ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                      Dhammapadagāthāya aṭṭhārasamo malavaggo
     [28] |28.235| 18 Paṇḍupalāsovadānisi
                        yamapurisāpi ca taṃ 1- upaṭṭhitā
                        uyyogamukhe ca tiṭṭhasi
                        pātheyyampi ca te na vijjati.
       |28.236| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        dibbaṃ ariyabhūmimehisi 2-.
      |28.237| Upanītavayo va dānisi
@Footnote: 1 Po. Ma. te. .     2 Ma. ariyabhūmiṃ upehisi.
                        Sampayātosi yamassa santikaṃ
                        vāsopi ca te natthi antarā
                        pātheyyampi ca te na vijjati.
       |28.238| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        na puna jātijaraṃ upehisi.
      |28.239| Anupubbena medhāvī             thokaṃ thokaṃ khaṇe khaṇe
                        kammāro rajatasseva            niddhame malamattano.
      |28.240| Ayasā va malaṃ samuṭṭhitaṃ 1-
                        taduṭṭhāya tameva khādati
                        evaṃ atidhonacārinaṃ
                        sāni kammāni nayanti duggatiṃ.
      |28.241| Asajjhāyamalā mantā         anuṭṭhānamalā gharā
                        malaṃ vaṇṇassa kosajjaṃ         pamādo rakkhato malaṃ.
      |28.242| Malitthiyā duccaritaṃ               maccheraṃ dadato malaṃ
                        malā ve pāpakā dhammā      asmiṃ loke paramhi ca
      |28.243| tato malā malataraṃ                avijjā paramaṃ malaṃ
                        etaṃ malaṃ pahatvāna             nimmalā hotha bhikkhavo.
@Footnote: 1 samuṭṭhāyātipi.
      |28.244| Sujīvaṃ ahirikena                    kākasūrena dhaṃsinā
                        pakkhandinā pagabbhena        saṅkiliṭṭhena jīvitaṃ.
      |28.245| Hirīmatā ca dujjīvaṃ                niccaṃ sucigavesinā
                        alīnenāpagabbhena             suddhājīvena passatā.
      |28.246| Yo pāṇamatimāpeti             musāvādañca bhāsati
                        loke adinnaṃ ādiyati         paradārañca gacchati
      |28.247| surāmerayapānañca              yo naro anuyuñjati
                        idhevameso lokasmiṃ            mūlaṃ khanati attano.
      |28.248| Evaṃ bho purisa jānāhi          pāpadhammā asaññatā
                        mā taṃ lobho adhammo ca       ciraṃ dukkhāya randhayuṃ.
      |28.249| Dadāti ve yathāsaddhaṃ            yathāpasādanaṃ jano
                        tattha yo maṅkuto hoti         paresaṃ pānabhojane
                        na so divā vā rattiṃ vā       samādhiṃ adhigacchati.
      |28.250| Yassacetaṃ samucchinnaṃ            mulaghaccaṃ 1- samūhataṃ
                        sa ve divā vā rattiṃ vā        samādhiṃ adhigacchati.
      |28.251| Natthi rāgasamo aggi            natthi dosasamo gaho
                        natthi mohasamaṃ jālaṃ            natthi taṇhāsamā nadī.
      |28.252| Sudassaṃ vajjamaññesaṃ           attano pana duddasaṃ
                        paresaṃ hi so vajjāni            opunāti yathābhusaṃ
                        attano pana chādeti           kaliṃva kitavā saṭho.
@Footnote: 1 Po. mūlaghacchaṃ.
      |28.253| Paravajjānupassissa              niccaṃ ujjhānasaññino
                        āsavā tassa vaḍḍhanti       ārā so āsavakkhayā.
      |28.254| Ākāseva padaṃ natthi            samaṇo natthi bāhiro 1-
                        papañcābhiratā pajā           nippapañcā tathāgatā.
      |28.255| Ākāseva padaṃ natthi             samaṇo natthi bāhiro 2-
                        saṅkhārā sassatā natthi        natthi buddhānamiñjitaṃ.
                                  Malavaggo aṭṭhārasamo.
                                             -----------



             The Pali Tipitaka in Roman Character Volume 25 page 46-49. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=888              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=888              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=28              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]