ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    5 Sambhavajātakaṃ
     [2352] Rajjañca paṭipannasmā       ādhipaccaṃ sucīrata
                  mahantaṃ 1- pattumicchāmi     vijetuṃ paṭhaviṃ imaṃ.
                  Dhammena no adhammena         adhammo me na ruccati
                  kiccova dhammo carito          rañño hoti sucīrata.
                  Idha cevāninditā yena       pecca yena aninditā
                  yasaṃ devamanussesu              yena pappomu brāhmaṇa.
                  Yohaṃ atthañca dhammañca      kattumicchāmi brāhmaṇa
                  taṃ tvaṃ atthañca dhammañca    brāhmaṇakkhāhi pucchito.
     [2353] Nāññatra vidhurā rāja       tadakkhātumarahati
                  yaṃ tvaṃ atthañca dhammañca    kattumicchasi khattiya.
     [2354] Ehi kho pahito gaccha           vidhurassa upantikaṃ
                  nikkhañcimaṃ 2- suvaṇṇassa   haraṃ gaccha sucīrata
                  abhihāraṃ imaṃ dajja 3-         atthadhammānusiṭṭhiyā.
     [2355] Svādhippāgā bhāradvājo   vidhurassa upantikaṃ
                  tamaddasa mahābrahmā        asamānaṃ sake ghare.
     [2356] Raññohaṃ pahito dūto          korabyassa yasassino
                  atthaṃ dhammañca pucchesi        iccabravi yudhiṭṭhilo
                  taṃ tvaṃ atthañca dhammañca     vidhurakkhāhi pucchito.
     [2357] Gaṅgaṃ me pidahissanti          na taṃ sakkomi brāhmaṇa
@Footnote: 1 Ma. mahattaṃ .  2 Sī. nikkhaṃ ratta.... Yu. nikkhamimaṃ .    3 Ma. dajjā.
                  Apidhetuṃ mahāsindhuṃ              taṃ kathaṃ so bhavissati
                  na te sakkomi akkhātuṃ        atthaṃ dhammañca pucchito.
                  Bhadrakāro ca me putto       oraso mama atrajo
                  taṃ tvaṃ atthañca dhammañca     gantvā pucchassu brāhmaṇa.
     [2358] Svādhippāgā bhāradvājo   bhadrakārassa santikaṃ 1-
                  tamaddasa mahābrahmā        nisinnaṃ samhi vesmani.
     [2359] Raññohaṃ pahito dūto          korabyassa yasassino
                  atthaṃ dhammañca pucchesi        iccabravi yudhiṭṭhilo
                  taṃ tvaṃ atthañca dhammañca     bhadrakāra pabrūhi 2- me.
     [2360] Maṃsakājaṃ 3- avahāya           godhaṃ anupatāmahaṃ
                  na te sakkomi akkhātuṃ         atthaṃ dhammañca pucchito.
                  Sañjayo 4- nāma me bhātā kaniṭṭho me sucīrata
                  taṃ tvaṃ atthañca dhammañca     gantvā pucchassu brāhmaṇa.
     [2361] Svādhippāgā bhāradvājo   sañjayassa upantikaṃ
                  tamaddasa mahābrahmā        nisinnaṃ samhi parisati 5-.
     [2362] Raññohaṃ pahito dūto          korabyassa yasassino
                  atthaṃ dhammañca pucchesi        iccabravi yudhiṭṭhilo
                  taṃ tvaṃ atthañca  dhammañca    sañjayakkhāhi pucchito.
     [2363] Sadā maṃ gilate maccu            sāyaṃ pāto sucīrata
                  na te sakkomi akkhātuṃ        atthaṃ dhammañca pucchito.
@Footnote: 1 Ma. bhadrakārassupantikaṃ .   2 Sī. Yu. bravīhi .   3 Yu. maṃsakācaṃ .   4 Ma.
@sañcayo .    5 Ma. vesmani
                  Sambhavo nāma me bhātā        kaniṭṭho me sucīrata
                  taṃ tvaṃ atthañca dhammañca      gantvā pucchassu brāhmaṇa.
     [2364] Abbhūto vata bho dhammo          nāyaṃ asmāka ruccati
                  tayo janā pitāputtā          te 1- su paññāya no vidū.
                  Na taṃ sakkotha akkhātuṃ           atthaṃ dhammañca pucchitā
                  kathaṃ nu daharo jaññā           atthaṃ dhammañca pucchito.
     [2365] Mā naṃ daharoti maññāsi 2-  apucchitvāna sambhavaṃ
                  pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
                  Yathāpi cando vimalo            gacchaṃ ākāsadhātuyā
                  sabbe tāragaṇe loke         ābhāya atirocati.
                  Evampi daharūpeto              paññāyogena sambhavo
                  mā naṃ daharoti maññāsi      apucchitvāna sambhavaṃ
                  pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
                  Yathāpi rammako māso          gimhānaṃ hoti brāhmaṇa
                  atevaññehi māsehi          dumapupphehi sobhati.
                  Evampi daharūpeto              paññāyogena sambhavo
                  mā naṃ daharoti maññāsi      apucchitvāna sambhavaṃ
                  pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
                  Yathāpi himavā brahme          pabbato gandhamādano
                  nānārukkhehi sañchanno       mahābhūtagaṇālayo
@Footnote: 1 Ma. tesu .     2 Ma. uññāsi evamuparipi.
                  Osadhehi ca dibbehi            disā bhāti pavāti ca.
                  Evampi daharūpeto             paññāyogena sambhavo
                  mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
                  pucchitvā sambhavaṃ jaññā    atthaṃ dhammañca brāhmaṇa.
                  Yathāpi pāvako brahme        accimālī yasassimā
                  jalamāno vane gacche 1-      analo kaṇhavattanī.
                  Ghatāsano dhūmaketu               uttamāhevanandaho
                  nissive 2- pabbataggasmiṃ    bahutejo virocati.
                  Evampi daharūpeto              paññāyogena sambhavo
                  mā naṃ daharoti maññāsi      apucchitvāna sambhavaṃ
                  pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
                  Javena bhadraṃ jānanti            balibaddhañca 3- vāhiye
                  dohena dhenuṃ jānanti           bhāsamānañca paṇḍitaṃ.
                  Evampi daharūpeto              paññāyogena sambhavo
                  mā naṃ daharoti maññāsi      apucchitvāna sambhavaṃ
                  pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
     [2366] Svādhippāgā bhāradvājo    sambhavassa upantikaṃ
                  tamaddasa mahābrahmā        kīḷamānaṃ bahīpure.
     [2367] Raññohaṃ pahito dūto          korabyassa yasassino
                  atthaṃ dhammañca pucchesi        iccabravi yudhiṭṭhilo
@Footnote: 1 Yu. caraṃ kacche .    2 Ma. nisīthe .      3 Ma. balibaddañca.
                  Taṃ tvaṃ atthañca dhammañca     sambhavakkhāhi pucchito.
     [2368] Taggha te ahamakkhissaṃ          yathāpi kusalo tathā
                  rājā ca kho taṃ jānāti         yadi kāhati vā na vā.
     [2369] Ajja suveti saṃseyya             raññā puṭṭho sucīrata
                  mā katvā avasī rājā         atthe jāte yudhiṭṭhilo
                  ajjhattaññeva saṃseyya      raññā puṭṭho sucīrata
                  kummaggaṃ na niveseyya          yathā muḷho acetaso.
                  Attānaṃ nātivatteyya        adhammaṃ na samācare
                  atitthe nappatāreyya         anatthe na yuto siyā.
                  Yo ca etāni ṭhānāni          kattuṃ jānāti khattiyo
                  sadā so vaḍḍhate rājā       sukkapakkheva candimā.
                  Ñātīnañca piyo hoti          mittesu ca virocati
                  kāyassa bhedā sappañño    saggaṃ so upapajjatīti.
                            Sambhavajātakaṃ pañcamaṃ.
                                    ------------



             The Pali Tipitaka in Roman Character Volume 27 page 499-503. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=27&A=10288              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=27&A=10288              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2352&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=515              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2352              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5256              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5256              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]