ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page68.

Asītinipātaṃ 1 cullahaṃsajātakaṃ [163] Sumukha anupacinantā pakkamanti vihaṅgamā gaccha tuvaṃpi mā kaṅkhi natthi bandhe 1- sahāyatā. [164] |164.1| Gacche vāhaṃ na vā gacche na tena amaro siyaṃ sukhitantaṃ upāsitvā dukkhitantaṃ kathaṃ jahe. |164.2| Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā tadeva maraṇaṃ seyyo yañce jīve tayā vinā. |164.3| Nesa dhammo mahārāja yantaṃ evaṃ gataṃ jahe yā gati tuyhaṃ sā mayhaṃ ruccate vihagādhipa. [165] |165.1| Kā nu pāsena bandhassa 2- gati aññā mahānasā sā kathaṃ cetayānassa muttassa tava ruccati. |165.2| Kaṃ vā tvaṃ passase atthaṃ mama tuyhañca pakkhima ñātīnaṃvāvasiṭṭhānaṃ ubhinnaṃ jīvitakkhaye. |165.3| Yanna kañcanadvepiccha 3- andhena tamasā kataṃ tādise sañcajaṃ pāṇaṃ kimatthamabhijotaye 4-. [166] |166.1| Kathaṃ nu patataṃ seṭṭha dhamme atthaṃ na bujjhasi dhammo apacito santo atthaṃ dasseti pāṇinaṃ. |166.2| Sohaṃ dhammaṃ apekkhāno dhammā catthaṃ samuṭṭhitaṃ @Footnote: 1 Ma. baddhe . 2 Ma. baddhassa . 3 Ma. kañcanadepiñcha . 4 Ma. kamattha ....

--------------------------------------------------------------------------------------------- page69.

Bhattiñca tayi sampassaṃ nāvakaṅkhāmi jīvitaṃ. |166.3| Addhā eso sataṃ dhammo yo mitto mittamāpade na caje jīvitassāpi hetu dhammamanussaraṃ. [167] |167.1| Svāyaṃ dhammo ca te ciṇṇo bhatti ca viditā mayi kāmaṃ karassu mayhetaṃ gacchevānumato mayā. |167.2| Apitvevaṃ gate kāle yaṃ khaṇḍaṃ 1- ñātinaṃ mayā tayā taṃ buddhisampanna 2- assa paramasaṃvutaṃ. [168] |168.1| Iccevaṃ mantayantānaṃ ariyānaṃ ariyavuttinaṃ paccadissatha nesādo āturānamivantako. |168.2| Te sattumabhisañcikkha dīgharattaṃ hitā dijā tuṇhī māsittha ubhayo na sañcalesumāsanā. |168.3| Dhataraṭṭhe ca disvāna samuḍḍente tato tato abhikkamatha vegena dijasattu dijādhipe. |168.4| So ca vegenabhikkamma āsajja parame dije paccakampittha 3- nesādo bandhā iti vicintayaṃ. |168.5| Ekañca bandhamāsīnaṃ abandhañca punāparaṃ āsajja bandhamāsīnaṃ pekkhamānamadīnavaṃ. |168.6| Tato so vimatoyeva paṇḍare ajjhabhāsatha pavaḍḍhakāye āsīne dijasaṅghagaṇādhipe. |168.7| Yannu pāsena mahatā bandho na kurute disaṃ @Footnote: 1 Sī. baddhaṃ. Yu. bandhaṃ . 2 Ma. buddhisampannaṃ . 3 Ma. paccakamittha.

--------------------------------------------------------------------------------------------- page70.

Atha kasmā abandho tvaṃ balī pakkhī na gacchasi. |168.8| Kiṃ nu tyāyaṃ dijo hoti mutto bandhaṃ upāsasi ohāya sakuṇā yanti kiṃ eko avahīyasi. [169] Rājā me so dijāmitta sakhā pāṇasamo ca me neva naṃ vijahissāmi yāva kālapariyāyaṃ 1-. [170] Kathaṃ panāyaṃ vihaṅgo nāddasa pāsamoḍḍitaṃ padaṃ hetaṃ mahantānaṃ boddhumarahanti āpadaṃ. [171] Yadā parābhavo hoti poso jīvitasaṅkhaye atha jālañca pāsañca āsajjāpi na bujjhati. [172] Api tveva mahāpañña pāsā bahuvidhā katā guyhamāsajja 2- bajjhanti athevaṃ jīvitakkhaye. [173] Api nāyaṃ tayā saddhiṃ saṃvāsassa 3- sukhudrayo api no anumaññāsi api no jīvitaṃ dade. [174] Na ceva me tvaṃ bandhosi napi icchāmi te vadhaṃ kāmaṃ khippamito gantvā jīva tvaṃ anigho ciraṃ. [175] |175.1| Nevāhametamicchāmi aññatretassa jīvitā sace ekena tuṭṭhosi muñcetaṃ mañca bhakkhaya. |175.2| Ārohapariṇāhena tulyasmā vayasā ubho na te lābhena jinatthi 4- etena niminā tuvaṃ. @Footnote: 1 kālaparissayantipi . 2 Sī. Yu. gūḷhamāsajja . 3 Sī. Yu. sambhāsassa. @4 Ma. jīvatthi. onatātipi.

--------------------------------------------------------------------------------------------- page71.

|175.3| Tadiṅgha samapekkhassu 1- hotu giddhi tavasmasu 2- maṃ pubbe bandhapāsena pacchā muñca dijādhipaṃ. |175.4| Tāvadeva ca te lābho katassa 3- yācanāya ca mitti ca dhataraṭṭhehi yāva jīvāya te siyā. [176] |176.1| Passantu no mahāsaṅghā tayā muttaṃ ito gataṃ mittāmaccā ca bhaccā ca puttadārā ca bandhavā. |176.2| Na ca te tādisā mittā bahūnaṃ idha vijjare yathā tvaṃ dhataraṭṭhassa pāṇasādhāraṇo sakhā. |176.3| So te sahāyaṃ muñcāmi hoti rājā tavānugo kāmaṃ khippamito gantvā ñātimajjhe virocatha. [177] |177.1| So patīto pamuttena bhattunā bhattugāravo ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ |177.2| evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi muttaṃ disvā dijādhipaṃ. [178] |178.1| Ehi taṃ anusikkhāmi yathā tvamapi lacchase lābhaṃ tavāyaṃ dhataraṭṭho pāpaṃ kiñci na dakkhati. |178.2| Khippamantepuraṃ gantvā 4- rañño dassehi no ubho abandhe pakatībhūte kāje ubhayato ṭhite. |178.3| Dhataraṭṭhā mahārāja haṃsādhipatino ime @Footnote: 1 Sī. Yu. samavekkhassu . 2 Ma. tavamhasu . 3 Ma. katāssa . 4 Ma. netvā.

--------------------------------------------------------------------------------------------- page72.

Ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatītaro. |178.4| Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo patīto sumano vitto bahuṃ dassati te dhanaṃ. [179] |179.1| Tassa taṃ vacanaṃ sutvā kammunā upapādayi khippamantepuraṃ gantvā rañño haṃse adassayi abandhe pakatībhūte kāje ubhayato ṭhite. |179.2| Dhataraṭṭhā mahārāja haṃsādhipatino ime ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatītaro. [180] Kathaṃ panime vihaṅgā tava hatthatthamāgatā 1- kathaṃ luddo mahantānaṃ issare idha ajjhagā. [181] |181.1| Vihitā santime pāsā pallalesu janādhipa yaṃ yadāyatanaṃ maññe dijānaṃ pāṇarodhanaṃ. |181.2| Tādisaṃ pāsamāsajja haṃsarājā abajjhatha taṃ abandho upāsīno mamāyaṃ ajjhabhāsatha. |181.3| Sudukkaraṃ anariyehi dahate bhāvamuttamaṃ bhatturatthe parakkanto dhammayutto vihaṅgamo. |181.4| Attanoyaṃ 2- cajitvāna jīvitaṃ jīvitāraho anutthunanto āsīno bhattu yācittha jīvitaṃ. |181.5| Tassa taṃ vacanaṃ sutvā pasādamahamajjhagā tato naṃ pāmuciṃ pāsā anuññāsiṃ sukhena ca. @Footnote: 1 Ma. hatthattamāgatā . 2 Ma. attanāyaṃ.

--------------------------------------------------------------------------------------------- page73.

|181.6| So patīto pamuttena bhattunā bhattugāravo ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ. |181.7| Evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi muttaṃ disvā dijādhipaṃ. |181.8| Ehi taṃ anusikkhāmi yathā tvamapi lacchase lābhaṃ tyāyaṃ 1- dhataraṭṭho pāpaṃ kiñci na dakkhati. |181.9| Khippamantepuraṃ gantvā 2- rañño dassehi no ubho abandhe pakatībhūte kāje ubhayato ṭhite. |181.10| Dhataraṭṭhā mahārāja haṃsādhipatino ime ayañhi rājā haṃsānaṃ ayaṃ senāpatītaro. |181.11| Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo patīto sumano vitto bahuṃ dassati te dhanaṃ. |181.12| Evametassa vacanā ānītāme ubho mayā ettheva hi ime assu 3- ubho anumatā mayā. |181.13| Soyaṃ evaṅgato pakkhī dijo paramadhammiko mādisassa hi luddassa janayeyyātha maddavaṃ. |181.14| Upayānañca te deva nāññaṃ passāmi edisaṃ sabbasākuṇikagāme 4- taṃ passa manujādhipa. [182] |182.1| Disvā nisinnaṃ rājānaṃ pīṭhe sovaṇṇaye subhe ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ. @Footnote: 1 Ma. tavāyaṃ . 2 Ma. netvā . 3 Ma. āsuṃ . 4 Ma...kuṇikāgāme.

--------------------------------------------------------------------------------------------- page74.

|182.2| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci raṭṭhamidaṃ phītaṃ dhammena manusāsasi. [183] Kusalañceva me haṃsa atho haṃsa anāmayaṃ atho raṭṭhamidaṃ phītaṃ dhammena manusāsahaṃ. [184] Kacci nu te 1- amaccesu doso koci na vijjati kacci ca te tavatthesu nāvakaṅkhanti jīvitaṃ. [185] Athopi me amaccesu doso koci na vijjati athopi te mamatthesu nāvakaṅkhanti jīvitaṃ. [186] Kacci te sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā tava chandavasānugā. [187] Atho me sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā mama chandavasānugā. [188] |188.1| Bhavannu 2- kacci nu mahā- sattuhatthatthataṃ 3- gato dukkhamāpajja 4- vipulaṃ tasmiṃ paṭhamamāpade. |188.2| Kacci yannāpatitvāna daṇḍena samapothayi evametesaṃ jammānaṃ pātikaṃ bhavati tāvade. [189] |189.1| Khemamāsi mahārāja evamāpariyāsati 5- na cāyaṃ kiñcirasmāsu sattūva samapajjatha. |189.2| Paccakampittha 6- nesādo pubbeva ajjhabhāsatha tadāyaṃ sumukhoyeva paṇḍito paccabhāsatha. @Footnote: 1 Ma. kacci bhoto . 2 Ma. bhavantaṃ. Sī. Yu. bhavaṃ tu . 3 Ma. ...sattuhatthattaṃ. @4 Ma. dukkhamāpajji . 5 Ma. evamāpadiyā sati . Sī. Yu. evamāpadi saṃsati. @6 Ma. paccakamittha.

--------------------------------------------------------------------------------------------- page75.

|189.3| Tassa taṃ vacanaṃ sutvā pasādamayamajjhagā tato maṃ pāmuci pāsā anuññāsi sukhena ca. |189.4| Idañca sumukheneva etadatthāya cintitaṃ bhoto sakāse āgamanaṃ etassa dhanamicchatā. [190] Svāgatañcevidaṃ bhavataṃ patīto casmi dassanā eso cāpi bahuvittaṃ labhataṃ yāvadicchati. [191] Santappayitvā nesādaṃ bhogehi manujādhipo ajjhabhāsatha vaṅkaṅgo 1- vācaṃ kaṇṇasukhaṃ bhaṇaṃ. [192] |192.1| Yaṃ khalu dhammamādhīnaṃ vaso vattati kiñci naṃ 2- sabbatthissariyaṃ bhavataṃ pasāsatha yadicchatha. |192.2| Dānatthaṃ upabhottuṃ vā yañcaññaṃ upakappati etaṃ dadāmi vo vittaṃ issariyaṃ vissajāmi vo. [193] Yathā ca myāyaṃ sumukho ajjhabhāseyya paṇḍito kāmasā buddhisampanno tamassa 3- paramappiyaṃ. [194] |194.1| Ahaṃ khalu mahārāja nāgarājārivantaraṃ paṭivattuṃ na sakkomi na me so vinayo siyā. |194.2| Amhākañceva so 4- seṭṭho tvañca uttamasattavo bhūmipālo manussindo pūjā bahūhi hetubhi. |194.3| Tesaṃ ubhinnaṃ bhaṇataṃ vattamāne vinicchaye nantaraṃ 5- paṭivattabbaṃ pessena manujādhipa. @Footnote: 1 Ma. vakukaṅgaṃ . 2 Ma. kiñcanaṃ . 3 Ma. taṃ myāssa . 4 Sī. Yu. yo. @5 Sī. Yu. nāntaraṃ.

--------------------------------------------------------------------------------------------- page76.

[195] |195.1| Dhammena kira nesādo paṇḍito aṇḍajo iti na heva akatattassa nayo etādiso siyā. |195.2| Evaṃ aggapakatimā evaṃ uttamasattavo yāvatatthi mayā diṭṭhā nāññaṃ passāmi edisaṃ. |195.3| Tuṭṭhosmi vo pakatiyā vākyena madhurena ca eso cāpi mamacchando ciraṃ passeyya vo ubho. [196] |196.1| Yaṃ kiccaṃ parame mitte katamasmāsu taṃ tayā pattā nissaṃsayaṃ tyamhā bhattirasmāsu yā tava. |196.2| Aduñca nūna sumahā- ñātisaṅghassamantaraṃ adassanena asmākaṃ dukkhaṃ bahūsu pakkhisu. |196.3| Tesaṃ sokavighātāya tayā anumatā mayaṃ taṃ padakkhiṇato katvā ñātī passemurindama. |196.4| Addhāhaṃ vipulaṃ pītiṃ bhavataṃ vindāmi dassanā eso vāpi mahāattho ñātivissāsanā siyā. [197] |197.1| Idaṃ vatvā dhataraṭṭho haṃsarājā narādhipaṃ uttamaṃ javamanvāya ñātisaṅghamupāgamuṃ. |197.2| Te aroge anuppatte disvāna parame dije kekātimakaruṃ haṃsā puthusaddo ajāyatha. |197.3| Te patītā pamuttena bhattunā bhattugāravā samantā parikariṃsu 1- aṇḍajā laddhapaccayā. @Footnote: 1 Ma. parikiriṃsu.

--------------------------------------------------------------------------------------------- page77.

[198] Evaṃ mittavataṃ atthā sabbe honti padakkhiṇā haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamunti. Cullahaṃsajātakaṃ paṭhamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 28 page 68-77. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=28&A=1380&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=28&A=1380&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=163&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=163              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4264              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4264              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]