo   dānasaṃvibhāgarato   ayaṃ   vuccati
byagghapajja cāgasampadā.
     {144.12}  Katamā  ca  byagghapajja  paññāsampadā  idha  byagghapajja
kulaputto    paññavā    hoti   udayatthagāminiyā   paññāya   samannāgato
ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā   ayaṃ  vuccati  byagghapajja
paññāsampadā    .    ime    kho    byagghapajja    cattāro   dhammā
kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.
         Uṭṭhātā kammadheyyesu        appamatto vidhānavā
         samaṃ kappeti jīvitaṃ 1-         sambhataṃ anurakkhati
         saddho sīlena sampanno    vadaññū vītamaccharo
@Footnote: 1 Ma. jīvikaṃ.
         Niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 289-294. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=23&A=6164              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=23&A=6164              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=144&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=144              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5970              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5970              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]