ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

    |400.1181| Koṭisatasahassassa             attabhāvaṃ khaṇena nimmine
                          ahaṃ vikubbanāsu kusalo       vasībhūtomhi iddhiyā.
                 |400.1182| Samādhivijjāvasī pāramīgato
                                       moggallānagotto asitassa sāsane
                                       dhīro samucchindi samāhitindriyo
@Footnote: 1 Ma. dakkhiṇeyyāsi .  2 Ma. Yu. -palippati.
                                       Nāgo yathā pūtilataṃva bandhanaṃ.
    |400.1183| Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatā.
    |400.1184| Yassa catthāya pabbajito      agārasmā anagāriyaṃ
                          so me attho anuppatto     sabbasaṃyojanakkhayo.
    |400.1185| Kīdiso nirayo āsi              yattha dussī apaccatha
                          vidhuraṃ sāvakamāsajja             kakusandhañca brāhmaṇaṃ.
    |400.1186| Sataṃ āsi ayosaṅkū              sabbe paccattavedanā
                          īdiso nirayo āsi              yattha dussī apaccatha
                          vidhuraṃ sāvakamāsajja             kakusandhañca brāhmaṇaṃ.
    |400.1187| Yo etamabhijānāti             bhikkhu buddhassa sāvako
                          tādisaṃ bhikkhumāsajja           kaṇha dukkhaṃ nigacchasi.
    |400.1188| Majjhe sāgarasmiṃ tiṭṭhanti    vimānā kappaṭṭhāyino
                          veḷuriyavaṇṇā rucirā          accimanto pabhassarā
                          accharā tattha naccanti  puthū   nānattavaṇṇiyo
    |400.1189| yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1190| Yo ca 1- buddhena codito    bhikkhusaṅghassa pekkhato
                          migāramātu pāsādaṃ           pādaṅguṭṭhena kampayi.
    |400.1191| Yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1192| Yo vejayantapāsādaṃ          pādaṅguṭṭhena kampayi
                          iddhibalenupatthaddho          saṃvejesi ca devatā.
@Footnote: 1 Ma. Yu. ve.
     |400.1193| Yo etamabhijānāti .pe.   kaṇha dukkhaṃ nigacchasi.
    |400.1194| Yo vejayantapāsāde          sakkaṃ so paripucchati
                          api āvuso jānāsi           taṇhakkhayavimuttiyo
                          tassa sakko viyākāsi         pañhaṃ puṭṭho yathātathaṃ
     |400.1195| yo etamabhijānāti .pe.   kaṇha dukkhaṃ nigacchasi.
     |400.1196| Yo brahmānaṃ paripucchati     sudhammāyaṃ abhitosabhaṃ
                          ajjāpi te āvuso sā diṭṭhi   yā te diṭṭhi pure ahū
                          passasi vītivattantaṃ             brahmaloke pabhassaraṃ
     |400.1197| tassa brahmā viyākāsi     pañhaṃ puṭṭho yathātathaṃ
                       na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahū.
    |400.1198| Passāmi vītivattantaṃ           brahmaloke pabhassaraṃ
                     sohamajja kathaṃ vajjaṃ             ahaṃ niccomhi passato 1-.
    |400.1199| Yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1200| Yo mahāneruno kūṭaṃ            vimokkhena apassayi 2-
                          vanaṃ pubbavidehānaṃ             ye ca bhūmisayā narā
    |400.1201| yo etamabhijānāti .pe.    kaṇha dukkhaṃ nigacchasi.
    |400.1202| Na ve aggi cetayati             ahaṃ bālaṃ ḍahāmīti
                          bālo ca jalitamaggiṃ            āsajja naṃ paḍayhati
    |400.1203| evameva tuvaṃ māra               āsajja naṃ tathāgataṃ
                          sayaṃ ḍahissati attānaṃ         bālo aggiṃva samphusaṃ.
@Footnote: 1 Ma. Yu. sassato .  2 Ma. aphassayi.
    |400.1204| Apuññaṃ pasavī māro            āsajja naṃ tathāgataṃ
                          kinnu maññasi pāpima         na me pāpaṃ vipaccati.
    |400.1205| Karato te miyyate 1- pāpaṃ   cirarattāya antaka
                          māra nibbinda buddhamhā    āsaṃ mākāsi bhikkhusu.
    |400.1206| Iti māraṃ atajjesi              bhikkhu bhesakaḷāvane
                          tato so dummano yakkho      tatthevantaradhāyatīti.
         Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
                                               Uddānaṃ bhavati
                          saṭṭhikamhi nipātamhi     moggallāno mahiddhiko
                          ekova thero gāthāyo     aṭṭhasaṭṭhī bhavanti tāti.
                                        Saṭṭhiko nipāto niṭṭhito.
                                               ---------------



             The Pali Tipitaka in Roman Character Volume 26 page 429-432. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=8725              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=8725              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=400&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=400              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=400              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12299              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12299              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]