ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [112]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
@Footnote: 1 Po. Ma. evaṃ piyo .  2 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ natthi.
@3 Po. Ma. ye vāpi.
Veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  rājagahe
suppabuddho     nāma    kuṭṭhī    manussadaliddo    ahosi    manussakapaṇo
manussavarāko   .   tena   kho  pana  samayena  bhagavā  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  suppabuddho
kuṭṭhī   [1]-  mahājanakāyaṃ  dūrato  va  sannipatitaṃ  disvānassa  etadahosi
nissaṃsayaṃ  kho  ettha  kiñci  khādanīyaṃ  vā  bhojanīyaṃ  vā bhājiyati yannūnāhaṃ
yena   so   mahājanakāyo   tenupasaṅkameyyaṃ   appeva  nāmettha  kiñci
khādanīyaṃ vā bhojanīyaṃ vā labheyyanti.
     {112.1}  Atha  kho  suppabuddho  kuṭṭhī  yena  so  mahājanakāyo
tenupasaṅkami  .  addasā  kho  suppabuddho  kuṭṭhī  bhagavantaṃ mahatiyā parisāya
parivutaṃ  dhammaṃ  desentaṃ  nisinnaṃ  disvānassa  etadahosi na kho ettha kiñci
khādanīyaṃ  vā  bhojanīyaṃ  vā bhājiyati samaṇo ayaṃ gotamo parisati dhammaṃ deseti
yannūnāhampi    dhammaṃ   suṇeyyanti   tattheva   ekamantaṃ   nisīdi   ahampi
dhammaṃ sossāmīti.
     {112.2}   Atha  kho  bhagavā  sabbāvantaṃ  parisaṃ  cetasā  ceto
paricca   manasākāsi   ko   nu   kho  idha  bhabbo  dhammaṃ  viññātunti .
Addasā    kho    bhagavā   suppabuddhaṃ   kuṭṭhiṃ   tassaṃ   parisāyaṃ   nisinnaṃ
disvānassa   etadahosi   ayaṃ   kho   idha  bhabbo  dhammaṃ  viññātunti .
Suppabuddhaṃ    kuṭṭhiṃ   ārabbha   anupubbikathaṃ   kathesi   seyyathīdaṃ   dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  2-
ca    ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   suppabuddhaṃ
@Footnote: 1 Ma. Yu. taṃ .  2 Po. Yu. nikkhame ca. Ma. casaddo natthi.
Kuṭṭhiṃ    kallacittaṃ    muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ
atha   yā   buddhānaṃ   sāmukaṃsikā   dhammadesanā   taṃ   pakāsesi   dukkhaṃ
samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ
sammadeva    rajanaṃ    paṭiggaṇheyya    evameva   suppabuddhassa   kuṭṭhissa
tasmiṃ   yeva   āsane   virajaṃ   vītamalaṃ   dhammacakkhu   udapādi  yaṃ  kiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     [113]   Atha   kho   suppabuddho   kuṭṭhī   diṭṭhadhammo  pattadhammo
viditadhammo      pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṅkatho
vesārajjappatto   aparapaccayo   satthu   sāsane   uṭṭhāyāsanā   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  suppabuddho  kuṭṭhī  bhagavantaṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni   dakkhantīti   evamevaṃ   1-   bhagavatā   anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
gatanti   .   atha   kho   suppabuddho   kuṭṭhī   bhagavatā  dhammiyā  kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
@Footnote: 1 Po. Yu. evameva.
Padakkhiṇaṃ   katvā   pakkāmi   .   atha  kho  acirapakkantaṃ  1-  suppabuddhaṃ
kuṭṭhiṃ  gāvī  taruṇavacchā  adhipātetvā  2-  jīvitā  voropesi. Atha kho
sambahulā     bhikkhū    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te   bhikkhū   bhagavantaṃ   etadavocuṃ   yo  so  bhante  suppabuddho  nāma
kuṭṭhī   bhagavato   dhammiyā   kathāya   sandassito  samādapito  samuttejito
sampahaṃsito   so   kālakato   tassa   kā  gati  ko  abhisamparāyoti .
Paṇḍito    bhikkhave    suppabuddho    kuṭṭhī    paccapādi   dhammassānudhammaṃ
na   ca   maṃ   dhammādhikaraṇaṃ   vihesesi  suppabuddho  bhikkhave  kuṭṭhī  tiṇṇaṃ
saññojanānaṃ     parikkhayā     sotāpanno     avinipātadhammo    niyato
sambodhiparāyanoti.
     [114]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
ko   nu  kho  bhante  hetu  ko  paccayo  yena  suppabuddho  kuṭṭhī  3-
manussadaliddo    ahosi    manussakapaṇo    manussavarākoti   .   bhūtapubbaṃ
bhikkhave    suppabuddho   kuṭṭhī   imasmiṃ   yeva   rājagahe   seṭṭhiputto
ahosi   .   so   uyyānabhūmiṃ   niyyanto  addasa  tagarasikhiṃ  paccekabuddhaṃ
nagare   piṇḍāya   carantaṃ   disvānassa   etadahosi   kvāyaṃ  4-  kuṭṭhī
vicaratīti   niṭṭhuhitvā   5-  apabyāmato  6-  karitvā  pakkāmi  .  so
tassa   kammassa   vipākena   bahūni   vassāni   bahūni   vassasatāni  bahūni
vassasahassāni   bahūni   vassasatasahassāni  niraye  pacittha  tasseva  kammassa
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. adhipatitvā .  3 Ma. kuṭṭhī ahosi manusasadaliddo.
@4 Po. kodāni ayaṃ .  5 Po. niṭṭhaṃbhitvā. Ma. Yu. niṭṭhubhitvā.
@6 Ma. apasabyato. Yu. apasabyāmato.
Vipākāvasesena    imasmiṃ    yeva    rājagahe   manussadaliddo   ahosi
manussakapaṇo     manussavarāko     so     tathāgatappaveditaṃ    dhammavinayaṃ
āgamma   saddhaṃ   samādayi   1-   sīlaṃ   samādayi   sutaṃ   samādayi  cāgaṃ
samādayi   paññaṃ   samādayi   so   tathāgatappaveditaṃ   dhammavinayaṃ   āgamma
saddhaṃ  samādayitvā  sīlaṃ  samādayitvā  sutaṃ  samādayitvā  cāgaṃ samādayitvā
paññaṃ    samādayitvā    kāyassa    bhedā    parammaraṇā   sugatiṃ   saggaṃ
lokaṃ   upapanno   devānaṃ   tāvatiṃsānaṃ   sahabyataṃ   so   tattha  aññe
deve   atirocati   vaṇṇena   ceva  yasasā  cāti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          cakkhumā visamānīva          vijjamāne parakkame
          paṇḍito jīvalokasmiṃ       pāpāni parivajjayeti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 145-149. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=2981              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=2981              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=112&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=112              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]