ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [64] |64.757| 14 Sahassayuttaṃ hayavāhanaṃ subhaṃ
                 āruyhimaṃ sandananekacittaṃ
                 uyyānabhūmiṃ abhito anukkamaṃ
                 purindado bhūtapatīva vāsavo
      |64.758| sovaṇṇamayā te rathakubbarā ubho
                 phalehi aṃsehi atīva saṅgatā
                 sujātagumbā naravīraniṭṭhitā
                 virocati paṇṇaraseva cando
      |64.759| suvaṇṇajālāvitato 2- ratho ayaṃ
                 bahūhi nānāratanehi cittito
                 sunandighoso ca subhassaro ca
                 virocati cāmarahatthabāhuhi
      |64.760| imā ca nābhyo manasāhi 3- nimmitā
                 rathassa pādantaramajjhabhūsitā
                 imā ca nābhyo satarājicittitā
                 sateritā 4- vijjurivappabhāsare
@Footnote: 1 Ma. nandane ca vane. Yu. pavane .  2 suvaṇṇajālāvatatotipi dissati.
@3 Ma. Yu. manasābhinimmitā .  4 Ma. sateratā.
      |64.761| Anekacittāvitato 1- ratho ayaṃ
                 puthū ca nemī ca sahassaraṃsiyo 2-
                 tesaṃ saro suyyati vaggurūpo
                 pañcaṅgikaṃ turiyamivappavāditaṃ
      |64.762| sirasmiṃ cittaṃ maṇisandakappitaṃ 3-
                 sadā visuddhaṃ ruciraṃ pabhassaraṃ
                 suvaṇṇarājīhi atīva saṅgataṃ
                 veḷuriyarājīhi atīva sobhati
      |64.763| ime ca vāḷī maṇisandakappitā 3-
                 ārohakambū sujavā brahmūpamā
                 brahā mahantā balino mahājavā
                 mano tavaññāya tatheva siṃsare
      |64.764| ime ca sabbe sahitā catukkamā
                 mano tavaññāya tatheva siṃsare
                 samaṃ vahanti mudukā anuddhatā
                 āmodamānā turagānamuttamā
      |64.765| dhunanti vagganti pavattanti ambare
                 abbhuddhunantā sukate pilandhane
                 tesaṃ saro suyyati vaggurūpo
@Footnote: 1 anekacittāvatatotipi dissati .  2 Ma. sahassaraṃsiko.
@3 ...canda... itipi dissati.
                 Pañcaṅgikaṃ turiyamivappavāditaṃ
      |64.766| rathassa ghoso apilandhanāni 1-
                 khurassa nādi abhihiṃsanāya ca
                 ghoso suvaggū samitassa suyyati
                 gandhabbaturiyāni vicitrasavane
      |64.767| rathe ṭhitā tā migamandalocanā
                 āḷārapamhā hasitā piyaṃvadā
                 veḷuriyajālā vinatā 2- tanucchavā
                 sadeva gandhabbasuraggapūjitā
      |64.768| rattā rattambarapītavāsasā
                 visālanettā abhirattalocanā
                 kulesu jātā sutanū suvimhitā 3-
                 rathe ṭhitā pañjalikā upaṭṭhitā
      |64.769| tā kambukāyuradharā suvāsasā
                 sumajjhimā ūruthanopapannā
                 vaṭṭaṅguliyo sumukhā sudassanā
                 rathe ṭhitā pañjalikā upaṭṭhitā
      |64.770| aññāsu veṇīsu sumissakesiyo 4-
                 samaṃ vibhattāhi pabhassarāhi ca
@Footnote: 1 apilandhanānañca itipi dissati .  2 veḷuriyajālāvitatātipi dissati.
@3 sucimhitātipi dissati .  4 aññā suveṇī sus missakesiyotipi dissati.
                 Anupubbatā tā tava mānase ratā
                 rathe ṭhitā pañjalikā upaṭṭhitā
      |64.771| āveḷiniyo padumuppalacchadā
                 alaṅkatā candanasāravositā 1-
                 anupubbatā tā tava mānase ratā
                 rathe ṭhitā pañjalikā upaṭṭhitā
      |64.772| tā māliniyo padumuppalacchadā
                 alaṅkatā candanasāravositā
                 anupubbatā tā tava mānase ratā
                 rathe ṭhitā pañjalikā upaṭṭhitā
      |64.773| kaṇṭhesu te 2- yāni pilandhanāni ca
                 hatthesu pādesu tatheva sīse
                 obhāsayanti dasa sabbato 3- disā
                 abbhuddayaṃ sāradikova bhāṇumā
      |64.774| vātassa vegena ca sampakampitā
                 bhujesu mālā apilandhanāni ca
                 muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ
                 sabbehi viññūhi susattarūpaṃ 4-
      |64.775| uyyānabhumyā ca duvaṭṭhito 5- ṭhitā
@Footnote: 1 ma ... vāsitā .  2 Yu. tava .  3 Ma. sabbaso.
@4 Po. sutaggarūpaṃ. Ma. sutabbarūpaṃ .  5 Ma. duvaddhato .  Yu. duhaṭṭhato.
                 Rathā ca nāgā turiyāni vāsaro 1-
                 tameva devinda pamodayanti
                 vīṇā yathā pokkharapattabāhuhi
      |64.776| imāsu vīṇāsu bahūsu vaggūsu
                 manuññarūpāsu hadayeritampi taṃ
                 pavajjamānāsu atīva accharā
                 bhamanti kaññā padumesu sikkhitā
      |64.777| yathā ca gītāni ca vāditāni ca
                 naccāni cimāni samenti ekato
                 athettha naccanti athettha accharā
                 obhāsayanti ubhato va rattiyā
      |64.778| so modasi turiyagaṇappabodhano
                 mahīyamāno vajirāvudhoriva
                 imāsu vīṇāsu bahūsu vaggūsu
                 manuññarūpāsu hadayeritampi taṃ
      |64.779| kiṃ tvaṃ pure kammamakāsi attanā
                 manussabhūto purimāya jātiyā
                 uposathaṃ kiṃ va tuvaṃ upāvisi
                 kiṃ dhammacariyaṃ vatamābhirocasi
      |64.780| nayidaṃ appassa katassa kammuno
                 pubbe suciṇṇassa uposathassa vā
@Footnote: 1 ca sarotipi dissati.
                 Iddhānubhāvo vipulo ayaṃ tava
                 yaṃ devasaṅghaṃ abhirocase bhusaṃ
      |64.781| dānassa te idaṃ phalaṃ        atho sīlassa vā pana
         atho añjalikammassa                    tamme akkhāhi pucchito (iti).
      |64.782| So devaputto attamano   moggallānena pucchito
         pañhaṃ puṭṭho viyākāsi                  yassa kammassidaṃ phalaṃ
      |64.783| jitindriyaṃ buddhamanomanikkamaṃ
                 naruttamaṃ kassapamaggapuggalaṃ
                 apāpurantaṃ amatassa dvāraṃ
                 devātidevaṃ satapuññalakkhaṇaṃ
      |64.784| tamaddasaṃ kuñjaramoghatiṇṇaṃ
                 suvaṇṇasiṅginadabimbasādisaṃ
                 disvāna taṃ khippamahuṃ sucimano
                 tameva disvāna subhāsitaddhajaṃ
      |64.785| tamannapānaṃ atha vāpi cīvaraṃ
                 suciṃ paṇītaṃ rasasā upetaṃ
                 pupphābhikiṇṇamhi sake nivāsane
                 patiṭṭhapesiṃ sa asaṅgamānaso
      |64.786| tamannapānena ca cīvarena ca
                 khajjena bhojjena ca sāyanena ca
                 Santappayitvā dipadānamuttamaṃ
                 so saggaso devapure ramāmahaṃ
      |64.787| etenupāyena imaṃ niraggalaṃ
                 yaññaṃ yajitvā tividhaṃ visuddhaṃ
                 pahāyahaṃ mānussakaṃ samussayaṃ
                 indasamo devapure ramāmahaṃ
      |64.788| āyuñca vaṇṇañca sukhaṃ balañca
                 paṇītarūpaṃ abhikaṅkhatā muni
                 annañca pānañca bahuṃ susaṅkhataṃ
                 patiṭṭhapetabbamasaṅgamānaso
      |64.789| imasmiṃ loke parasmiṃ vā pana
                 buddhena seṭṭho ca samo na vijjati
                 āhuneyyānaṃ paramāhutaṃ 1- gato
                 puññatthikānaṃ vipulapphalesinanti.
                   Mahārathavimānaṃ cuddasamaṃ.
                         Uddānaṃ
         maṇḍūko revatī chatto        kakkaṭako 2- dvārapālako
         dve karaṇīyā dve sūcī        tayo nāgā ca dve rathā
         purisānaṃ pañcamo vaggoti   paṭhamo vaggo 3- pavuccatīti.
                      Bhāṇavāraṃ tatiyaṃ.
@Footnote: 1 Ma. Yu. paramāhtiṃ. 2 Ma. Yu. kakkaṭo. 3 Yu. paṭhamo vaggoti ime pāṭhā natthi.
                    Chaṭṭho pāyāsikavaggo



             The Pali Tipitaka in Roman Character Volume 26 page 110-117. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=2220              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=2220              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=64&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=64              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6631              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6631              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]