ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [91]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ
carati  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  bhagavā  maggā  okkamma
yena    aññataraṃ    rukkhamūlaṃ    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho   aññataro   gopālako  yena  bhagavā
@Footnote: 1 Yu. honti .  2 Ma. micchādiṭṭhihatena.
Tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinnaṃ  kho  taṃ  gopālakaṃ  bhagavā  dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .   atha  kho  so
gopālako    bhagavato    dhammiyā    kathāya    sandassito    samādapito
samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu  me  bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .  atha  kho  so  gopālako  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {91.1}  Atha  kho  so  gopālako tassā rattiyā accayena sake
nivesane  pahutaṃ  appodakapāyāsaṃ  paṭiyādāpetvā  navañca  sappiṃ  bhagavato
kālaṃ   ārocesi  kālo  bhante  niṭṭhitaṃ  bhattanti  .  atha  kho  bhagavā
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ   bhikkhusaṅghena  yena
tassa    gopālakassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho  1-  gopālako  buddhappamukhaṃ  bhikkhusaṅghaṃ
appodakapāyāsena    ca   navena   ca   sappinā   sahatthā   santappesi
sampavāresi  .  atha  kho  so  gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ    nīcaṃ   āsanaṃ   gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   taṃ   gopālakaṃ   bhagavā   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [92]    Atha    kho   acirapakkantassa   bhagavato   taṃ   gopālakaṃ
@Footnote: 1 Po. Ma. Yu. kho so.
Aññataro  puriso  sīmantarikāya  jīvitā  voropesi  .  atha  kho sambahulā
bhikkhū     yena     bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā  kho  te  bhikkhū
bhagavantaṃ   etadavocuṃ   yena   bhante   gopālakena   ajja  buddhappamukho
bhikkhusaṅgho    appodakapāyāsena   ca   navena   ca   sappinā   sahatthā
santappito   sampavārito   so   kira   bhante   gopālako   aññatarena
purisena  sīmantarikāya  jīvitā  voropitoti  .  atha  kho  bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          diso disaṃ yantaṃ kayirā        verī vā pana verinaṃ
          micchāpaṇihitaṃ cittaṃ          pāpiyo naṃ tato kareti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 129-131. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=2640              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=2640              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=91&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5741              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5741              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]