ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    Vīsatinipātajātakaṃ
                                    1 mātaṅgajātakaṃ
     [2033] Kuto nu āgacchasi dummavāsī 1-
                       otallako paṃsupisācakova
                       saṅkāracoḷaṃ paṭimuñca kaṇṭhe
                       ko re tuvaṃ hosi 2- adakkhiṇeyyo.
     [2034] Annaṃ tavayidaṃ pakataṃ yasassinaṃ 3-
                       taṃ khajjare bhuñjare piyyare ca
                       jānāsi maṃ tvaṃ paradattūpajīvī 4-
                       uttiṭṭhapiṇḍaṃ labhataṃ sapāko.
     [2035] Annaṃ mamayidaṃ 5- kapataṃ brāhmaṇānaṃ
                       attatthāya saddahato mamayidaṃ 5-
                       apehi etto kimidhaṭṭhitosi
                       na mādisā tuyhaṃ dadanti jamma.
     [2036] Thale ca ninne ca vapanti bījaṃ
                       anūpakhette phalamāsiṃsamānā 6-
                       etāya saddhāya dadāhi dānaṃ
                       appeva ārādhaye dakkhiṇeyye.
     [2037] Khettāni mayhaṃ viditāni loke
@Footnote: 1 Sī. Yu. rummavāsī .   2 Sī. Yu. hohisi .   3 Ma. - tavedaṃ pakataṃ yasassi.
@4 Ma. -pajīviṃ .   5 Ma. mamedaṃ .   6 Ma. phalamāsamānā. Sī. Yu. phalamāsasānā.
                       Yesāhaṃ bījāni patiṭṭhapemi
                       ye brāhmaṇā jātimantūpapannā
                       tānīdha khettāni supesalāni.
     [2038] Jātimado ca atimānatā ca
                       lobho ca doso ca mado ca moho
                       ete aguṇā yesu ca santi 1- sabbe
                       tānīdha khettāni apesalāni.
                       Jātimado ca atimānitā ca
                       lobho ca doso ca mado ca moho
                       ete aguṇā yesu na santi sabbe
                       tānīdha khettāni supesalāni.
     [2039] Kvattha 2- gatā upajotiyo ca
                       upajjhāyo 3- athavā bhaṇḍakucchi 4-
                       imassa daṇḍañca vadhañca datvā
                       gale gahetvā galayātha 5- jammaṃ.
     [2040] Giriṃ nakhena khaṇasi                 ayo dantebhi khādasi
                  jātavedaṃ padahasi                yo isiṃ paribhāsasi.
     [2041] Idaṃ vatvāna mātaṅgo         isi saccaparakkamo
@Footnote: 1 Sī. Yu. yesu vasanti .  2 Ma. kvettha .  3 sabbattha upajjhāyoti dissati.
@aṭṭhakathāyampana upavajjhoti khāyati. Ma. upajjhāyo ca .     4 gaṇḍakucchi itipi.
@5 Ma. khalayātha.
                  Antalikkhasmiṃ pakkāmi       brāhmaṇānaṃ udikkhataṃ.
     [2042] Āvellitaṃ 1- piṭṭhito uttamaṅgaṃ
                       bāhuṃ pasāreti akammaneyyaṃ
                       setāni akkhīni yathā matassa
                       ko me imaṃ puttamakāsi evaṃ.
     [2043] Idhāgamā samaṇo dummavāsī
                       otallako paṃsupisācakova
                       saṅkāracoḷaṃ paṭimuñca kaṇṭhe
                       so te imaṃ puttamakāsi evaṃ.
     [2044] Katamaṃ disaṃ agamā bhūripañño
                       akkhātha me māṇavā etamatthaṃ
                       gantvāna taṃ paṭikaremu accayaṃ
                       appeva naṃ puttaṃ 2- labhemu jīvitaṃ.
     [2045] Vehāyasaṃ agamā bhūripañño
                       pathaddhuno paṇṇaraseva cando
                       apicāpi so purimaṃ disaṃ agacchi
                       saccappaṭiñño isi sādhurūpo.
     [2046] Āvellitaṃ piṭṭhito uttamaṅgaṃ
                       bāhuṃ pasāreti akammaneyyaṃ
                       setāni akkhīni yathā matassa
@Footnote: 1 Sī. Yu. aveṭhitaṃ .   2 Ma. putta.
                       Ko me imaṃ puttamakāsi evaṃ.
     [2047] Yakkhā have santi mahānubhāvā
                       anvāgatā isayo sādhurūpā
                       te duṭṭhacittaṃ kupitaṃ viditvā
                       yakkhā hi te puttamakaṃsu evaṃ.
     [2048] Yakkhā ca me puttamakaṃsu evaṃ
                       tvaññeva me mā kuddho brahmacārī
                       tumheva pāde saraṇaṃ gatāsmi
                       anvāgatā puttasokena bhikkhu.
     [2049] Tadeva hi etarahi ca mayhaṃ
                       manopadoso na mamatthi koci
                       putto ca te vedamadena matto
                       atthaṃ na jānāti adhicca vede.
     [2050] Addhā have bhikkhu muhuttakena
                       sammuyhateva purisassa saññā
                       ekāparādhaṃ khama bhūripañña
                       na paṇḍitā kodhabalā bhavanti.
     [2051] Idañca mayhaṃ uttiṭṭhapiṇḍaṃ
                       tava maṇḍabyo bhuñjatu appapañño
                       yakkhā ca te puttaṃ 1- na viheṭhayeyyuṃ
@Footnote: 1 Ma. te naṃ.
                       Putto ca te hessati 1- so arogo.
     [2052] Maṇḍabya bālosi parittapañño
                       yo puññakhettānamakovidosi
                       mahakkasāvesu dadāsi dānaṃ
                       kiliṭṭhakammesu asaññatesu.
                       Jaṭā ca kesā ajinā nivatthā
                       jarūdapānaṃva mukhaṃ paruḷhaṃ
                       pajaṃ imaṃ passatha dummarūpaṃ 2-
                       na jaṭājinaṃ tāyate appapaññaṃ.
                  Yesaṃ rāgo ca doso ca          avijjā ca virājitā
                  khīṇāsavā arahanto           tesu dinnaṃ mahapphalanti.
     [2053] Upahacca manaṃ mejjho          mātaṅgasmiṃ yasassine
                  sapārisajjo ucchinno         mejjharaññaṃ tadā ahūti 3-.
                            Mātaṅgajātakaṃ paṭhamaṃ.
                                    ------------



             The Pali Tipitaka in Roman Character Volume 27 page 409-413. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=27&A=8389              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=27&A=8389              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2033&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=497              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2033              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]