ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                          10 Vessantarajātakaṃ
     [1045] Phussatī 1- varavaṇṇābhe            varassu dasadhā vare
                  paṭhabyā cārupubbaṅgī               yaṃ tuyhaṃ manaso piyaṃ.
     [1046] Devarāja namo tyatthu                kiṃ pāpaṃ pakataṃ mayā
                  rammā cāvesi maṃ ṭhānā             vātova dharaṇīruhaṃ.
     [1047] |1047.1| Na ceva te kataṃ pāpaṃ   na ca me tvamasi appiyā
                   puññañca te parikkhīṇaṃ            yena tevaṃ vadāmihaṃ 2-.
      |1047.2| Santike maraṇaṃ tuyhaṃ             vinābhāvo bhavissati
                       paṭiggaṇhāhi me ete       vare dasa pavecchato.
     [1048] |1048.1| Varañce me ado sakka  sabbabhūtānamissara
                       sivirājassa bhaddante           tattha assaṃ nivesane.
      |1048.2| Nīlanettā nīlabhamū              nīlakkhīva 3- yathā migī
                       phussatī nāma nāmena           tattha assaṃ 4- purindada.
      |1048.3| Puttaṃ labhetha varadaṃ                yācayogaṃ amacchariṃ
                       pūjitaṃ paṭirājūbhi                  kittimantaṃ yasassinaṃ.
      |1048.4| Gabbhaṃ me dhārayantiyā          majjhimaṅgaṃ anuṇṇataṃ
                       kucchi anuṇṇato assa        cāpaṃva likhitaṃ samaṃ.
      |1048.5| Thanā me nappavatteyyuṃ       palitā nassantu 5- vāsava
                       kāye rajo na limpetha          vajjhañcāpi pamocaye.
      |1048.6| Mayūrakoñcābhirude              nārīvaragaṇāyute
@Footnote: 1 Sī. Yu. phsati. ito paraṃ īdisameva .   2 Ma. vadāmahaṃ .    3 Ma. nilakkhī ca.
@4 Ma. tatthapassaṃ .        5 Ma. na santu.
                       Khujjacelāvakākiṇṇe 1-    sūdamāgadhavaṇṇite
      |1048.7| citraggaḷerughusite              surāmaṃsappabodhane
                       sivirājassa bhaddante          tatthassaṃ mahesī piyā.
     [1049] Ye te dasa varā dinnā             mayā sabbaṅgasobhane
                   sivirājassa vijite                    sabbe te lacchasī vare.
     [1050] Idaṃ vatvāna maghavā                  devarājā sujampati
                   phussatiyā varaṃ datvā                anumodittha vāsavo.
                    Dasavaragāthā nāma.
     [1051] |1051.1| Tato 2- cutā sā phussatī    khattiye upapajjatha
                      jetuttaramhi nagare               sañjayena samāgami.
      |1051.2| Dasa māse dhārayitvā           karontī pura padakkhiṇaṃ
                      vessānaṃ vīthiyā majjhe         janesi phussatī mamaṃ.
      |1051.3| Na mayhaṃ mattikaṃ nāmaṃ           napi petikasambhavaṃ
                      jātomhi vessavīthiyā           tasmā vessantaro ahuṃ.
      |1051.4| Yadāhaṃ dārako homi            jātiyā aṭṭhavassiko
                      tadā nisajja pāsāde          dānaṃ dātuṃ vicintayiṃ
                      hadayaṃ dadeyyaṃ cakkhuṃ              maṃsampi rudhirampica
                      dadeyyaṃ kāyaṃ sāvetvā        yadi koci yācako mamaṃ.
@Footnote: 1 Ma. khujjacelāpakākiṇṇe .   2 imā cha gāthāyo sīhaḷapotthakeyeva dissanti
@na aññesu.
             |1051.5| Sabhāvaṃ cintayantassa    akampitamasaṇṭhitaṃ
                         akampi tattha paṭhavī            sineruvanavaṭaṃsakā.
     [1052] Paruḷhakacchanakhalomā        paṅkadantā rajassirā
                        paggayha dakkhiṇaṃ bāhuṃ       kiṃ maṃ yācanti brāhmaṇā.
     [1053] Ratanaṃ deva yācāma             sivīnaṃ raṭṭhavaḍḍhanaṃ
                        dadāhi pavaraṃ nāgaṃ              īsādantaṃ uruḷhavaṃ.
     [1054] Dadāmi na vikampāmi          yaṃ maṃ yācanti brāhmaṇā
                         pabhinnaṃ kuñjaraṃ dantiṃ         opaguyhaṃ 1- gajuttamaṃ.
     [1055] Hatthikkhandhato oruyha       rājā cāgādhimānaso
                         brāhmaṇānaṃ adā dānaṃ   sivīnaṃ raṭṭhavaḍḍhano.
     [1056] |1056.1| Tadāsi yaṃ bhiṃsanakaṃ    tadāsi lomahaṃsanaṃ
                      hatthināge padinnamhi          medanī samakampatha.
      |1056.2| Tadāsi yaṃ bhiṃsanakaṃ                 tadāsi lomahaṃsanaṃ
                      hatthināge padinnamhi          khubbhittha nagaraṃ tadā.
      |1056.3| Samākulaṃ puraṃ āsi                ghoso ca vipulo mahā
                      hatthināge padinnamhi          sivīnaṃ raṭṭhavaḍḍhane.
     [1057] Athettha 2- vattati saddo         tumulo bheravo mahā
                   hatthināge padinnamhi            khubbhittha nagaraṃ tadā.
                   Athettha vattati saddo             tumulo bheravo mahā
@Footnote: 1 Ma. opavayhaṃ .     2 idaṃ gāthādvayaṃ Sī. potthakeyeva dissati.
                Hatthināge padinnamhi               sivīnaṃ raṭṭhavaḍḍhane.
     [1058] |1058.1| Uggā ca rājaputtā ca   vesiyānā ca brāhmaṇā
                  hatthārohā anīkaṭṭhā              rathikā pattikārakā
      |1058.2| kevalo cāpi nigamo              siviyo cāpi 1- samāgatā
                       disvā nāgaṃ niyyamānaṃ         te rañño paṭivedayuṃ.
      |1058.3| Vidhamaṃ deva te raṭṭhaṃ                putto vessantaro tava
                       kathaṃ no hatthinaṃ dajjā          nāgaṃ raṭṭhassa pūjitaṃ.
      |1058.4| Kathaṃ no kuñjaraṃ dajjā          īsādantaṃ uruḷhavaṃ
                       khettaññuṃ sabbayuddhānaṃ     sabbasetaṃ gajuttamaṃ.
      |1058.5| Paṇḍukambalasañchannaṃ        pabhinnaṃ sattumaddanaṃ
                      dantiṃ savālavījaniṃ                 setaṃ kelāsasādisaṃ.
      |1058.6| Sasetacchattaṃ supattheyyaṃ 2-  sāthabbanaṃ sahatthipaṃ
                       aggayānaṃ rājavāhiṃ             brāhmaṇānaṃ adā dānaṃ 3-.
     [1059] |1059.1| Annaṃ pānañca so 4- dajjā  vatthasenāsanāni ca
                      etaṃ kho dānapaṭirūpaṃ             etaṃ kho brāhmaṇārahaṃ.
      |1059.2| Ayaṃ te vaṃsarājā no             sivīnaṃ raṭṭhavaḍḍhano 5-
                      kathaṃ vessantaro putto          gajaṃ bhājeti sañjaya.
      |1059.3| Sace tvaṃ na karissasi             sivīnaṃ vacanaṃ idaṃ
                      maññe taṃ saha puttena         sivihatthe 6- karissare.
@Footnote: 1 Ma. sivayo ca .     2 Ma. saupādheyyaṃ .     3 Ma. gajaṃ. Sī. Yu. dhanaṃ .   4 Ma.
@yo .    5 Sī. raṭṭhavaḍḍhanaṃ. Yu. raṭṭhavaḍḍhana .   6 Ma. sivī hatthe.
     [1060] |1060.1| Kāmaṃ janapado māsi    raṭṭhañcāpi vinassatu
                      nāhaṃ sivīnaṃ vacanā                rājaputtaṃ adūsakaṃ
                      pabbājeyyaṃ sakā raṭṭhā      putto hi mama oraso.
      |1060.2| Kāmaṃ janapado māsi             raṭṭhañcāpi vinassatu
                      nāhaṃ sivīnaṃ vacanā                rājaputtaṃ adūsakaṃ
                      pabbājeyyaṃ sakā raṭṭhā      putto hi mama atrajo.
      |1060.3| Na cāhaṃ tasmiṃ dubbheyyaṃ       ariyasīlavato hi so
                      asilokopi me assa             pāpañca pasave bahuṃ
                      kathaṃ vessantaraṃ puttaṃ            satthena ghātayāmase.
     [1061] Mā naṃ daṇḍena satthena           na hi so bandhanāraho
                   pabbājehi ca naṃ raṭṭhā            vaṅke vasatu pabbate.
     [1062] |1062.1| Eso ce sivīnaṃ chando  chandaṃ na panudāmase
                       imaṃ so vasatu rattiṃ              kāme ca paribhuñjatu.
         |1062.2| Tato ratyā vivasane          suriyassuggamanaṃ pati 1-
                      samaggā siviyo 2- hutvā     raṭṭhā pabbājayantu naṃ.
     [1063] |1063.1| Uṭṭhehi katte taramāno  gantvā vessantaraṃ vada
                       siviyo deva te kuddhā          negamā ca samāgatā
                       uggā ca rājaputtā ca        vesiyānā ca brāhmaṇā.
      |1063.2| Hatthārohā anīkaṭṭhā        rathikā pattikārakā
@Footnote: 1 Ma. sūriya---. ito paraṃ īdisameva     2 Ma. sabbattha sivayo.
                      Kevalo cāpi nigamo              siviyo cāpi samāgatā.
      |1063.3| Asmā ratyā vivasane           suriyassuggamanaṃ pati
                      samaggā siviyo hutvā          raṭṭhā pabbājayanti taṃ.
     [1064] |1064.1| Sa kattā taramānova     sivirājena pesito
                       āmuttahatthābharaṇo          suvattho candanapphosito 1-
      |1064.2| sīsaṃ nhāto udake so          āmuttamaṇikuṇḍalo
                      upāgami puraṃ rammaṃ                vessantaranivesanaṃ.
      |1064.3| Tatthaddasa kumāraṃ so            ramamānaṃ sake pure
                      parikiṇṇaṃ amaccehi              tidasānaṃ va vāsavaṃ.
     [1065] |1065.1| So tattha gantvā taramāno   kattā vessantaraṃ bravi
                       dukkhante vedayissāmi         mā me kujjha rathesabha.
      |1065.2| Vanditvā rodamāno so       kattā rājānamabravi
                      bhattā mesi mahārāja           sabbakāmarasāharo
                      dukkhante vedayissāmi          tattha assāsayantu maṃ.
      |1065.3| Siviyo deva te kuddhā           negamā ca samāgatā
                      uggā ca rājaputtā ca         vesiyānā ca brāhmaṇā.
      |1065.4| Hatthārohā anīkaṭṭhā        rathikā pattikārakā
                      kevalo cāpi nigamo             siviyo cāpi samāgatā.
      |1065.5| Asmā ratyā vivasane          suriyassuggamanaṃ pati
                      samaggā siviyo hutvā          raṭṭhā pabbājayanti taṃ.
@Footnote: 1 Ma. candanabhūsito.
     [1066] Kismiṃ me siviyo kuddhā       yo na passāmi dukkaṭaṃ
                         taṃ me katte viyācikkha        kasmā pabbājayanti maṃ.
            [1067] Uggā ca rājaputtā ca      vesiyānā ca brāhmaṇā
                         hatthārohā anīkaṭṭhā      rathikā pattikārakā
                         nāgadānena khīyanti          tasmā pabbājayanti taṃ.
     [1068] |1068.1| Hadayaṃ cakkhumpahaṃ dajjaṃ   kiṃ me bāhirakaṃ dhanaṃ
                         hiraññaṃ vā suvaṇṇaṃ vā     muttā veḷuriyā maṇi
      |1068.2| dakkhiṇaṃ vāmahaṃ 1- bāhuṃ       disvā yācakamāgate
                       dadeyyaṃ na vikampeyyaṃ         dāne me ramatī 2- mano.
      |1068.3| Kāmaṃ maṃ siviyo sabbe           pabbājentu hanantu vā
                         neva dānā viramissaṃ          kāmaṃ chindantu sattadhā.
     [1069] Evantaṃ siviyo āhu                 negamā ca samāgatā
                   kontimārāya tīrena                girimārañjaraṃ pati
                   yena pabbājitā yanti            tena gacchatu subbato.
     [1070] Sohaṃ tena gamissāmi               yena gacchanti dūsakā
                   rattindivaṃ me khamatha                  yāva dānaṃ dadāmihaṃ.
     [1071] |1071.1| Āmantayittha rājā naṃ       maddiṃ sabbaṅgasobhaniṃ
                   yaṃ te kiñci mayā dinnaṃ            dhanaṃ dhaññañca vijjati
      |1071.2| hiraññaṃ vā suvaṇṇaṃ vā        muttā veḷuriyā bahū
                       sabbantaṃ nidaheyyāsi         yañca te pettikaṃ dhanaṃ.
@Footnote: 1 Ma. vāpahaṃ .        2 Ma. ramate.
     [1072] Tamabravi rājaputtī                   maddī sabbaṅgasobhanā
                   kuhiṃ deva nidahāmi                    taṃ me akkhāhi pucchito.
     [1073] Sīlavantesu dajjesi                  dānaṃ maddi yathārahaṃ
                   na hi dānā paraṃ atthi               patiṭṭhā sabbapāṇinaṃ.
     [1074] |1074.1| Puttesu maddi dayesi    sassuyā sassuramhi ca
                   yo ca taṃ bhattā maññeyya        sakkaccantaṃ upaṭṭhahe.
      |1074.2| No ce taṃ bhattā maññeyya   mayā vippavasena te
                       aññaṃ bhattāraṃ pariyesa        mā kilittha 1- mayā vinā.
     [1075] Ahaṃ hi vanaṃ gacchāmi                 ghoraṃ vāḷamigāyutaṃ
                   saṃsayo jīvitaṃ mayhaṃ                   ekakassa brahāvane.
     [1076] |1076.1| Tamabravi rājaputtī   maddī sabbaṅgasobhanā
                      abhumme kathaṃ nu bhaṇasi           pāpakaṃ vata bhāsasi.
      |1076.2| Nesa dhammo mahārāja          yaṃ tvaṃ gaccheyya ekako
                       ahaṃpi tena gacchāmi            yena gacchasi khattiya.
      |1076.3| Maraṇaṃ vā tayā saddhiṃ           jīvitaṃ vā tayā vinā
                       tadeva maraṇaṃ seyyo            yañce jīve tayā vinā.
      |1076.4| Aggiṃ ujjālayitvāna          ekajālasamāhitaṃ
                       tattheva maraṇaṃ 2- seyyo     yañce jīve tayā vinā.
      |1076.5| Yathā āraññakaṃ nāgaṃ         dantiṃ anveti hatthinī
                       jessantaṃ giriduggesu           samesu visamesu ca.
@Footnote: 1 Ma. kilittho .      2 Ma. tattha me maraṇaṃ seyyo.
      |1076.6| Evantaṃ anugacchāmi            putte ādāya pacchato
                      subharā te bhavissāmi            na te hessāmi dubbharā.
     [1077] |1077.1| Ime kumāre passanto    mañjuke piyabhāṇine
                       āsīne vanagumbasmiṃ           na rajjassa sarissasi.
      |1077.2| Ime kumāre passanto         mañjuke piyabhāṇine
                      kīḷante vanagumbasmiṃ            na rajjassa sarissasi.
      |1077.3| Ime kumāre passanto         mañjuke piyabhāṇine
                       assame ramaṇīyamhi             na rajjassa sarissasi.
      |1077.4| Ime kumāre passanto         mañjuke piyabhāṇine
                      kīḷante assame ramme         na rajjassa sarissasi.
      |1077.5| Ime kumāre passanto         māladhārī alaṅkate
                       assame ramaṇīyamhi             na rajjassa sarissasi.
      |1077.6| Ime kumāre passanto         māladhārī alaṅkate
                       kīḷante assame ramme        na rajjassa sarissasi.
      |1077.7| Yadā dakkhasi naccante         kumāre māladhārine
                       assame ramaṇīyamhi             na rajjassa sarissasi.
      |1077.8| Yadā dakkhasi naccante         kumāre māladhārine
                       kīḷante assame ramme         na rajjassa sarissasi.
      |1077.9| Yadā dakkhasi mātaṅgaṃ           kuñjaraṃ saṭṭhihāyanaṃ
                       ekaṃ araññe vicarantaṃ 1-     na rajjassa sarissasi.
@Footnote: 1 Ma. carantaṃ.
      |1077.10| Yadā dakkhasi mātaṅgaṃ        kuñjaraṃ saṭṭhihāyanaṃ
                         sāyaṃ pāto vicarantaṃ          na rajjassa sarissasi.
      |1077.11| Yadā kareṇusaṅghassa          yūthassa purato vajaṃ
                         koñcaṃ kāhati mātaṅgo     kuñjaro saṭṭhihāyano
                         tassa taṃ nadato sutvā        na rajjassa sarissasi.
      |1077.12| Ubhato vanavikāse             yadā dakkhasi kāmadaṃ
                         vane vāḷamigākiṇṇe        na rajjassa sarissasi.
      |1077.13| Migaṃ disvāna sāyaṇhaṃ       pañcamālinimāgataṃ 1-
                          kiṃpurise ca naccante          na rajjassa sarissasi.
      |1077.14| Yadā sussasi 2- nigghosaṃ   sandamānāya sindhuyā
                         gītaṃ kiṃpurisānañca             na rajjassa sarissasi.
      |1077.15| Yadā sussasi 2- nigghosaṃ    girigabbharacārino
                         vassamānassulūkassa           na rajjassa sarissasi.
      |1077.16| Yadā sīhassa byagghassa     khaggassa gavayassa ca
                         vane sussasi 2- vāḷānaṃ     na rajjassa sarissasi.
      |1077.17| Yadā morīhi parikiṇṇaṃ       varahinaṃ 3- matthakāsinaṃ
                         moraṃ dakkhasi 4- naccantaṃ    na rajjassa sarissasi.
      |1077.18| Yadā morīhi parikiṇṇaṃ       aṇḍajaṃ citrapekkhanaṃ 5-
                         moraṃ dakkhasi naccantaṃ         na rajjassa sarissasi.
@Footnote: 1 Ma. pañcamālinamāgataṃ .   2 Ma. sossasi .   3 Ma. barihīnaṃ .   4 Ma. dakkhisi.
@ito paraṃ īdisameva .    5 Ma. citrapakkhinaṃ.
      |1077.19| Yadā morīhi parikiṇṇaṃ       nīlagīvaṃ sikhaṇḍinaṃ
                         moraṃ dakkhasi naccantaṃ         na rajjassa sarissasi.
      |1077.20| Yadā dakkhasi hemante       pupphite dharaṇīruhe
                         surabhisampavāyante 1-       na rajjassa sarissasi.
      |1077.21| Yadā hemantike māse       haritaṃ dakkhasi medaniṃ
                         indagopakasañchannaṃ         na rajjassa sarissasi.
      |1077.22| Yadā dakkhasi hemante       pupphite dharaṇīruhe
                         kuṭajaṃ bimbajālañca          pupphitaṃ loddapadmakaṃ
                         surabhisampavāyante 2-       na rajjassa sarissasi.
      |1077.23| Yadā hemantike māse       vanaṃ dakkhasi pupphitaṃ
                         opupphāni ca padmāni       na rajjassa sarissasi.
                               Himavantaṃ niṭṭhitaṃ.
     [1078] |1078.1| Tesaṃ lālapitaṃ 3- sutvā    puttassa suṇisāya ca
                       kalūnaṃ paridevesi                   rājaputtī yasassinī.
      |1078.2| Seyyo visaṃ me khāyitaṃ           papātā papateyyahaṃ
                              rajjuyā bajjhamiyāhaṃ
                       kasmā vessantaraṃ puttaṃ       pabbājenti adūsakaṃ.
      |1078.3| Ajjhāyakaṃ dānapatiṃ             yācayogaṃ amacchariṃ
                       kasmā 4- vessantaraṃ puttaṃ  pabbājenti adūsakaṃ 5-.
@Footnote: 1-2 Ma. surabhiṃ .  3 lālappitaṃ .     4-5 Ma. idaṃ gāthāpādadvayaṃ natthi.
      |1078.4| Pūjitaṃ paṭirājūhi                  kittimantaṃ yasassinaṃ
                       kasmā vessantaraṃ puttaṃ       pabbājenti adūsakaṃ.
      |1078.5| Mātāpetibharaṃ jantuṃ            kule jeṭṭhāpacāyinaṃ
                       kasmā vessantaraṃ puttaṃ       pabbājenti adūsakaṃ.
      |1078.6| Rañño hitaṃ devahitaṃ 1-       ñātīnaṃ sakhinaṃ hitaṃ
                       hitaṃ sabbassa raṭṭhassa
                       kasmā vessantaraṃ puttaṃ       pabbājenti adūsakaṃ.
     [1079] |1079.1| Madhūnīva palitāni 2- ambāva patitā chamā
                       evaṃ hessati te raṭṭhaṃ           pabbājenti adūsakaṃ.
      |1079.2| Haṃso nikkhīṇapattova           pallalasmiṃ anūdake
                       apaviṭṭho amaccehi             eko rājā vihiyyasi.
      |1079.3| Tantaṃ brūmi mahārāja           attho te mā upaccagā
                       mā naṃ sivīnaṃ vacanā              pabbājesi adūsakaṃ.
     [1080] Dhammassāpacitiṃ kummiṃ 3-          sivīnaṃ vinayaṃ dhajaṃ
                   pabbājemi sakaṃ puttaṃ             pāṇā piyataro hi me.
     [1081] |1081.1| Yassa pubbe dhajaggāni    kaṇikārāva pupphitā
                       yāyantamanuyāyanti            svajjekova gamissati.
      |1081.2| Yassa pubbe dhajaggāni         kaṇikāravanāniva
                       yāyantamanuyāyanti            svajjekova gamissati.
      |1081.3| Yassa pubbe anīkāni          kaṇikārāva pupphitā
@Footnote: 1 Ma. devihitaṃ .   2 Ma. palātāni .      3 Ma. kummi.
                       Yāyantamanuyāyanti           svajjekova gamissati.
      |1081.4| Yassa pubbe anīkāni          kaṇikāravanāni va
                       yāyantamanuyāyanti           svajjekova gamissati.
      |1081.5| Indagopakavaṇṇābhā         gandhārā paṇḍukambalā
                       yāyantamanuyāyanti           svajjekova gamissati.
      |1081.6| Yo pubbe hatthinā yāti      sivikāya rathena ca
                       svajja vessantaro rājā      kathaṃ gacchati pattiko.
      |1081.7| Kathaṃ candanalittaṅgo             naccagītappabodhano
                       khurājinaṃ pharasuñca                khārikājañca hāriti 1-.
      |1081.8| Kasmā nābhiharīyanti           kāsāvā ajināni ca
                       pavisantaṃ brahāraññaṃ         kasmā cīraṃ na bajjhare.
      |1081.9| Kathaṃ nu cīraṃ dhārenti              rājapabbajitā janā
                       kathaṃ kusamayaṃ cīraṃ                   maddī paridahessati 2-.
      |1081.10| Kāsiyāni ca dhāretvā       khomakodumbarāni ca
                         kusacīrāni dhārentī            kathaṃ maddī karissati.
      |1081.11| Vayhāhi pariyāyitvā         sivikāya rathena ca
                         sā kathajja anuccaṅgī         pathaṃ gacchati pattikā.
      |1081.12| Yassā mudutalā hatthā      calanā 3- ca sukhe ṭhitā
                         sā kathajja anuccaṅgī         pathaṃ gacchati pattikā.
@Footnote: 1 Ma. hāhiti .    2 Ma. paridahissati .     3 Sī. Ma. caraṇā.
      |1081.13| Yassā mudutalā pādā      calanā 1- ca sukhe ṭhitā
                         pādukāhi suvaṇṇāhi       pīḷamānāva gacchati
                         sā kathajja anuccaṅgī         pathaṃ gacchati pattikā.
      |1081.14| Yassu itthīsahassassa 2-   purato gacchati mālinī
                         sā kathajja anuccaṅgī         vanaṃ gacchati ekikā.
      |1081.15| Yā sā 3- sivāya sutvāna muhuṃ uttasate pure
                         sā kathajja anuccaṅgī         vanaṃ gacchati bhīrukā.
      |1081.16| Yā sā 3- indasagottassa   ulūkassa pavassato
                         sutvāna nadato bhītā        vāruṇīva pavedhati
                         sā kathajja anuccaṅgī         vanaṃ gacchati bhīrukā.
      |1081.17| Sakuṇī hataputtāva            suññaṃ disvā kulāvakaṃ
                         ciraṃ dukkhena jhāyissaṃ        suññaṃ āgammimaṃ puraṃ.
      |1081.18| Sakuṇī hataputtāva            suññaṃ disvā kulāvakaṃ
                         kīsā paṇḍu bhavissāmi       piye putte apassatī.
      |1081.19| Sakuṇī hataputtāva            suññaṃ disvā kulāvakaṃ
                         tena tena padhāvissaṃ          piye putte apassatī.
      |1081.20| Kururī 4- hatacchāpāva       suññaṃ disvā kulāvakaṃ
                         ciraṃ dukkhena jhāyissaṃ         suññaṃ āgammimaṃ puraṃ.
      |1081.21| Kururī hatacchāpāva            suññaṃ disvā kulāvakaṃ
                         kīsā paṇḍu bhavissāmi      piye putte apassatī.
@Footnote: 1 Sī. Ma. caraṇā .   2 Ma. yāssu itthisahassānaṃ .   3 Ma. yāssu.
@4 Ma. kurarī. ito paraṃ īdisameva.
      |1081.22| Kururī hatacchāpāva             suññaṃ disvā kulāvakaṃ
                         tena tena padhāvissaṃ           piye putte apassatī.
      |1081.23| Sā nūna cakkavakkīva 1-      pallalasmiṃ anūdake
                         ciraṃ dukkhena jhāyissaṃ         suññaṃ āgammimaṃ puraṃ.
      |1081.24| Sā nūna cakkavakkīva           pallalasmiṃ anūdake
                         kīsā paṇḍu bhavissāmi       piye putte apassatī.
      |1081.25| Sā nūna cakkavakkīva           pallalasmiṃ anūdake
                         tena tena padhāvissaṃ           piye putte apassatī.
      |1081.26| Evaṃ me vilapantiyā           rājaputtaṃ adūsakaṃ
                         pabbājesi ca 2- naṃ raṭṭhā  maññe hessāmi jīvitaṃ.
     [1082] |1082.1| Tassā lālapitaṃ sutvā   sabbā antepure ahu 3-
                      bāhā paggayha pakkanduṃ      sivikaññā samāgatā.
      |1082.2| Sālāva sampamadditā 4-     mālutena pamadditā
                       senti puttā ca dārā ca      vessantaranivesane.
      |1082.3| Orodhā ca kumārā ca           vesiyānā ca brāhmaṇā
                       bāhā paggayha pakkanduṃ    vessantaranivesane.
      |1082.4| Hatthārohā anīkaṭṭhā        rathikā pattikārakā
                       bāhā paggayha pakkanduṃ    vessantaranivesane.
      |1082.5| Tato ratyā vivasane             suriyassuggamanaṃ pati
                       atha vessantaro rājā         dānaṃ dātuṃ upāgami.
@Footnote: 1 Ma. cakkavāthīva. ito paraṃ īdisameva .  2 Ma. va. .  3 ma bahū .  4 Ma. sampamathitā.
      |1082.6| Vatthāni vatthakāmānaṃ          soṇḍānaṃ detha vāruṇiṃ
                       bhojanaṃ bhojanatthīnaṃ              sammadeva pavecchatha.
      |1082.7| Mā ca kiñci vanibbake         heṭhayittha idhāgate
                       tappetha annapānena          gacchantu paṭipūjitā.
      |1082.8| (athettha vattati saddo         tumulo bheravo mahā
                       dānena taṃ nīharanti             puna dānaṃ adā tuvaṃ 1- .)
     [1083] |1083.1| Te su mattā kilantāva  sampatanti vanibbakā
                       nikkhamante mahārāje          sivīnaṃ raṭṭhavaḍḍhane.
      |1083.2| Acchecchuṃ vata bho rukkhaṃ          nānāphaladadaṃ dumaṃ
                       yathā vessantaraṃ raṭṭhā        pabbājenti adūsakaṃ.
      |1083.3| Acchecchuṃ vata bho rukkhaṃ          nānāphaladharaṃ dumaṃ
                       yathā vessantaraṃ raṭṭhā        pabbājenti adūsakaṃ.
      |1083.4| Acchecchuṃ vata bho rukkhaṃ          sabbakāmadadaṃ dumaṃ
                       yathā vessantaraṃ raṭṭhā        pabbājenti adūsakaṃ.
      |1083.5| Acchecchuṃ vata bho rukkhaṃ          sabbakāmarasāharaṃ
                       yathā vessantaraṃ raṭṭhā        pabbājenti adūsakaṃ.
      |1083.6| Ye vuḍḍhā ye ca daharā        ye ca majjhimaporisā
                       bāhā paggayha pakkanduṃ
                       nikkhamante mahārāje         sivīnaṃ raṭṭhavaḍḍhane.
@Footnote: 1 ayaṃ gāthā Ma. potthakeyeva dissati.
     |1083.7| Atiyakkhā vessavarā 1-        itthāgārā ca rājino
                      bāhā paggayha pakkanduṃ
                      nikkhamante mahārāje          sivīnaṃ raṭṭhavaḍḍhane.
     |1083.8| Thiyopi tattha pakkanduṃ          yā tamhi nagare ahu
                      nikkhamante mahārāje          sivīnaṃ raṭṭhavaḍḍhane.
     |1083.9| Ye brāhmaṇā ye ca samaṇā aññe vāpi vanibbakā
                       bāhā paggayha pakkanduṃ    adhammo kira bho iti.
     |1083.10| Yathā vessantaro rājā       yajamāno sake pure
                        sivīnaṃ vacanatthena                samhā raṭṭhā nirajjati.
     |1083.11| Satta hatthisate datvā        sabbālaṅkārabhūsite
                        suvaṇṇakacche mātaṅge       hemakappanivāsase 2-
                        āruḷhe gāmaṇīyebhi         tomaraṅkusapāṇibhi
                        esa vessantaro rājā        samhā raṭṭhā nirajjati.
      |1083.12| Satta assasate datvā       sabbālaṅkārabhūsite
                         ājāniyeva jātiyā          sindhave sīghavāhane
                        āruḷhe gāmaṇīyebhi         indiyācāpadhāribhi 3-
                        esa vessantaro rājā        samhā raṭṭhā nirajjati.
      |1083.13| Satta rathasate datvā          sannaddhe ussitaddhaje
                         dīpe athopi veyyagghe       sabbālaṅkārabhūsite
      |1083.14| āruḷhe gāmaṇīyebhi        cāpahatthehi cammibhi 4-
@Footnote: 1 Ma. vassavarā .   2 Ma. hemakappanavāsase .  3 Ma. illiyā ... .    4 Ma. vammibhi.
                        Esa vessantaro rājā        samhā raṭṭhā nirajjati.
     |1083.15| Satta itthīsate datvā        ekamekā rathe ṭhitā
                        sannaddhā nikkharajjūhi         suvaṇṇehi alaṅkatā
     |1083.16| pītālaṅkārā pītavasanā      pītābharaṇabhūsitā 1-
                        āḷārappamukhā 2- hasulā  susaññā tanumajjhimā
                        esa vessantaro rājā        samhā raṭṭhā nirajjati.
     |1083.17| Satta dhenusate datvā         sabbā kaṃsupadhārino 3-
                        esa vessantaro rājā        samhā raṭṭhā nirajjati.
     |1083.18| Satta dāsīsate datvā        satta dāsasatāni ca
                        esa vessantaro rājā        samhā raṭṭhā nirajjati.
     |1083.19| Hatthī asse rathe datvā       nāriyo ca alaṅkatā
                        esa vessantaro rājā        samhā raṭṭhā nirajjati.
     |1083.20| Tadāsi yaṃ bhiṃsanakaṃ               tadāsi lomahaṃsanaṃ
                        mahādāne padinnamhi        medanī samakampatha.
     |1083.21| Tadāsi yaṃ bhiṃsanakaṃ               tadāsi lomahaṃsanaṃ
                        yaṃ pañjalīkato rājā          samhā raṭṭhā nirajjati.
     [1084] Athettha vattati saddo    tumulo bheravo mahā
                dānena taṃ nīharanti       puna dānaṃ dadāti so 4-.
@Footnote: 1 Ma. -vibhūsitā .  2 Ma. āḷārapamhā. pamhanti akkhigaṇḍo .   3 Ma. kaṃspadhāraṇā.
@4 Sī. Ma. puna dānaṃ adā tuvaṃ.
     [1085] Te su mattā kilantāva            sampatanti vanibbakā
                   nikkhamante mahārāje             sivīnaṃ raṭṭhavaḍḍhane.
     [1086] |1086.1| Āmantayittha rājānaṃ    sañjayaṃ dhammikaṃ 1- varaṃ
                         avaruddhasi maṃ deva              vaṅkaṃ gacchāmi pabbataṃ.
       |1086.2| Ye hi keci mahārāja            bhūtā ye ca bhavissare
                        atittāyeva kāmehi           gacchanti yamasādhanaṃ.
       |1086.3| Sohaṃ sake abhisasiṃ               yajamāno sake pure
                        sivīnaṃ vacanatthena                samhā raṭṭhā nirajjahaṃ
      |1086.4| aghantaṃ paṭisevissaṃ
                       vane vāḷamigākiṇṇe         khaggadīpinisevite
                       ahaṃ puññāni karomi           tumhe paṅkamhi sīdatha.
     [1087] Anujānāhi maṃ amma                pabbajjā mama ruccati
                   sohaṃ sake abhisasiṃ                    yajamāno sake pure
                   sivīnaṃ vacanatthena                    samhā raṭṭhā nirajjahaṃ
         |1087.1| aghantaṃ paṭisevissaṃ
                        vane vāḷamigākiṇṇe        khaggadīpinisevite
                        ahaṃ puññāni karomi         vaṅkaṃ gacchāmi pabbataṃ 2-.
     [1088] Anujānāmi taṃ putta                   pabbajjā te samijjhatu
                ayañca maddī kalyāṇī              susaññā tanumajjhimā
                acchataṃ saha puttehi                   kiṃ araññe karissati.
@Footnote: 1 Ma. dhamminaṃ .     2 Ma. tumhe paṅkamhi sīdatha.
     [1089] Nāhaṃ akāmā dāsiṃpi              araññaṃ netumussahe
                   sace icchati anvetu                sace nicchati acchatu.
     [1090] |1090.1| Tato suṇhaṃ mahārājā   yācituṃ paṭipajjatha
                        mā candanasamācāre          rajojallaṃ adhārayi.
        |1090.2| Kāsiyāni padhāretvā 1-   kusacīraṃ adhārayi
                        dukkho vāso araññasmiṃ     mā hi tvaṃ lakkhaṇe gami.
     [1091] Tamabravi rājaputtī                  maddī sabbaṅgasobhanā
                   nāhantaṃ sukhamiccheyyaṃ             yaṃ me vessantaraṃ vinā.
     [1092] |1092.1| Tamabravi mahārājā  sivīnaṃ raṭṭhavaḍḍhano
                        iṅgha maddi nisāmehi         vane ye honti dussahā.
        |1092.2| Bahū kīṭā paṭaṅgā ca          makasā madhumakkhikā
                        tepi taṃ tattha hiṃseyyuṃ          tante dukkhataraṃ siyā.
        |1092.3| Apare passa santāse         nadīnūpanisevite
                        sappā ajagarā nāma          avisā te mahabbalā.
        |1092.4| Te manussaṃ migaṃ vāpi          apicāsannamāgataṃ
                        parikkhipitvā bhogehi          vasamānenti attano.
        |1092.5| Aññepi kaṇhā jaṭino     acchā nāma aghammigā
                        na tehi puriso diṭṭho          rukkhamāruyha muccati.
        |1092.6| Saṅghaṭṭayantā siṅgāni     tikkhaggāni pahārino
                       mahisā 2- vicarantettha        nadiṃ sotumbaraṃ pati.
@Footnote: 1 Ma. mā kāsiyāni dhāretvā .    2 Ma. mahiṃsā.
        |1092.7| Disvā migānaṃ yūthānaṃ         gavaṃ sañcaritaṃ 1- vane
                        dhenuva vacchagiddhāva             kathaṃ maddi karissasi.
        |1092.8| Disvā sampatite ghore       dummaggesu plavaṅgame
                        akhettaññāya te maddi    bhavissate mahabbhayaṃ.
        |1092.9| Yā tvaṃ sivāya sutvāna       muhuṃ uttasate 2- pure
                        sā tvaṃ vaṅkaṃ anuppattā     kathaṃ maddi karissasi.
        |1092.10| Ṭhite majjhantike kāle    sannisinnesu pakkhisu
                           suṇateva brahāraññaṃ      tattha kiṃ gantumicchasi.
     [1093] |1093.1| Tamabravi rājaputtī  maddī sabbaṅgasobhanā
                           yāni etāni akkhāsi     vane paṭibhayāni me
                           sabbāni abhisambhossaṃ    gacchaññeva rathesabha.
        |1093.2| Kāsaṃ kusaṃ potakilaṃ             usiraṃ muñjapabbajaṃ
                         urasā panūdahissāmi        nāssa hessāmi dunnayā.
        |1093.3| Bahūhi vattacariyāhi           kumārī vindate patiṃ
                         udarassuparodhena              gohanuveṭṭhanena ca
                         aggissa pāricariyāya        udakummujjanena ca
                         vedhabyaṃ 3- kaṭukaṃ loke     gacchaññeva rathesabha.
        |1093.4| Apissā hoti appatto    ucchiṭṭhaṃ paribhuñjituṃ 4-
                         yo naṃ hatthe gahetvāna     akāmaṃ parikaḍḍhati
                         vedhabyaṃ kaṭukaṃ loke          gacchaññeva rathesabha.
@Footnote: 1 Ma. sañcarataṃ .   2 Ma. uttasayī .   3 Sī. Yu. vedhabbaṃ. ito paraṃ īdisameva.
@4 Ma. ucchiṭṭhampi bhuñjituṃ.
        |1093.5| Kesaggahaṇamukkhepā         bhūmyā ca parisumbhanā
                         datvā ca no pakkamati       bahuṃ dukkhaṃ anappakaṃ
                         vedhabyaṃ kaṭukaṃ loke           gacchaññeva rathesabha.
        |1093.6| Sukkacchavī vedhaverā            datvā subhaggamānino
                         akāmaṃ parikaḍḍhanti         ulūkaññeva vāyasā
                         vedhabyaṃ kaṭukaṃ loke           gacchaññeva rathesabha.
        |1093.7| Api ñātikule phīte           kaṃsappajjotane vasaṃ
                         nevātivākyaṃ na labhe        bhātūhi sakhinīhi 1- ca
                         vedhabyaṃ kaṭukaṃ loke           gacchaññeva rathesabha.
        |1093.8| Naggā nadī anūdakā          naggaṃ raṭṭhaṃ arājikaṃ
                         itthīpi vidhavā naggā         yassāpi dasa bhātaro
                         vedhabyaṃ kaṭukaṃ loke           gacchaññeva rathesabha.
        |1093.9| Dhajo rathassa paññāṇaṃ       dhūmo paññāṇamaggino
                         rājā raṭṭhassa paññāṇaṃ  bhattā paññāṇamitthiyā
                         vedhabyaṃ kaṭukaṃ loke           gacchaññeva rathesabha.
        |1093.10| Yā daliddī daliddassa     aḍḍhā aḍḍhassa kittimā
                           taṃ ve devā pasaṃsanti        dukkaraṃ hi karoti sā.
        |1093.11| Sāmikaṃ anubandhissaṃ         sadā kāsāyavāsinī
                           paṭhabyāpi abhijjantyā   vedhabyaṃ kaṭukitthiyā.
        |1093.12| Api sāgarapariyantaṃ          bahuvittadharaṃ mahiṃ
@Footnote: 1 Ma. sakhinīhipi .  Sī. Yu. sakhikāhi ca.
                           Nānāratanaparipūraṃ           nicche vessantaraṃ vinā.
        |1093.13| Kathannu tāsaṃ hadayaṃ         sukharā vata itthiyo
                           yā sāmike dukkhitamhi    sukhamicchanti attano.
        |1093.14| Nikkhamante mahārāje     sivīnaṃ raṭṭhavaḍḍhane
                           tamahaṃ anubandhissaṃ          sabbakāmadado hi me.
     [1094] Tamabravī mahārājā                 maddiṃ sabbaṅgasobhanaṃ
                   ime te daharā puttā             jālī kaṇhājinā cubho
                   nikkhippa lakkhaṇe gaccha           mayante posayāmase.
     [1095] Tamabravī rājaputtī                  maddī sabbaṅgasobhanā
                   piyā me puttakā deva             jālī kaṇhājinā cubho
                   tyamhaṃ tattha ramissanti           araññe jīvisokinaṃ.
     [1096] |1096.1| Tamabravī mahārājā  sivīnaṃ raṭṭhavaḍḍhano
                         sālīnamodanaṃ bhutvā          sucimaṃsūpasecanaṃ
                         rukkhaphalāni bhuñjantā       kathaṃ kāhanti dārakā.
        |1096.2| Bhutvā satapale kaṃse          sovaṇṇe satarājike
                         rukkhapattesu bhuñjantā     kathaṃ kāhanti dārakā.
        |1096.3| Kāsiyāni ca dhāretvā        khomakodumbarāni ca
                         kusacīrāni dhārentā          kathaṃ kāhanti dārakā.
        |1096.4| Vayhāhi pariyāyitvā         sivikāya rathena ca
                         pattikā paridhāvantā        kathaṃ kāhanti dārakā.
        |1096.5| Kūṭāgāre sayitvāna          nivāte phusitaggaḷe
                         sayantā rukkhamūlasmiṃ         kathaṃ kāhanti dārakā.
        |1096.6| Pallaṅkesu sayitvāna         gonake citrasanthate
                         sayantā tiṇasanthāre        kathaṃ kāhanti dārakā.
        |1096.7| Gandhakena vilimpitvā        aggalucandanena ca
                         rajojallāni dhārentā      kathaṃ kāhanti dārakā.
        |1096.8| Cāmarīmorahatthehi             vījitaṅgā sukhe ṭhitā 1-
                         phuṭṭhā ḍaṃsehi makasehi       kathaṃ kāhanti dārakā.
     [1097] |1097.1| Tamabravī rājaputtī  maddī sabbaṅgasobhanā
                         mā deva paridevasi             mā ca tvaṃ vimano ahu
                         yathā mayaṃ bhavissāma           tathā hessanti dārakā.
        |1097.2|  Idaṃ vatvāna pakkāmi        maddī sabbaṅgasobhanā
                         sivimaggena anvesi           putte ādāya lakkhaṇā.
     [1098] |1098.1| Tato vessantaro rājā       dānaṃ datvāna khattiyo
                         pitu mātuñca vanditvā      katvā ca naṃ padakkhiṇaṃ.
        |1098.2| Catuvāhiṃ rathaṃ yuttaṃ              sīghamāruyha sandanaṃ
                         ādāya putta dārañca     vaṅkaṃ pāyāsi pabbataṃ.
     [1099] Tato vessantaro rājā             yenāsi bahuko jano
                   āmanta kho taṃ gacchāma            arogā hontu ñātayo
     [1100] Nikkhamitvāna nagarā                nivattitvā vilokite
@Footnote: 1 Ma. sukhedhitā.
                   Tadāpi paṭhavī kampi                  sineruvanavaṭaṃsakā.
     [1101] Iṅgha maddi nisāmehi               rammarūpaṃva dissati
                   āvāso siviseṭṭhassa              pettikaṃ bhavanaṃ mama.
     [1102] Taṃ brāhmaṇā anvagamuṃ           te taṃ asse ayācisuṃ
                   yācito paṭipādesi                 catunnaṃ caturo haye.
     [1103] Iṅgha maddi nisāmehi              cittarūpaṃ na dissati
                   migā rohiccavaṇṇena             dakkhiṇassā vahanti maṃ.
     [1104] Athettha pañcamo āgā           so taṃ rathamayācatha
                   tassa taṃ paṭiyādāsi 1-           na cassu pahato mano.
     [1105] Tato vessantaro rājā            oropetvā sakaṃ janaṃ
                assāsayi assarathaṃ                     brāhmaṇassa dhanesino.
     [1106] Tvaṃ maddi kaṇhaṃ gaṇhāhi         lahukā esā kaniṭṭhakā 2-
                   ahaṃ jāliṃ gahessāmi               garuko bhātiko hi so.
     [1107] Rājā kumāramādāya               rājaputtī ca dārikaṃ
                   sammodamānā pakkāmuṃ          aññamaññaṃ piyaṃvadā.
                             Dānakaṇḍaṃ nāma.
     [1108] |1108.1| Yadi keci manujā enti   anumagge paṭipathe
                         maggante paṭipucchāma       kuhiṃ vaṅkatapabbato.
        |1108.2| Te tattha amhe passitvā   kalūnaṃ paridevayuṃ
@Footnote: 1 Ma. tassa taṃ yācito dāsi .   2 Ma. kaniṭṭhikā.
                         Dukkhante paṭivedenti       dūre vaṅkatapabbato.
     [1109] |1109.1| Yadi passanti pavane  dārakā phalite 1- dume
                         tesaṃ phalānaṃ hetumhi          uparodanti dārakā.
        |1109.2| Rodante dārake disvā      ubbiggā 2- vipulā dumā
                         sayamevonamitvāna            upagacchanti dārake.
        |1109.3| Idaṃ accherakaṃ disvā          abbhūtaṃ lomahaṃsanaṃ
                         sādhukāraṃ pavattesi            maddī sabbaṅgasobhanā.
        |1109.4| Accheraṃ vata lokasmiṃ           abbhūtaṃ lomahaṃsanaṃ
                         vessantarassa tejena         sayamevonatā dumā.
     [1110] Saṅkhipiṃsu pathaṃ yakkhā                 anukampāya dārake
                   nikkhantadivaseneva                  cetaraṭṭhamupāgamuṃ.
     [1111] Te gantvā dīghamaddhānaṃ          cetaraṭṭhamupāgamuṃ
                   iddhaṃ phītaṃ janapadaṃ                    bahumaṃsasurodakaṃ.
     [1112] |1112.1| Cetiyo parikariṃsu 3- disvā lakkhaṇamāgataṃ
                         sukhumālī vatāyayyā 4-     pattikā paridhāvati.
        |1112.2| Vayhāhi pariyāyitvā        sivikāya rathena ca
                         sājja maddī araññasmiṃ   pattikā paridhāvati.
     [1113] |1113.1| Taṃ disvā cetapāmokkhā    rodamānā upāgamuṃ
                         kacci nu deva kusalaṃ             kacci deva anāmayaṃ.
@Footnote: 1 Ma. phaline .  2 Ma. ubbiddhā .    3 Ma. parivāriṃsu .  4 Ma. vata ayyā.
        |1113.2| Kacci pitā arogā te        sivīnañca anāmayaṃ
                         ko te balaṃ mahārāja         ko nu te rathamaṇḍalaṃ.
        |1113.3| Anassako arathako             dīghamaddhānamāgato
                         kaccāmittehi pakato         anuppattosimaṃ disaṃ.
     [1114] |1114.1| Kusalañceva me sammā   atho sammā anāmayaṃ
                         atho pitā arogā me        sivīnañca anāmayaṃ.
        |1114.2| Ahaṃ hi kuñjaraṃ dajjaṃ           īsādantaṃ uruḷhavaṃ
                         khettaññuṃ sabbayuddhānaṃ   sabbasetaṃ gajuttamaṃ.
        |1114.3| Paṇḍukambalasañchannaṃ      pabhinnaṃ sattumaddanaṃ
                         dantiṃ savālavījaniṃ              setaṃ kelāsasādisaṃ.
        |1114.4| Sasetacchattaṃ supattheyyaṃ 1-  sāthabbanaṃ sahatthipaṃ
                         aggayānaṃ rājavāhiṃ          brāhmaṇānaṃ adāsahaṃ.
        |1114.5| Tasmiṃ me siviyo kuddhā       pitā cupahatomano
                         avaruddhasi maṃ rājā            vaṅkaṃ gacchāmi pabbataṃ
                         okāsaṃ sammā jānātha     vane yattha vasemhase 2-.
     [1115] |1115.1| Svāgatante mahārāja      atho te adurāgataṃ
                         issarosi anuppatto        yaṃ idhatthi pavedaya.
        |1115.2| Sākaṃ bhiṃsaṃ madhuṃ maṃsaṃ              suddhaṃ sālīnamodanaṃ
                         paribhuñja mahārāja            pāhuno nosi āgato.
@Footnote: 1 Ma. saupādheyyaṃ .   2 Ma. vasāmase. ito paraṃ īdisameva.
     [1116] Paṭiggahitaṃ yaṃ dinnaṃ                 sabbassa agghiyaṃ kataṃ
                   avaruddhasi maṃ rājā                  vaṅkaṃ gacchāmi pabbataṃ
                   okāsaṃ sammā jānātha           vane yattha vasemhase.
     [1117] |1117.1| Idheva tāva acchassu  cetaraṭṭhe rathesabha
                         yāva cetā gamissanti        rañño santika yācituṃ.
        |1117.2| Nijjhāpetuṃ mahārājaṃ         sivīnaṃ raṭṭhavaḍḍhanaṃ
                         taṃ taṃ cetā purakkhitvā 1-   patītā laddhapaccayā
                         parivāretvāna gacchanti      evaṃ jānāhi khattiya.
     [1118] |1118.1| Mā vo rucittha gamanaṃ   rañño santika yācituṃ
                         nijjhāpetuṃ mahārājaṃ        rājāpi tattha nissaro.
        |1118.2| Accuggatā hi siviyo          balaggā negamā ca ye
                         te padhaṃsetumicchanti 2-      rājānaṃ mama kāraṇā.
     [1119] |1119.1| Sace esā pavattettha  raṭṭhasmiṃ raṭṭhavaḍḍhana
                         idheva rajjaṃ kārehi             cetehi parivārito.
        |1119.2| Iddhaṃ phītañcidaṃ raṭṭhaṃ          iddho janapado mahā
                         matiṃ karohi tvaṃ deva            rajjassamanusāsituṃ.
     [1120] |1120.1| Na me chando mati atthi  rajjassamanusāsituṃ
                         pabbājitassa raṭṭhasmā    cetaputtā suṇātha me.
       |1120.2| Atuṭṭhā siviyo assu          balaggā negamā ca ye
                        pabbājitassa raṭṭhasmā     cetā rajjebhisecayuṃ.
@Footnote: 1 Ma. purakkhatvā .    2 Ma. te vidhaṃsetu....
        |1120.3| Asammodiyaṃpi vo assa       accantaṃ mama kāraṇā
                         sivīhi bhaṇḍanañcāpi        viggaho me na ruccati.
        |1120.4| Athassa bhaṇḍanaṃ ghoraṃ         sampahāro anappako
                         ekassa kāraṇā mayhaṃ      hiṃseyya bahuko jano.
        |1120.5| Paṭiggahitaṃ yaṃ dinnaṃ           sabbassa agghiyaṃ kataṃ
                         avaruddhasi maṃ rājā            vaṅkaṃ gacchāmi pabbataṃ
                         okāsaṃ sammā jānātha     vane yattha vasemhase.
     [1121] |1121.1| Taggha te mayamakkhāma  yathāpi kusalā tathā
                         rājisī yattha sammanti        āhutaggī samāhitā.
        |1121.2| Esa selo mahārāja          pabbato gandhamādano
                         yattha tvaṃ saha puttehi        saha bhariyāya cacchasi.
     [1122] |1122.1| Taṃ cetā anusāsiṃsu assunettā rudammukhā
                         ito gaccha mahārāja          ujuṃ yenuttarāmukho.
        |1122.2| Atha dakkhasi bhaddante        vepullaṃ nāma pabbataṃ
                         nānādumagaṇākiṇṇaṃ       sītacchāyaṃ manoramaṃ.
        |1122.3| Tamatikkamma bhaddante       atha dakkhasi āpakaṃ
                         nadiṃ ketumatiṃ nāma             gambhīraṃ girigabbharaṃ.
        |1122.4| Puthulomamacchākiṇṇaṃ         supatitthaṃ mahodakaṃ
                         tattha nhātvā pivitvā ca  assāsetvā saputtake.
        |1122.5| Atha dakkhasi bhaddante         nigrodhaṃ madhuvipphalaṃ
                         Rammake sikhare jātaṃ            sītacchāyaṃ manoramaṃ.
        |1122.6| Atha dakkhasi bhaddante         nālikaṃ nāma pabbataṃ
                         nānādijagaṇākiṇṇaṃ       selaṃ kiṃpurisāyutaṃ.
        |1122.7| Tassa uttarapubbena          mucalindo nāma so saro
                         puṇḍarīkehi sañchanno      setasogandhiyehi ca.
        |1122.8| So vanaṃ meghasaṅkāsaṃ           dhuvaṃ haritasaddalaṃ
                         sīhovāmisapekkhīva            vanasaṇḍaṃ vigāhiya
                         puppharukkhehi sañchannaṃ       phalarukkhehi cūbhayaṃ.
        |1122.9| Tattha bindussarā vaggū      nānāvaṇṇā bahū dijā
                         kūjantamupakūjanti              utusampupphite dume.
        |1122.10| Gantvā girividuggāni      nadīnaṃ pabhavāni ca
                           so addasa 1- pokkharaṇiṃ karañjakakudhāyutaṃ.
        |1122.11| Puthulomamacchākiṇṇaṃ      supatitthaṃ mahodakaṃ
                           samañca caturassañca       sādhuṃ appaṭigandhiyaṃ.
        |1122.12| Tassā uttarapubbena     paṇṇasālaṃ amāpaya
                           paṇṇasālaṃ amāpetvā  uñchācariyāya īhatha.
                                  Vanappavesanaṃ nāma.
     [1123] |1123.1| Ahu vāsī kaliṅgesu  jūjako nāma brāhmaṇo
                         tassāpi daharā bhariyā       nāmenāmittatāpanā.
        |1123.2| Tā naṃ tattha gatāvocuṃ         nadīudakahāriyā
@Footnote: 1 Sī. Yu. dakkhasi.
                         Thiyo naṃ paribhāsiṃsu             samāgantvā kutūhalā.
        |1123.3| Amittā nūna te mātā      amitto nūna te pitā
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
        |1123.4| Ahitaṃ vata te ñātī            mantayiṃsu rahogatā
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
                                  [1]-
        |1123.5| Dukkaṭaṃ vata te ñātī          mantayiṃsu rahogatā
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
        |1123.6| Pāpakaṃ vata te ñātī           mantayiṃsu rahogatā
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
        |1123.7| Amanāpaṃ vata te ñātī        mantayiṃsu rahogatā
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
        |1123.8| Amanāpavāsaṃ vasi               jiṇṇena patinā saha 2-
                         yā tvaṃ vasasi jiṇṇassa      matante jīvitā varaṃ.
        |1123.9| Na hi nūna tuyhaṃ kalyāṇī     pitā mātā ca sobhane
                         aññaṃ bhattāraṃ vindiṃsu
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
        |1123.10| Duyiṭṭhante navamiyaṃ          akataṃ aggihuttakaṃ
                         ye taṃ jiṇṇassa pādaṃsu      evaṃ dahariyaṃ satiṃ.
        |1123.11| Samaṇe brāhmaṇe nūna    brahmacariyaparāyane
@Footnote: 1 Ma.    amittā vata te ñātī        mantayiṃsu rahogatā
@        ye taṃ jiṇṇassa pādaṃsu        evaṃ dahāriyaṃ satiṃ.
@2 Sī. Yu. evaṃ dahariyā satī.
                          Sā tvaṃ loke abhissasi 1-  sīlavante bahussute
                          yā tvaṃ vasasi jiṇṇassa      evaṃ dahariyaṃ satiṃ 2-.
        |1123.12| Na dukkhaṃ ahinā daṭṭhaṃ       na dukkhaṃ sattiyā hataṃ
                           tañca dukkhañca tippañca  yaṃ passe jiṇṇakaṃ patiṃ.
        |1123.13| Natthi khiḍḍā natthi rati     jiṇṇena patinā saha
                           natthi allāpasallāpo    jagghitampi 3- na sobhati.
        |1123.14| Yadā ca daharo daharā        mantayiṃsu 4- rahogatā
                           sabbe sokā vinassanti 5- yekeci hadayassitā.
        |1123.15| Daharā tvaṃ rūpavatī             purisānaṃbhipatthitā
                           gaccha ñātikule accha        kiṃ jiṇṇo ramayissati.
     [1124] Na te brāhmaṇa gacchāmi           nadiṃ udakahāriyā
                   thiyo maṃ paribhāsanti                  tayā jiṇṇena brāhmaṇa.
     [1125] Mā me tvaṃ akarā kammaṃ             mā me udakamāhari
                   ahaṃ udakamāhissaṃ                    mā bhotī kuppitā ahu.
     [1126] |1126.1| Nāhaṃ tamhi kule jātā      yaṃ tvaṃ udakamāhare
                         evaṃ brāhmaṇa jānāhi     na te vacchāmihaṃ ghare.
        |1126.2| Sace me dāsaṃ dāsiṃ vā        nānayissasi brāhmaṇa
                         evaṃ brāhmaṇa jānāhi     na te vacchāmi santike.
     [1127] Natthi me sippaṭṭhānaṃ vā             dhanaṃ dhaññañca brāhmaṇi
@Footnote: 1 Ma. abhisapi .   2 Ma. dahariyā satī .   3 Ma. jagghitumpi .    4 Ma. mantayanti.
@5 Ma. sabbesaṃ sokā nassanti.
                         Kutohaṃ dāsaṃ dāsiṃ vā         ānayissāmi bhotiyā
                         ahaṃ bhotiṃ upaṭṭhissaṃ           mā bhotī kuppitā ahu.
     [1128] |1128.1| Ehi te ahamakkhissaṃ  yathā me vacanaṃ sutaṃ
                         esa vessantaro rājā       vaṅke vasati pabbate.
        |1128.2| Taṃ tvaṃ gantvāna yācassu    dāsaṃ dāsiñca brāhmaṇa
                         so te dassati yācito        dāsaṃ dāsiñca khattiyo.
     [1129] Jiṇṇohamasmi dubbalo 1-      dīgho caddhā suduggamo
                   mā bhotī paridevesi                  mā bhotī 2- vimanā ahu
                   ahaṃ bhotiṃ upaṭṭhissaṃ                mā bhotī kuppitā ahu.
     [1130] |1130.1| Yathā agantvā saṅgāmaṃ  ayuddheva parājito
                         evameva tuvaṃ brahme          agantvāva parājito.
        |1130.2| Sace me dāsaṃ dāsiṃ vā        nānayissasi brāhmaṇa
                         evaṃ brāhmaṇa jānāhi     na te vacchāmihaṃ ghare
                         amanāpante karissāmi      tante dukkhaṃ bhavissati.
        |1130.3| Nakkhatte utupubbesu        yadā maṃ dakkhasilaṅkataṃ
                         aññehi saddhiṃ ramamānaṃ     tante dukkhaṃ bhavissati.
        |1130.4| Adassanena mayhante        jiṇṇassa paridevato
                         bhiyyo vaṅkā palitā ca      bahū hessanti brāhmaṇa.
     [1131] |1131.1| Tato so brāhmaṇo bhīto  brāhmaṇiyā vasānugo
                         aṭṭito kāmarāgena         brāhmaṇiṃ etadabravi.
@Footnote: 1 Sī. Yu. abalo .     2 Ma. mā ca tavaṃ.
        |1131.2| Pātheyyaṃ me karohi tvaṃ       saṅkulā saṅguḷāni 1- ca
                         madhupiṇḍikā ca sukatāyo    sattubhattañca brāhmaṇi.
        |1131.3| Ānayissaṃ methunake           ubho dāsakumārake
                         te ca 2- paricarissanti        rattindivamatanditā.
     [1132] |1132.1| Idaṃ vatvā brahmabandhu     paṭimuñci upāhanaṃ 3-
                         tato so mantayitvāna        bhariyaṃ katvā padakkhiṇaṃ.
        |1132.2| Pakkāmi so ruṇṇamukho      brāhmaṇo sahitabbato
                         sivīnaṃ nagaraṃ phītaṃ                 dāsapariyesanañcaraṃ.
     [1133] |1133.1| So tattha gantvā avacāsi 4-   ye tatthāsuṃ samāgatā
                         kuhiṃ vessantaro rājā       kattha passemu khattiyaṃ.
        |1133.2| Te janā taṃ avaciṃsu             ye tatthāsuṃ samāgatā
                         tumhehi brahme pakato     atidānena khattiyo
                         pabbājito sakā raṭṭhā     vaṅke vasati pabbate.
        |1133.3| Tumhehi brahme pakato      atidānena khattiyo
                         ādāya puttadārañca       vaṅke vasati pabbate.
     [1134] |1134.1| So codito brāhmaṇiyā    brāhmaṇo kāmagiddhimā
                         aghantaṃ paṭisevittha
                         vane vāḷamigākiṇṇe        khaggadīpinisevite.
        |1134.2| Ādāya veluvaṃ daṇḍaṃ         aggihuttaṃ kamaṇḍaluṃ
                         so pāvisi brahāraññaṃ      yattha assosi kāmadaṃ.
@Footnote: 1 Ma. saṅkulyā saguḷāni ca .   2 Ma. taṃ .   3 Ma. upāhanā .   4 Ma. avaca.
        |1134.3| Taṃ paviṭṭhaṃ brahāraññaṃ       kokā naṃ parivārayuṃ
                         vikkandi so vippanaṭṭho     dūre panthā apakkami.
        |1134.4| Tato so brāhmaṇo gantvā  bhogaluddho asaññato
                         vaṅkassoharaṇe naṭṭho 1-   (sunakhehi parivārito 2-)
                         (rukkhasmiñca nisinno va 3-)  imā gāthā abhāsatha.
     [1135] |1135.1| Ko rājaputtaṃ nisabhaṃ  jayantamaparājitaṃ
                         bhaye khemassa dātāraṃ         ko me vessantaraṃ vidū.
        |1135.2| Yo yācataṃ patiṭṭhāsi          bhūtānaṃ dharaṇīriva
                         dharaṇūpamaṃ mahārājaṃ            ko me vessantaraṃ vidū.
        |1135.3| Yo yācataṃ gatī āsi           savantīnaṃva sāgaro
                         udadhūpamaṃ 4- mahārājaṃ       ko me vessantaraṃ vidū.
      |1135.4| Kalyāṇatitthaṃ supivaṃ             sītūdakaṃ manoramaṃ
                         puṇḍarīkehi sañchannaṃ       yuttaṃ kiñjakkhareṇunā
                         rahadūpamaṃ mahārājaṃ            ko me vassantaraṃ vidū.
        |1135.5| Assatthaṃva pathe jātaṃ          sītacchāyaṃ manoramaṃ
                         samantānaṃ visametāraṃ 5-    kilantānaṃ paṭiggahaṃ
                         tathūpamaṃ mahārājaṃ              ko me vessantaraṃ vidū.
        |1135.6| Nigrodhaṃva pathe jātaṃ     sītacchāyaṃ manoramaṃ
@Footnote: 1 Ma. vaṅkassorohaṇe naṭṭhe .  2-3 idaṃ pādadvayaṃ sabbattha potthakesu na dissati
@ṭhapetvā aṭṭhakathāpotthakaṃyeva .    4 Ma. sāgarūpamaṃ .   5 visametānantipi.
                         Santānaṃ visametāraṃ           kilantānaṃ paṭiggahaṃ
                         tathūpamaṃ mahārājaṃ              ko me vessantaraṃ vidū.
        |1135.7| Ambaṃ iva pathe jātaṃ           sītacchāyaṃ manoramaṃ
                         santānaṃ visametāraṃ           kilantānaṃ paṭiggahaṃ
                         tathūpamaṃ mahārājaṃ              ko me vessantaraṃ vidū.
        |1135.8| Sālaṃ iva pathe jātaṃ            sītacchāyaṃ manoramaṃ
                         santānaṃ visametāraṃ           kilantānaṃ paṭiggahaṃ
                         tathūpamaṃ mahārājaṃ              ko me vessantaraṃ vidū.
        |1135.9| Dumaṃ iva pathe jātaṃ              sītacchāyaṃ manoramaṃ
                         santānaṃ visametāraṃ           kilantānaṃ paṭiggahaṃ
                         tathūpamaṃ mahārājaṃ              ko me vessantaraṃ vidū.
        |1135.10| Evañca me vilapato        paviṭṭhassa brahāvane
                         ahaṃ jānanti yo vajjā       nandiṃ so janaye mama.
        |1135.11| Evañca me vilapato         paviṭṭhassa brahāvane
                         ahaṃ jānanti yo vajjā     vessantaranivāsanaṃ 1-
                         tāya so ekavācāya        pasave puññaṃ anappakaṃ.
     [1136] |1136.1| Tassa ceto paṭissosi   araññaṃ luddako caro
                         tumhehi brahme pakato     atidānena khattiyo
                         pabbājito sakā raṭṭhā     vaṅke vasati pabbate.
        |1136.2| Tumhehi brahme pakato      atidānena khattiyo
@Footnote: 1 Ma. ayaṃ gāthāpādo natthi.
                         Ādāya puttadārañca     vaṅke vasati pabbate.
        |1136.3| Akiccakārī dummedho        raṭṭhā vivanamāgato 1-
                         rājaputtaṃ gavesanto        bako macchamivodake.
        |1136.4| Tassa tyāhaṃ na dassāmi   jīvitaṃ idha brāhmaṇa
                         ayaṃ hi te mayā nunno      saro pāssati 2- lohitaṃ.
        |1136.5| Siro te vajjhayitvāna       hadayaṃ chetvā sabandhanaṃ
                         panthasakuṇaṃ yajissāmi        tuyhaṃ maṃsena brāhmaṇa.
        |1136.6| Tuyhaṃ maṃsena medena         matthakena ca brāhmaṇa
                         āhutiṃ paggahessāmi      chetvāna hadayaṃ tava.
        |1136.7| Taṃ me suyiṭṭhaṃ suhutaṃ          tuyhaṃ maṃsena brāhmaṇa
                         na ca tvaṃ rājaputtassa       bhariyaṃ putte ca nessasi.
     [1137] |1137.1| Avajjho brāhmaṇo dūto   cetaputta suṇohi me
                         tasmā hi dūtaṃ na hanti       esa dhammo sanantano.
        |1137.2| Nijjhattā siviyo sabbe    pitā naṃ daṭṭhumicchati
                         mātā ca dubbalā tassa    acirā cakkhūni jīyare.
        |1137.3| Tesāhaṃ pahito dūto         cetaputta suṇohi me
                         rājaputtaṃ nayissāmi        yadi jānāsi saṃsa me.
     [1138] Piyassa me piyo dūto               puṇṇapattaṃ dadāmi te
                   imañca madhuno tumbaṃ               migasatthiñca brāhmaṇa
@Footnote: 1 Ma. pavanamāgato .     2 Ma. pissati.
                   Tañca te desamakkhissaṃ     yattha sammati kāmado.
                   Jūjakapabbaṃ nāma.
     [1139] |1139.1| Esa selo mahābrahme     pabbato gandhamādano
                        yattha vessantaro rājā     saha puttehi sammati.
        |1139.2| Dhārento brāhmaṇavaṇṇaṃ   āsadañca masañjaṭaṃ
                        cammavāsī chamā seti           jātavedaṃ namassati.
        |1139.3| Ete nīlā padissanti        nānāphaladharā dumā
                         uggatā abbhakūṭāva         nīlā añjanapabbatā.
        |1139.4| Dhavassakaṇṇā khadirā          sālā phandanamāluvā
                        sampavedhenti 1- vātena     sakiṃ pītāva māṇavā.
        |1139.5| Upari dumapariyāyesu          saṅgītiyova suyyare
                         najjuhā kokilā saṅghā       sampatanti dumā dumaṃ.
        |1139.6| Avhayanteva gacchantaṃ         sākhāpattasamīritā
                         ramayanteva āgantuṃ            modayanti nivāsanaṃ 2-.
        |1139.7| Yattha vessantaro rājā         saha puttehi sammati
                         dhārento brāhmaṇavaṇṇaṃ     āsadañca masañjaṭaṃ
                         cammavāsī chamā seti             jātavedaṃ namassati.
     [1140] |1140.1| Ambā kapitthā panasā     sālā jambū vibhedakā
                         harītakī āmalakā             assatthā badarāni ca.
@Footnote: 1 Ma. sampavedhanti .    2 Ma. nivāsinaṃ.
        |1140.2| Cārutimbarukkhā cettha       nigrodhā ca kapitthanā
                         madhumadhukā thevanti            nīce pakkā cudumbarā
        |1140.3| pārevatā bhaveyyā ca       muddikā ca madhutthikā
                         madhuṃ anelakaṃ tattha            sakamādāya bhuñjare.
        |1140.4| Aññettha pupphitā ambā    aññe tiṭṭhanti dovilā
                         aññe āmā ca pakkā ca     bhiṅgavaṇṇā 1- tadūbhayaṃ.
        |1140.5| Athettha heṭṭhā puriso        ambapakkāni gaṇhati
                         āmāni ceva pakkāni        vaṇṇagandharasuttamā 2-.
        |1140.6| Ateva me acchariyaṃ             hiṅkāro paṭibhāti maṃ
                         devānamiva āvāso          sobhati nandanūpamo.
        |1140.7| Vibhedakā nāḷikerā        khajjurīnaṃ brahāvane
                         mālāva ganthitā ṭhanti     dhajaggāneva dissare.
                         Nānāvaṇṇehi pupphehi   nabhaṃ tārā citāmiva
        |1140.8| kuṭajī kuṭṭhataggarā           pāṭaliyo ca pupphitā
                         punnāgā giripunnāgā     koviḷārā ca pupphitā.
        |1140.9| Uddhālakā somarukkhā       agarubhalliyā 3- bahū
                         pattajīvā ca kukkuṭā 4-   asanā cettha pupphitā.
        |1140.10| Kuṭajā salaḷā nīpā        kosambalabujā dhavā
                           sālā ca pupphitā tattha    palālakhalasannibhā.
@Footnote: 1 Ma. bheṅgavaṇṇā .   2 Ma. ...suttame .    3 Ma. agaruphalliyā .   4 Sī. Ma.
@kakudhā.
        |1140.11| Tassāvidūre pokkharaṇī     bhūmibhāge manorame
                           padumuppalasañchannā     devānamiva nandane.
        |1140.12| Athettha puppharasamattā   kokilā mañjubhāṇikā
                           abhinādenti taṃ vanaṃ 1-   utusampupphite dume.
        |1140.13| Bhassanti makarandehi      pokkhare pokkhare madhū
                           athettha vātā vāyanti   dakkhiṇā atha pacchimā.
        |1140.14| Padumakiñjakkhareṇūhi       okiṇṇo hoti assamo
                           thūlā siṅghāṭakā cettha   sasādiyā pasādiyā 2-.
        |1140.15| Macchakacchapabyāvidhā     bahū cettha mupayānakā
                           madhuṃ bhiṃsehi 3- savati        khīraṃ sappi muḷālibhi
                           surabhi taṃ vanaṃ vāti            nānāgandhasameritaṃ 4-.
        |1140.16| Sammoditeva 5- gandhena    pupphasākhāhi taṃ vanaṃ
                           bhamarā pupphagandhena          samantāmabhināditā.
        |1140.17| Athettha sakuṇā santi       nānāvaṇṇā bahū dijā
                           modanti saha bhariyāhi       aññamaññaṃ pakūjino.
        |1140.18| Nandikā jīvaputtā ca       jīvaputtā piyā ca no
                           piyā puttā piyā nandā  dijā pokkharaṇīgharā.
        |1140.19| Mālāva ganthitā ṭhanti     dhajaggāneva dissare
                           nānāvaṇṇehi pupphehi    kusalehi 6- suganthitā.
@Footnote: 1 Ma. pavanaṃ .   2 saṃsāriyā pasāriyātipi pāṭho. Ma. saṃsādiyā pasādiyā.
@3 Ma. bhisehi .   4 Ma. ...samoditaṃ .   5 Ma. sammaddateva .    6 Ma. kusaleheva.
                           Yattha vessantaro rājā    saha puttehi sammati
        |1140.20| dhārento brāhmaṇavaṇṇaṃ    āsadañca masañjaṭaṃ
                           cammavāsī chamā seti             jātavedaṃ namassati.
     [1141] Idañca me sattubhattaṃ               madhunā paṭisaṃyutaṃ
                   madhupiṇḍikā ca sukatāyo           sattubhattaṃ dadāmi te.
     [1142] |1142.1| Tuyheva sambalaṃ hotu         nāhaṃ icchāmi sambalaṃ
                           itopi brahme gaṇhāhi    gaccha brahme yathāsukhaṃ.
        |1142.2| Ayaṃ ekapadī eti               ujuṃ gacchati assamaṃ
                         isīpi accuto tattha             paṅkadanto rajassiro
                         dhārento brāhmaṇavaṇṇaṃ   āsadañca masañjaṭaṃ.
        |1142.3| Cammavāsī chamā seti           jātavedaṃ namassati
                         taṃ tvaṃ gantvāna pucchassu    so te maggaṃ pavakkhati.
     [1143] Idaṃ sutvā brahmabandhu             cetaṃ katvā padakkhiṇaṃ
                   udaggacitto pakkāmi               yenāsi accuto isi.
                    Cullavanavaṇṇanā 1-.
     [1144] |1144.1| Gacchanto so bhāradvājo     addasa accutaṃ isiṃ
                         disvāna taṃ bhāradvājo        sammodi isinā saha.
        |1144.2| Kacci nu bhoto kusalaṃ            kacci bhoto anāmayaṃ
                         kacci uñchena yāpetha         kacci mūlaphalā bahū.
        |1144.3| Kacci ḍaṃsā makasā ca           appameva siriṃsapā 2-
@Footnote: 1 Ma. cūḷavanavaṇṇā .   2 Ma. sarisapā. ito paraṃ īdisameva.
                         Vane vāḷamigākiṇṇe       kacci hiṃsā na vijjati.
     [1145] |1145.1| Kusalañceva me brahme  atho brahme anāmayaṃ
                         atho uñchena yāpemi      atho mūlaphalā bahū.
        |1145.2| Atho ḍaṃsā makasā ca        appameva siriṃsapā
                         vane vāḷamigākiṇṇe      hiṃsā mayhaṃ na vijjati.
        |1145.3| Bahūni vassapūgāni           assame sammato mama
                         nābhijānāmi uppannaṃ     ābādhaṃ amanoramaṃ.
        |1145.4| Svāgatante mahābrahme   atho te adurāgataṃ
                         anto pavisa bhaddante         pāde pakkhālayassu te.
        |1145.5| Tiṇḍukāni piyālāni        madhuke kāsamāriyo
                         phalāni khuddakappāni        bhuñja brahme varaṃ varaṃ.
        |1145.6| Idaṃpi pāniyaṃ sītaṃ              ābhataṃ girigabbharā
                         tato piva mahābrahme       sace tvaṃ abhikaṅkhasi.
     [1146] Paṭiggahitaṃ yaṃ dinnaṃ          sabbassa agghiyaṃ kataṃ
                         sañjayassa sakaṃ puttaṃ       sivīhi vippavāsitaṃ
                         tamahaṃ dassanamāgato       yadi jānāsi saṃsa me.
     [1147] |1147.1| Na bhavaṃ eti puññatthaṃ       sivirājassa dassanaṃ
                         maññe bhavaṃ patthayati        rañño bhariyaṃ patibbataṃ.
                         Maññe kaṇhājinaṃ dāsiṃ   jāliṃ dāsañca icchasi
        |1147.2| athavā tayo mātāputte     araññā netumāgato
                         Na tassa bhogā vijjanti         dhanaṃ dhaññañca brāhmaṇa.
     [1148] |1148.1| Akuddharūpohaṃ bhoto 1-    nāhaṃ yācitumāgato
                         sāhu dassanamariyānaṃ      sannivāso sadā sukho
        |1148.2| adiṭṭhapubbo sivirājā       sivīhi vippavāsito
                         tamahaṃ dassanamāgato          yadi jānāsi saṃsa me.
     [1149] |1149.1| Esa selo mahābrahme    pabbato gandhamādano
                         yattha vessantaro rājā    saha puttehi sammati.
        |1149.2| Dhārento brāhmaṇavaṇṇaṃ   āsadañca masañjaṭaṃ
                         cammavāsī chamā seti            jātavedaṃ namassati.
        |1149.3| Ete nīlā padissanti        nānāphaladharā dumā
                         uggatā abbhakūṭāva          nīlā añjanapabbatā
        |1149.4| dhavassakaṇṇā khadirā          sālā phandanamāluvā
                         sampavedhenti vātena           sakiṃ pītāva māṇavā.
        |1149.5| Upari dumapariyāyesu            saṅgītiyova suyyare
                         najjuhā kokilā saṅghā       sampatanti dumā dumaṃ.
        |1149.6| Avhayanteva gacchantaṃ          sākhā pattasamīritā
                         ramayanteva āgantuṃ             modayanti nivāsinaṃ.
                         Yattha vessantaro rājā        saha puttehi sammati
        |1149.7| dhārento brāhmaṇavaṇṇaṃ   āsadañca masañjaṭaṃ
                         cammavāsī chamā seti           jātavedaṃ namassati.
@Footnote: 1 Sī. Yu. bhotā.
        |1149.8| Kirerīmālā vitatā              bhūmibhāge manorame
                         saddalā haritā bhūmi            na tatthuddhaṃsate rajo.
        |1149.9| Mayūragīvasaṅkāsā               tūlaphassasamūpamā
                         tiṇāni nātivattanti         samantā caturaṅgulā.
        |1149.10| Ambā jambū kapiṭṭhā ca    nīce pakkā cudumbarā
                         paribhogehi rukkhehi             vanantaṃ rativaḍḍhanaṃ.
        |1149.11| Veḷuriyavaṇṇasannibhaṃ         macchagumbanisevitaṃ
                         suci sugandhaṃ salilaṃ              āpo tatthapi sandati.
        |1149.12| Tassāvidūre pokkharaṇī      bhūmibhāge manorame
                         padumuppalasañchannā       devānamiva nandane.
        |1149.13| Tīṇi uppalajātāni          tasmiṃ sarasi brāhmaṇa
                         vicitranīlānekāni            setā lohitakāni ca.
     [1150] |1150.1| Khomāva tattha padumā      setasogandhiyehi ca 1-
                         kalambakehi sañchanno    mucalindo nāma so saro.
        |1150.2| Athettha padumā phullā        apariyantāva dissare
                         gimhā hemantikā phullā    jaṇṇutagghā upattharā.
        |1150.3| Surabhī sampavāyanti             vicitrā pupphasanthatā
                         bhamarā pupphagandhena            samantāmabhināditā.
     [1151] |1151.1| Athettha udakantasmiṃ     rukkhā tiṭṭhanti brāhmaṇa
                         kadambā pāṭalī phullā  koviḷārā ca pupphitā.
|1151.2| Aṅkolā kaccikārā ca       pārijaññā ca pupphitā
@Footnote: 1 ma ...gandhikehi ca.
                         Vāraṇā vuyhanā 1- rukkhā  mucalindamubhato 2- saraṃ.
        |1151.3| Sirīsā setapārisā 3-          sādhu vāyanti padmakā
                         niggaṇḍī saraniggaṇḍī 4-    asanā cettha pupphitā.
        |1151.4| Paṅkurā 5- bahulā selā       sobhañjanā ca pupphitā
                         ketakā kaṇikārā ca            kaṇaverā ca pupphitā.
        |1151.5| Ajjunā ajjukaṇṇā ca        mahānāmā ca pupphitā
                         sampupphitaggā tiṭṭhanti       pajjalanteva kiṃsukā.
        |1151.6| Setapaṇṇi sattapaṇṇā      kadaliyo kusumbharā
                         dhanutakkāripupphehi              sīsapāvaraṇāni ca.
        |1151.7| Acchipā simbalīrukkhā 6-     sallakiyo ca pupphitā
                         setagerūtagarikā                   maṃsikoṭṭhakulāvarā 7-.
        |1151.8| Daharā rukkhā vuḍḍhā ca       akuṭilā cettha pupphitā
                         assamaṃ ubhato ṭhanti            agyāgāraṃ samantato.
     [1152] |1152.1| Athettha udakantasmiṃ     bahū jātā phaṇijjakā
                         muggatiyo karatiyo          sevālaṃ sīsakaṃ bahu 8-.
        |1152.2| Uddhāpavattaṃ 9- ulluḷitaṃ      makkhikā hiṅgujālikā
                         dāsimakañcako cettha           bahū nīce kalambakā.
        |1152.3| Eḷambakehi sañchannā        rukkhā tiṭṭhanti brāhmaṇa
                         sattāhaṃ dhāriyamānānaṃ          gandho tesaṃ na chijjati.
@Footnote: 1 Ma. vayanā. Sī. Yu. sāyanā .  2 Sī. Yu. ...mabhito .   3 Sī. Yu. setavārisā.
@4 Ma. nigguṇḍī sirīnigguṇḍī .  5 Ma. paṅgurā .  6 Ma. acchivā sallavā. Sī. ..
@sabalā. Yu. ... simalā .   7 Ma. ...kaṭṭha... .   8 Ma. sevālasīsakā bahū .   9 Ma.
@uddāpavattaṃ.
        |1152.4| Ubhato sarañca mucalindaṃ     pupphā tiṭṭhanti bhāgaso
                         indivarehi sañchannaṃ        vanantamupasobhati
        |1152.5| aḍḍhamāsaṃ dhāriyamānānaṃ    gandho tesaṃ na chijjati.
                         Nīlapupphisetavārī               pupphitā girikaṇṇikā
                         kalerukkhehi 1- sañchannaṃ      vanantaṃ tulasīhi ca.
        |1152.6| Sammoditeva 2- gandhena      pupphasākhāhi taṃ vanaṃ
                         bhamarā pupphagandhena            samantāmabhināditā.
        |1152.7| Tīṇi kakkārujātāni           tasmiṃ sarasi brāhmaṇa
                         kumbhamattāni cekāni         muramattāni 3- vā ubho.
     [1153] |1153.1| Athettha sāsapo bahuko    nādiyo haritāyuto
                         asītālāva tiṭṭhanti       chejjā indivarā bahū.
        |1153.2| Apphoṭā suriyavallī ca        kāḷiyā madhugandhiyā
                         asokā mudayantī ca          vallibho khuddapupphiyo.
        |1153.3| Koraṇḍakā anojā ca     pupphitā nāgamallikā 4-
                         rukkhamāruyha tiṭṭhanti      phullā kiṃsukavalliyo.
        |1153.4| Kaṭeruhā pavāsenti        yodhikā madhugandhiyā
                         niliyā sumanā bhaṇḍī       sobhati padumuttaro.
        |1153.5| Pāṭalisamuddakappāsī     kaṇikārā ca pupphitā
                         hemajālāva dissanti      rucirā aggisikhūpamā 5-.
        |1153.6| Yāni tāni ca pupphāni        thalajānūdakāni ca
@Footnote: 1 Sī. kaṭerukehi. Yu. kaṭerukkhehi .  2 Ma. sammaddateva .   3 Ma. murajamattāni
@tā ubho .    4 Sī. Yu. nāgavallitā .    5 Ma. ruciraggi sikhūpamā.
                         Sabbāni tattha dissanti       evaṃ rammo mahodadhi.
     [1154] |1154.1| Athassā pokkharaṇiyā      bahukā vārigocarā
                         rohitā nalapesiṅgū 1-      kumbhilā makarā susū.
        |1154.2| Madhu ca madhulaṭṭhi ca                tāliyā ca piyaṅgukā
                         kuddajā bhaddamuṭṭhā 2- ca   sattapupphā 3- ca lolupā.
        |1154.3| Surabhimarutagarā 4-                 bahukā tuṅgavalliyo 5-
                         padmakā nāradā koṭṭhā      jhāmakā ca hareṇukā.
        |1154.4| Haliddakā gandhaselā            hariverā ca guggulā
                         vibhedakā corakoṭṭhā 6-       kappurā ca kaliṅgukā.
     [1155] |1155.1| Athettha sīhā byagghā ca    purisālū ca hatthiyo
                         eṇeyyā pasadā ceva        rohitā 7- sarabhā migā.
        |1155.2| Koṭṭhasuṇā suṇopi ca           tuliyā naḷasannibhā
                         cāmarī calanī laṅghī                jhāpitā makkaṭā picu.
        |1155.3| Kakkaṭā katamāyā ca            ikkā goṇasirā bahū
                         khaggā varāhā nakulā           kāḷakettha bahutaso.
        |1155.4| Mahisā 8- soṇā sigālā    cappakā 9- ca samantato
                         ākuccā pacalākā ca          citrakā cāpi dīpiyo.
        |1155.5| Pelakā ca vighāsādā           sīhā kokanisātakā 10-
                         aṭṭhapādā ca morā ca         bhassarā ca kukuṭṭhakā.
@Footnote: 1 Ma. naḷapī siṅgū .   2 Ma. kuṭaṇḍajā bhaddamuttā .   3 satapupphātipi pāṭho.
@Ma. setapupphā .   4 Ma. surabhī ca rukkhā tagarā .   5 Ma. tuvaṅgavaṇṭakā.
@6 Ma. vibhedikā corakā kuṭaṭhā .   7 Ma. rohiccā .  8 Ma. mahiṃsā .   9 Ma.
@pampakā .      10 Ma. gogaṇisādakā.
        |1155.6| Caṅkorā kukkuṭā nāgā       aññamaññaṃ pakūjino
                         bakā balākā najjuhā        dindibhā koñcavādikā 1-
        |1155.7| byagghinasā lohapiṭṭhā      cappakā 2- jīvajīvakā
                         kapiñjarā tittirāyo          kulāvā paṭikuṭṭhakā.
        |1155.8| Maṇḍālakā celakeḷu          bhaṇḍutittiranāmakā
                         celāvakā piṅgulāyo          godhakā aṅgahetukā.
        |1155.9| Karavikā 3- ca saggā ca        uhuṅkārā ca kukkuhā
                         nānādijagaṇākiṇṇaṃ         nānāsaranikūjitaṃ.
     [1156] |1156.1| Athettha sakuṇā santi       nīlakā 4- mañjubhāṇikā
                         modanti saha bhariyāhi        aññamaññaṃ pakūjino.
        |1156.2| Athettha sakuṇā santi         dijā mañjussarāsitā
                         setakkhikūṭā bhadrakkhā       aṇḍajā citrapekkhaṇā 5-.
        |1156.3| Athettha sakuṇā santi        dijā mañjussarāsitā
                         sikhaṇḍī nīlagīvāhi            aññamaññaṃ pakūjino.
        |1156.4| Kukkuṭṭhakā kuḷīrakā          koṭṭhā pokkharasātakā
                         kāḷaveyyā balīyakkhā       kadambā suvasālikā.
        |1156.5| Haliddā lohitā setā       athettha naḷakā bahū
                         vāraṇā bhiṅgarājā ca        kadambā suvakokilā.
        |1156.6| Ukkusā kururā haṃsā           āṭā parivadentikā
@Footnote: 1 Ma. kuñjavājitā. Sī. Yu. kuṇjavādikā .   2 Ma. pammakā. Sī. Yu. pampakā.
@3 Ma. karaviyā .   4 Ma. sālikātipi pāṭho .  5 Ma. citrapekkhuṇā.
                        Cākahaṃsā 1- atibalā       najjuhā jīvajīvakā.
        |1156.7| Pārevatā ravihaṃsā            cākavākā 2- nadīcarā
                         vāraṇābhirudā rammā       ubho kālupakūjino
        |1156.8| athettha sakuṇā santi        nānāvaṇṇā bahū dijā
                         modanti saha bhariyāhi       aññamaññaṃ pakūjino.
        |1156.9| Athettha sakuṇā santi        nānāvaṇṇā bahū dijā
                         sabbe mañjū nikūjanti      mucalindamubhato saraṃ.
        |1156.10| Athettha sakuṇā santi     karavīkā 3- nāma te dijā
                         modanti saha bhariyāhi        aññamaññaṃ pakūjino.
        |1156.11| Athettha sakuṇā santi     karavīkā 3- nāma te dijā
                           sabbe mañjū nikūjanti    mucalindamubhato saraṃ.
        |1156.12| Eṇeyyā pasadākiṇṇaṃ  nāgasaṃsevitaṃ vanaṃ
                           nānālatāhi sañchannaṃ   kadalimigasevitaṃ.
        |1156.13| Athettha sāmā bahukā 4-  nivāro varako bahu
                           sāli akaṭṭhapāko ca      ucchu tattha anappako.
        |1156.14| Ayaṃ ekapadī eti           ujuṃ gacchati assamaṃ
                           khuddaṃ pipāsaṃ aratiṃ          tattha patto na vindati.
                           Yattha vessantaro rājā   saha puttehi sammati
        |1156.15| dhārento brāhmaṇavaṇṇaṃ  āsadañca masañjaṭaṃ
                           cammavāsī chamā seti       jātavedaṃ namassati.
@Footnote: 1 Ma. pākahaṃsā .   2 Ma. cakkavākā .   3 Ma. karaviyā nāma .   4 Ma. sāsapo
@bahuko.
     [1157] Idaṃ sutvā brahmabandhu     isiṃ katvā padakkhiṇaṃ
                   udaggacitto pakkāmi      yattha vessantaro ahu.
                        Mahāvanavaṇṇanā.
     [1158] Uṭṭhehi jāli patiṭṭha          porāṇaṃ viya dissati
                   brāhmaṇaṃ viya passāmi     nandiyo mābhikīrare.
     [1159] Ahaṃpi tāta passāmi             yo so brahmāva dissati
                   addhiko 1- viya āyāti         atithī no bhavissati.
     [1160] |1160.1| Kacci nu bhoto kusalaṃ   kacci bhoto anāmayaṃ
                        kacci uñchena yāpetha         kacci mūlaphalā bahū.
        |1160.2| Kacci ḍaṃsā makasā ca           appameva siriṃsapā
                        vane vāḷamigākiṇṇe           kacci hiṃsā na vijjati.
     [1161] |1161.1| Kusalañceva no brahme   atho brahme anāmayaṃ
                        atho uñchena yāpema      atho mūlaphalā bahū.
        |1161.2| Atho ḍaṃsā makasā ca           appameva siriṃsapā
                        vane vāḷamigākiṇṇe          hiṃsā mayhaṃ 2- na vijjati.
        |1161.3| Satta no māse vasataṃ           araññe jīvisokinaṃ 3-
                        idaṃpi paṭhamaṃ passāmi 4-       brāhmaṇaṃ devavaṇṇinaṃ
                        ādāya veḷuvaṃ daṇḍaṃ          aggihuttaṃ kamaṇḍaluṃ.
        |1161.4| Svāgatante mahābrahme    atho te adurāgataṃ
                        anto pavisa bhaddante         pāde pakkhālayassu te.
@Footnote: 1 Sī. Yu. atthiko .   2 Ma. amhaṃ .  3 Ma. jīvasokinaṃ .  4 Ma. passāma.
        |1161.5| Tiṇḍukāni piyālāni         madhuke kāsamāriyo
                        phalāni khuddakappāni          bhuñja brahme varaṃ varaṃ.
        |1161.6| Idaṃpi pāniyaṃ sītaṃ               ābhataṃ girigabbharā
                        tato piva mahābrahme         sace tvaṃ abhikaṅkhasi.
        |1161.7| Atha tvaṃ kena vaṇṇena          kena vā pana hetunā
                        anuppatato brahāraññaṃ      taṃ me akkhāhi pucchito.
     [1162] Yathā vārivaho pūro                  sabbakālaṃ na khīyati
                   evantaṃ yācitāgañchiṃ              putte me dehi yācito.
     [1163] |1163.1| Dadāmi na vikampāmi       issaro naya brāhmaṇa
                        pāto gatā rājaputtī      sāyaṃ uñchāto ehiti
        |1163.2| ekarattiṃ vasitvāna                   pāto gacchasi brāhmaṇa.
                        Tassā nhāto upagghāte 1-     atha ne māladhārine
        |1163.3| ekarattiṃ vasitvāna            pāto gacchasi brāhmaṇa.
                        Nānāpupphehi sañchanne    nānāgandhehi bhūsite
                        nānāmūlaphalākiṇṇe       gaccha svādāya brāhmaṇa.
     [1164] |1164.1| Na vāsamabhirocāmi          gamanaṃ mayhaṃpi 2- ruccati
                        antarāyopi me assa      gacchaññeva rathesabha.
        |1164.2| Na hetā yācayogī naṃ              antarāyassa kāriyā
                        itthikā 3- mantaṃ jānanti     sabbaṃ gaṇhanti vāmato.
        |1164.3| Saddhāya dānaṃ dadato          mā samadakkhi mātaraṃ 4-
@Footnote: 1 Ma. ... nhāte upaghāte .  2 Ma. mayha .  3 Ma. atthiyo .  4 Ma. māsaṃ
@adakkhi mātaraṃ.
                        Antarāyaṃpi sā kayirā         gacchaññeva rathesabha.
        |1164.4| Āmantayassu te putte       mā te mātaramaddasuṃ
                        saddhāya dānaṃ dadato          evaṃ puññaṃ pavaḍḍhati.
        |1164.5| Āmantayassu te putte      mā te mātaramaddasuṃ
                        mādisassa dhanaṃ datvā         rāja saggaṃ gamissasi.
     [1165] |1165.1| Sace tvaṃ nicchase daṭṭhuṃ       mama bhariyaṃ patibbataṃ
                        ayyakassapime dehi 1-      jāliṃ kaṇhājinaṃ cubho.
        |1165.2| Ime kumāre disvāna         mañjuke piyabhāṇine
                        patīto sumano vitto          bahuṃ dassati te dhanaṃ.
     [1166] Acchedanassa bhāyāmi              rājaputta suṇohi me
                   rājadaṇḍāya maṃ dajjā            vikkīṇeyya haneyya vā
                   chinno 2- dhanañca dāse ca        gārayhassa brahmabandhuyā.
     [1167] Ime kumāre disvāna               mañjuke piyabhāṇine
                   dhamme ṭhito mahārājā              sivīnaṃ raṭṭhavaḍḍhano
                   laddhā pītisomanassaṃ                 bahuṃ dassati te dhanaṃ.
     [1168] Nāhantaṃpi karissāmi                yaṃ maṃ tvaṃ anusāsasi
                   dārakeva ahaṃ nessaṃ                  brāhmaṇiyā paricārike.
     [1169] Tato kumārā byatthitā 3-       sutvā luddassa bhāsitaṃ
                   tena tena padhāviṃsu                    jālī kaṇhājinā cubho.
     [1170] |1170.1| Ehi tāta piyaputta  pūretha mama pāramiṃ
@Footnote: 1 Ma. ayyathassapi dassehi .  2 Ma. jino .  3 Ma. byathitā. Sī. Yu. byadhitā.
                        Hadayaṃ mebhisiñcetha      karotha vacanaṃ mama.
        |1170.2| Yānanāvāva 1- me hotha     acalā bhavasāgare
                        jātipāraṃ tarissāmi           santāressaṃ sadevakaṃ.
        |1170.3| Ehi amma piyā dhītā 2-    piyā me dānapāramī 3-
                        hadayaṃ mebhisiñcetha            karotha vacanaṃ mama.
        |1170.4| Yānanāvāva 4- me hotha    acalā bhavasāgare
                        jātipāraṃ tarissāmi           uddharissaṃ sadevakaṃ.
     [1171] |1171.1| Tato kumāre ādāya          jāliṃ kaṇhājinaṃ cubho
                        brāhmaṇassa adā dānaṃ    sivīnaṃ raṭṭhavaḍḍhano.
        |1171.2| Tato kumāre ādāya                 jāliṃ kaṇhājinaṃ cubho
                        brāhmaṇassa adā citto 5-    puttake dānamuttamaṃ.
        |1171.3| Tadāsi yaṃ bhiṃsanakaṃ              tadāsi lomahaṃsanaṃ
                        yaṃ kumāre padinnamhi        medanī samakampatha 6-.
        |1171.4| Tadāsi yaṃ bhiṃsanakaṃ              tadāsi lomahaṃsanaṃ
                        yaṃ pañjalikato rājā         kumāre sukhavacchite
                        brāhmaṇassa adā dānaṃ   sivīnaṃ raṭṭhavaḍḍhano.
     [1172] |1172.1| Tato so brāhmaṇo luddo   lataṃ dantehi chindiya
                        latāya hatthe bandhitvā        latāya anupajjatha 7-.
        |1172.2| Tato so rajjumādāya         daṇḍañcādāya brāhmaṇo
@Footnote: 1-4 Ma. yānā nāvā ca .  2 Ma. piyadhīti .   3 Ma. pūretha mama pāramiṃ.
@5 vittotipi pāṭho .   6 Ma. sampakampatha .    7 Ma. anumajjatha.
                      Ākoṭayanto te neti       sivirājassa pekkhato.
     [1173] |1173.1| Tato kumārā pakkāmuṃ       brāhmaṇassa pamuñciya
                        assupuṇṇehi nettehi     pitaraṃ so udikkhati.
        |1173.2| Vedhamassatthapattaṃva            pitu pādāni vandati
                        pitu pādāni vanditvā      idaṃ vacanamabravi.
        |1173.3| Ammā ca tāta nikkhantā    tvañca no tāta dassasi
                         yāva ammaṃpi passemu         atha no tāta dassasi.
        |1173.4| Ammā ca tāta nikkhantā    tavañca no tāta dassasi
                         mā no tvaṃ tāta adadā      yāva ammāpi eti 1- no.
                         Tadāyaṃ brāhmaṇo kāmaṃ     vikkīṇātu hanātu vā
        |1173.5| balaṅkapādo addhanakho 2-   atho obaddhapiṇḍiko 3-
                         dīghottaroṭṭho capalo        kaḷāro bhagganāsako.
        |1173.6| Kumbhodaro bhaggapiṭṭhī        atho visamacakkhuko
                         lohamassu haritakeso         valīnaṃ tilakāhato.
        |1173.7| Piṅgalo ca vinato ca            vikaṭo ca brahā kharo
                         ajinānipi 4- sannaddho    amanusso bhayānako.
        |1173.8| Manusso udāhu yakkho       maṃsalohitabhojano
                         gāmā araññamāgamma     dhanaṃ taṃ tāta yācati.
        |1173.9| Nīyamāne pisācena           kinnu tāta udikkhasi
                         asmā nūna te hadayaṃ          ayasā 5- daḷhabandhanaṃ.
@Footnote: 1 Ma. et .  2 Ma. andhanakho .   3 Ma. ovaddha ... .   4 Ma. ajināni ca.
@5 Ma. āyasaṃ.
        |1173.10| Yo no bandhe 1- na jānāsi    brāhmaṇena dhanesinā
                         accāyikena luddena              yo no gāvova sumbhati.
        |1173.11| Idheva acchataṃ kaṇhā           na sā jānāti kismiñci
                         migīva khīrasammattā              yūthā hīnā va kandati 2-.
     [1174] |1174.1| Na me idaṃ tathā dukkhaṃ           labbhā hi pumunā idaṃ
                         yañca ammaṃ na passissaṃ 3-   taṃ me dukkhataraṃ ito.
        |1174.2| Na me idaṃ tathā dukkhaṃ             labbhā hi pumunā idaṃ
                         yañca tātaṃ na passissaṃ 4-     taṃ me dukkhataraṃ ito.
        |1174.3| Sā nūna kapaṇā ammā          ciraṃ rattāya 5- ruccati
                         kaṇhājinaṃ apassantī           kumāriṃ cārudassaniṃ.
        |1174.4| So nūna kapaṇo tāto            ciraṃ rattāya ruccati
                         kaṇhājinaṃ apassanto          kumāriṃ cārudassaniṃ.
        |1174.5| Sā nūna kapaṇā ammā          ciraṃ ruccati assame
                         kaṇhājinaṃ apassantī           kumāriṃ cārudassaniṃ.
        |1174.6| So nūna kapaṇo tāto            ciraṃ ruccati assame
                         kaṇhājinaṃ apassanto         kumāriṃ cārudassaniṃ.
        |1174.7| Sā nūna kapaṇā ammā          ciraṃ rattāya ruccati
                         aḍḍharatteva ratte vā         nadīva avasussati 6-.
        |1174.8| So nūna kapaṇo tāto            ciraṃ rattāya ruccati
                         aḍḍharatteva ratte vā          nadīva avasussati 7-.
@Footnote: 1 Ma. baddhe .    2 Ma. hīnā pakandati .   3-4 Ma. passāmi .  5 Ma. cirarattāya.
@6-7 Ma. avasucchati.
        |1174.9| Ime te jambukā rukkhā         vedisā sindhuvāritā 1-
                         vividhāni rukkhajātāni            tāni ajja jahāmase.
        |1174.10| Assatthā panasā ceme       nigrodhā ca kapitthanā
                           vividhāni phalajātāni           tāni ajja jahāmase.
        |1174.11| Ime tiṭṭhanti ārāmā      ayaṃ sītūdakā nadī
                           yatthassu pubbe kīḷāma       tāni ajja jahāmase.
        |1174.12| Vividhāni pupphajātāni         asmiṃ upari pabbate
                           yānassu pubbe dhārema       tāni ajja jahāmase.
        |1174.13| Vividhāni phalajātāni            asmiṃ upari pabbate
                           yānassu pubbe bhuñjāma    tāni ajja jahāmase.
        |1174.14| Ime no hatthikā assā     balibaddhā ca no ime
                           yehissu pubbe kīḷāma       tāni ajja jahāmase.
     [1175] |1175.1| Nīyamānā kumārā te       pitaraṃ etadabravuṃ
                           ammaṃ ārogyaṃ vajjāsi      tvañca tāta sukhī bhava.
        |1175.2| Ime no hatthikā assā         balibaddhā ca no ime
                         tāni ammāya dajjāsi 2-     sokantehi vinessati.
        |1175.3| Ime no hatthikā assā         balibaddhā ca no ime
                         tāni ammā udikkhantī         sokaṃ paṭivinessati.
     [1176] |1176.1| Tato vessantaro rājā     dānaṃ datvāna khattiyo
                           paṇṇasālaṃ pavisitvā        kalūnaṃ paridevayi.
@Footnote: 1 Ma. sinduvārakā .   2 Ma. dajjesi.
        |1176.2| Kanvajjacchātā 1- tasitā   uparucchenti 2- dārakā
                         sāyaṃ saṃvesanākāle            ko ne dassati bhojanaṃ.
        |1176.3| Kanvajjacchātā 3- tasitā    uparucchenti 4- dārakā
                         sāyaṃ saṃvesanākāle            amma chātamha detha no.
        |1176.4| Kathannu pathaṃ gacchanti            pattikā anupāhanā
                         santā sūnehi pādehi         ko ne hatthe gahessati.
        |1176.5| Kathannu so na lajjeyya        sammukhā paharaṃ mama
                         adūsakānaṃ puttānaṃ            alajjī vata brāhmaṇo.
        |1176.6| Yopime dāsīdāsassa          añño vāpana pesiyo
                         tassāpi suvihīnassa             ko lajjī paharissati.
        |1176.7| Vārijasseva me sato            bandhassa kumināmukhe
                         akkosati paharati                piye putte apassato.
     [1177] |1177.1| Ādū cāpaṃ gahetvāna   khaggaṃ bandhiya vāmato
                         ānissāmi sake putte       puttānaṃ hi vadho dukkho.
        |1177.2| Aṭṭhānametaṃ 5- dukkharūpaṃ     yaṃ kumārā vihaññare
                         satañca dhammamaññāya       ko datvā anutappati.
     [1178] |1178.1| Saccaṃ kirevamāhaṃsu     narā ekacciyā idha
                         yassa natthi sakā mātā       yathā natthi 6- tatheva so.
        |1178.2| Ehi kaṇhe marissāma         natthattho jīvitena no
@Footnote: 1-3 Ma. kaṃ navajaja chātā .  2-4 Ma. uparucchanti .   5 Yu. addhā hi metaṃ.
@6 pitā atthītipi.
                         Dinnamhāpi 1- janindena  brāhmaṇassa dhanesino
                         accāyikassa luddassa       yo no gāvova sumbhati.
        |1178.3| Ime te jambukā rukkhā      vedisā sindhuvāritā
                         vividhāni rukkhajātāni         tāni kaṇhe jahāmase.
        |1178.4| Assatthā panasā ceme       nigrodhā ca kapitthanā
                         vividhāni phalajātāni           tāni kaṇhe jahāmase.
        |1178.5| Ime tiṭṭhanti ārāmā      ayaṃ sītūdakā nadī
                         yatthassu pubbe kīḷāma      tāni kaṇhe jahāmase.
        |1178.6| Vividhāni pupphajātāni         asmiṃ upari pabbate
                         yānassu pubbe dhārema      tāni kaṇhe jahāmase.
        |1178.7| Vividhāni phalajātāni           asmiṃ upari pabbate
                         yānassu pubbe bhuñjāma   tāni kaṇhe jahāmase.
        |1178.8| Ime no hatthikā assā     balibaddhā ca no ime
                         yehissu pubbe kīḷāma       tāni kaṇhe jahāmase.
     [1179] Nīyamānā kumārā te              brāhmaṇassa pamuñciya
                         tena tena padhāviṃsu             jālī kaṇhājinā cubho.
     [1180] Tato so rajjumādāya               daṇḍañcādāya brāhmaṇo
                   ākoṭayanto te neti             sivirājassa pekkhato.
     [1181] |1181.1| Taṃ taṃ kaṇhājināvoca  ayaṃ maṃ tāta brāhmaṇo
                        laṭṭhiyā paṭikoṭeti           ghare jātaṃva dāsiyaṃ.
        |1181.2| Na cāyaṃ brāhmaṇo tāta   dhammikā honti brāhmaṇā
@Footnote: 1 Ma. dinnamhāti.
                         Yakkho brāhmaṇavaṇṇena khādituṃ tāta neti no
                         nīyamāne pisācena           kinnu tāta udikkhasi.
     [1182] |1182.1| Ime no pādukā dukkhā  dīgho caddhā suduggamo
                         nīce volambake suriye 1-   brāhmaṇova tareti 2- no.
        |1182.2| Okandāmhase 3- bhūtāni pabbatāni vanāni ca
                         sarassa sirasā vandāma       supatitthe ca āpake.
        |1182.3| Tiṇalatāni osadhyo         pabbatāni vanāni ca
                         ammaṃ ārogyaṃ vajjātha     ayaṃ no neti brāhmaṇo.
        |1182.4| Vajjantu bhonto ammañca  maddiṃ asmāka mātaraṃ
                         sace anuppatitukāmā 4-   khippaṃ anuppateyya 5- no.
        |1182.5| Ayaṃ ekapadī eti              ujuṃ gacchati assamaṃ
                         tamevānuppateyyāsi        api passesi no 6- lahuṃ.
        |1182.6| Aho vata re jaṭinī              vanamūlaphalahāriyā 7-
                         suññaṃ disvāna assamaṃ      tante dukkhaṃ bhavissati.
        |1182.7| Ativelaṃ nu ammāya            uñchāladdhaṃ anappakaṃ 8-
                        yā no bandhe na jānāti     brāhmaṇena dhanesinā.
        |1182.8| Accāyikena luddena         yo no gāvova sumbhati
                         apajja ammaṃ passemu        sāyaṃ uñchāto āgataṃ.
        |1182.9| Dajjā ammā brāhmaṇassa  phalaṃ khuddena missitaṃ
@Footnote: 1 Ma. colambate sūriyo .   2 Ma. brāhmaṇo ca dhāreti .  3 Ma. okandāmase.
@4 Ma. anupatitukāmāsi .  5 Ma. anupatiyāsi .  6 Ma. ne .  7 Ma. ...hārike.
@8 Ma. uñchā laddho anappako.
                            Tadāyaṃ asito chāto       na bāḷhaṃ tarayeyya no.
        |1182.10| Sūnā ca vata no pādā     bāḷhaṃ tāreti brāhmaṇo
                            iti tattha vilapiṃsu           kumārā mātugiddhino.
                            Dārakapabbaṃ nāma.
     [1183] |1183.1| Tesaṃ lālapitaṃ sutvā tayo vāḷā vane migā
                         sīho byaggho ca dīpi ca       idaṃ vacanamabravuṃ.
        |1183.2| Mā heva no rājaputtī        sāyaṃ uñchāto āgamā
                         mā hevamhāka nibbhoge    heṭhayittha vane migā.
        |1183.3| Sīho ca naṃ viheṭheyya           byaggho dīpi ca lakkhaṇaṃ
                         neva jālikumārassa            kuto kaṇhājinā siyā
                         ubhayeneva jiyyetha            patiputte ca lakkhaṇā.
     [1184] |1184.1| Khaṇittikaṃ me patitaṃ  dakkhiṇakkhi ca phandati
                         aphalā phalino rukkhā          sabbā muyhanti me disā.
        |1184.2| Tassā sāyaṇhakālamhi    assamāgamanaṃ pati
                         atthaṅgatamhi suriye          vāḷā panthe upaṭṭhahuṃ.
        |1184.3| Nīce volambake suriye 2-   dūre ca vata assamo
                         yañca nesaṃ ito hissaṃ 3-   tante bhuñjeyyu bhojanaṃ.
        |1184.4| So nūna khattiyo eko        paṇṇasālāya acchati
                         tosento dārake chāte     mamaṃ disvā anāyatiṃ.
        |1184.5| Te nūna puttakā mayhaṃ       kapaṇāya varākiyā
@Footnote: 1 Ma. lālappitaṃ .   2 Ma. colambate sūriyo .   3 Ma. hassaṃ.
                         Sāyaṃ saṃvesanākāle          khīrapītāva acchare.
        |1184.6| Te nūna puttakā mayhaṃ        kapaṇāya varākiyā
                         sāyaṃ saṃvesanākāle          vāripītāva acchare.
        |1184.7| Te nūna puttakā mayhaṃ        kapaṇāya varākiyā
                        paccuggatā maṃ tiṭṭhanti      vacchā bālāva mātaraṃ.
        |1184.8| Te nūna puttakā mayhaṃ        kapaṇāya varākiyā
                       paccuggatā maṃ tiṭṭhanti        haṃsāvuparipallale.
        |1184.9| Te nūna puttakā mayhaṃ        kapaṇāya varākiyā
                         paccuggatā maṃ tiṭṭhanti      assamassāvidūrato.
        |1184.10| Ekāyano ekapatho        sarā sobbhā ca passato
                           aññaṃ maggaṃ na passāmi  yena gaccheyya assamaṃ.
        |1184.11| Migā namatthu rājāno     kānanasmiṃ mahabbalā
                           dhammena bhātaro hotha       maggaṃ me detha yācitā.
        |1184.12| Avaruddhassāhaṃ bhariyā      rājaputtassa sirīmato
                           tañcāhaṃ nātimaññāmi  rāmaṃ sītāvanubbatā.
        |1184.13| Tumhe ca putte passetha 1- sāyaṃ saṃvesanaṃ pati
                           ahañca putte passeyyaṃ  jāliṃ kaṇhājinaṃ cubho.
        |1184.14| Bahuñcidaṃ mūlaphalaṃ           bhakkho cāyaṃ anappako
                           tato upaḍḍhaṃ dassāmi    maggaṃ me detha yācitā.
        |1184.15| Rājaputtī ca no mātā    rājaputto ca no pitā
@Footnote: 1 Ma. passatha.
                           Dhammena bhātaro hotha       maggaṃ me detha yācitā.
     [1185] Tassā lālappamānāya            bahuṃ kāruññasañhitaṃ
                   sutvā nelapatiṃ vācaṃ                 vāḷā panthā apakkamuṃ.
     [1186] |1186.1| Imamhi naṃ padesamhi  puttakā paṃsukuṇṭhitā
                         paccuggatā maṃ tiṭṭhanti      vacchā bālāva mātaraṃ.
        |1186.2| Imamhi naṃ padesamhi          puttakā paṃsukuṇṭhitā
                        paccuggatā maṃ tiṭṭhanti       haṃsāvuparipallale.
        |1186.3| Imamhi naṃ padesamhi          puttakā paṃsukuṇṭhitā
                        paccuggatā maṃ tiṭṭhanti       assamassāvidūrato.
        |1186.4| Te 1- migā viya ukkaṇṇā  samantāmabhidhāvino
                        ānandino pamuditā          vaggamānāva kampare
                        tyajja putte na passāmi     jāliṃ kaṇhājinaṃ cubho.
        |1186.5| Chagilīva 2- migī chāpaṃ          pakkhī muttāva pañjarā
                        ohāya putte nikkhamma 3- sīhīvāmisagiddhinī
                        tyajja putte na passāmi    jāliṃ kaṇhājinaṃ cubho.
        |1186.6| Idaṃ nesaṃ parakkantaṃ 4-       nāgānamiva pabbate
                        citakā parikiṇṇāyo          assamassāvidūrato
                        tyajja putte na passāmi     jāliṃ kaṇhājinaṃ cubho.
        |1186.7| Vālukāyapi okiṇṇā       puttakā paṃsukuṇṭhitā
                        samantāmabhidhāvanti           na te passāmi dārake.
@Footnote: 1 Ma. dve .  2 Ma. chakalīva .   3 Ma. nikkhamiṃ .   4 Ma. padakkantaṃ.
        |1186.8| Ye maṃ pure paccudenti 1-     araññā dūramāyatiṃ
                         tyajja putte na passāmi     jāliṃ kaṇhājinaṃ cubho.
        |1186.9| Chagilīva migī 2- chāpā          paccuggantvāna mātaraṃ
                         dūre maṃ paṭivilokenti 3-     te na passāmi dārake.
        |1186.10| Idañca nesaṃ kīḷanaṃ 4-      patitaṃ paṇḍuveluvaṃ
                           tyajja putte na passāmi   jāliṃ kaṇhājinaṃ cubho.
        |1186.11| Thanā ca mayha me 5- pūrā  uro ca sampadālati
                           tyajja putte na passāmi   jāliṃ kaṇhājinaṃ cubho.
        |1186.12| Uccaṅke me ko vicinati 6-  thanā mekāva lambati
                           tyajja putte na passāmi    jāliṃ kaṇhājinaṃ cubho.
        |1186.13| Yassā 7- sāyaṇhasamayaṃ   puttakā paṃsukuṇṭhitā
                           uccaṅke 8- me vivattanti   te na passāmi dārake.
        |1186.14| Ayaṃ so assamo pubbe       samajjo paṭibhāti maṃ
                           tyajja putte apassantyā bhamate viya assamo.
        |1186.15| Kimidaṃ appasaddova           assamo paṭibhāti maṃ
                           kākolāpi na vassanti        matā me nūna dārakā.
        |1186.16| Kimidaṃ appasaddova           assamo paṭibhāti maṃ
                           sakuṇāpi na vassanti         matā me nūna dārakā.
     [1187] |1187.1| Kimidaṃ tuṇhībhūtosi    api ratteva me mano
                           kākolāpi na vassanti        matā me nūna dārakā.
@Footnote: 1 Ma. paccuṭṭhenti .      2 Ma. chakaliṃva migiṃ .   3 Ma. pavilokenti .  4 Ma. idaṃ
@nesaṃ kīḷānakaṃ .     5 Ma. mayhime .  6 Ma. ucchaṅgeko vicināti .  7 Ma. yassu.
@8 Ma. ucchaṅge.
        |1187.2| Kimidaṃ tuṇhībhūtosi               api ratteva me mano
                         sakuṇāpi na vassanti           matā me nūna dārakā.
        |1187.3| Kacci nu me ayyaputta          migā khādiṃsu dārake
                         araññe īriṇe vivane          kena nītā me dārakā.
        |1187.4| Ādū te pahitā dūtā           ādū suttā piyaṃvadā
                         ādū bahi no nikkhantā       khiḍḍāsu pasutā nu te.
        |1187.5| Nevāsaṃ kesā dissanti         hatthapādā ca jālino
                         sakuṇānañca opāto         kena nītā me dārakā.
     [1188] |1188.1| Idaṃ tato dukkhataraṃ     sallaviddho yathā vaṇo
                         tyajja putte na passāmi      jāliṃ kaṇhājinaṃ cubho.
        |1188.2| Idaṃpi dutiyaṃ sallaṃ                kampeti hadayaṃ mama
                         yañca putte na passāmi       tvañca maṃ nābhibhāsasi.
        |1188.3| Ajja ce 1- me imaṃ rattiṃ       rājaputta na saṃsasi
                         maññe okkantasantaṃ 2- maṃ  pāto dakkhasi no mataṃ.
     [1189] Nanu maddī varārohā                  rājaputtī yasassinī
                   pāto gatāsi uñchāya              kimidaṃ sāyamāgatā.
     [1190] |1190.1| Nanu tvaṃ saddamassosi  ye saraṃ pātumāgatā
                         sīhassa vinadantassa 3-        byagghassa ca nikūjitaṃ.
        |1190.2| Ahu pubbanimittaṃ me            vicarantyā brahāvane
                         khaṇitto me hatthā patito    uggīvañcāpi aṃsato.
@Footnote: 1 Ma. ajjeva .    2 okkantasattantipi .    3 Ma. sīhassapi nadantassa.
        |1190.3| Tadāhaṃ byatthitā bhītā      puthuṃ katvāna añjaliṃ
                         sabbā disā namassissaṃ     api sotthi ito siyā.
        |1190.4| Mā heva no rājaputto       hato sīhena dīpinā
                         dārakā vā parāmaṭṭhā       acchakokataracchibhi.
        |1190.5| Sīho byaggho ca dīpi ca       tayo vāḷā vane migā
                         te maṃ pariyāvaruṃ maggaṃ          tena sāyamhi āgatā.
     [1191] |1191.1| Ahaṃ patiñca putte ca   ācariyamiva māṇavo
                         anuṭṭhitā divārattiṃ          jaṭinī brahmacārinī.
        |1191.2| Ajināni paridahitvā          vanamūlaphalahāriyā
                       vicarāmi divārattiṃ               tumhaṃ kāmā hi puttakā.
        |1191.3| Idaṃ suvaṇṇahāliddaṃ         ābhataṃ paṇḍuveluvaṃ
                         rukkhapakkāni cāhāsiṃ        ime vo puttakīḷanā.
        |1191.4| Idaṃ mūḷālivattakaṃ             sālukaṃ jiñjarodakaṃ 1-
                         bhuñja khuddena saṃyuttaṃ       saha puttehi khattiya.
        |1191.5| Padumaṃ jālino dehi           kumudaṃ pana kumāriyā
                         māline passa naccante     siviputtāni avhaya.
        |1191.6| Tato kaṇhājinā yāti      nisāmehi rathesabha
                         mañjussarāya vagguyā       assamaṃ upagacchantiyā 2-.
        |1191.7| Samānasukhadukkhamhā          raṭṭhā pabbājitā ubho
@Footnote: 1 Ma. ciñcabhedakaṃ .    2 Ma. upayantiyā.
                         Api siviputte passesi          jāliṃ kaṇhājinaṃ cubho.
        |1191.8| Samaṇe brāhmaṇe nūna        brahmacariyaparāyane
                         ahaṃ loke abhisasiṃ 1-           sīlavante bahussute
                         tyajja putte na passāmi     jāliṃ kaṇhājinaṃ cubho.
     [1192] |1192.1| Ime te jambukā rukkhā  vedisā sindhuvāritā
                         vividhāni rukkhajātāni           te kumārā na dissare.
        |1192.2| Assatthā panasā ceme         nigrodhā ca kapitthanā
                         vividhāni phalajātāni             te kumārā na dissare.
        |1192.3| Ime tiṭṭhanti ārāme         ayaṃ sītūdakā nadī
                         yatthassu pubbe kīḷiṃsu         te kumārā na dissare.
        |1192.4| Vividhāni pupphajātāni          asmiṃ upari pabbate
                         yānassu pubbe dhāriṃsu         te kumārā na dissare.
        |1192.5| Vividhāni phalajātāni             asmiṃ upari pabbate
                         yānassu pubbe bhuñjiṃsu       te kumārā na dissare.
        |1192.6| Ime te hatthikā assā       balibaddhā ca no ime
                         yehissu pubbe kīḷiṃsu          te kumārā na dissare.
     [1193] |1193.1| Ime sāmā sasolūkā  bahukā kadalīmigā
                         yehissu pubbe kīḷiṃsu           te kumārā na dissare.
        |1193.2| Ime haṃsā ca koñcā ca        mayurā citrapekhuṇā
                         yehissu pubbe kīḷiṃsu          te kumārā na dissare.
@Footnote: 1 Ma. abhissapiṃ.
     [1194] |1194.1| Imā tā vanagumbāyo  pupphitā sabbakālikā
                         yatthassu pubbe kīḷiṃsu          te kumārā na dissare.
        |1194.2| Imā tā pokkharaṇī rammā    cakkavākūpakūjitā
                         maṇḍālakehi sañchannā     padumuppalakehi ca
                         yatthassu pubbe kīḷiṃsu          te kumārā na dissare.
     [1195] |1195.1| Na te kaṭṭhāni bhinnāni  na te udakamābhataṃ
                         aggipi te na hāpito          kinnu mandova jhāyasi.
        |1195.2| Piyo piyena saṅgamma            samohaṃ 1- byapahaññati
                         tyajja putte na passāmi      jāliṃ kaṇhājinaṃ cubho.
     [1196] |1196.1| Na kho no deva passāmi   yena te nīhaṭā matā
                         kākolāpi na vassanti         matā me nūna dārakā.
        |1196.2| Na kho no deva passāmi         yena te nīhaṭā matā
                         sakuṇāpi na vassanti           matā me nūna dārakā.
     [1197] |1197.1| Sā tattha paridevitvā  pabbatāni vanāni ca
                         punadevassamaṃ gantvā          sāmikassanti rodati 2-.
        |1197.2| Na kho no deva passāmi         yena te nīhaṭā matā
                         kākolāpi na vassanti         matā me nūna dārakā.
        |1197.3| Na kho no deva passāmi        yena te nīhaṭā matā
                         sakuṇāpi na vassanti           matā me nūna dārakā.
        |1197.4| Na kho no deva passāmi         yena te nīhaṭā matā
@Footnote: 1 Ma. samo me .  2 Ma. rodi sāmikasantike. sāmikasantike rodi itipi.
                         Vicarantī rukkhamūlesu              pabbatesu guhāsu ca.
        |1197.5| Iti maddī varārohā             rājaputtī yasassinī
                         bāhā paggayha kanditvā    tattheva patitā chamā.
     [1198] |1198.1| Tamajjhapattaṃ rājaputtiṃ   udakenābhisiñcatha
                         assatthaṃ naṃ viditvāna          atha naṃ etadabravi.
        |1198.2| Ādiyeneva te maddi           dukkhaṃ nakkhātumicchisaṃ
                         daliddo yācako vuḍḍho      brāhmaṇo gharamāgato.
        |1198.3| Tassa dinnā mayā puttā     maddi mā bhāyi assasa
                         maṃ passa maddi mā putte      mā bāḷhaṃ paridevayi
                         lacchāma putte jīvantā       arogā ca bhavāmase.
        |1198.4| Putte pasuñca dhaññañca     yañca aññaṃ ghare dhanaṃ
                         dajjā sappuriso dānaṃ         disvā yācakamāgate
                         anumodāhi me maddi          puttake dānamuttamaṃ.
     [1199] |1199.1| Anumodāmi te deva  puttake dānamuttamaṃ
                         datvā cittaṃ pasādehi          bhiyyo dānaṃ dado bhava.
        |1199.2| Yo tvaṃ maccherabhūtesu            manussesu janādhipa
                         brāhmaṇassa adā dānaṃ     sivīnaṃ raṭṭhavaḍḍhano.
     [1200] Ninnāditā te paṭhavī                  saddo te tidivaṅgato
                   samantā vijjutā āgū 2-           girīnaṃva paṭissutā.
     [1201] |1201.1| Tassa te anumodanti ubho nāradapabbatā
@Footnote: 1 Ma. paridevasi .   2 Ma. āguṃ.
                         Indo ca brahmā ca pajāpatī ca
                         somo yamo vessavaṇo ca rājā
                         sabbe devānumodanti        tāvatiṃsā saindakā.
        |1201.2| Iti maddī varārohā            rājaputtī yasassinī
                         vessantarassa anumodi        puttake dānamuttamaṃ.
                               Maddīpabbaṃ nāma.
     [1202] Tato ratyā vivasane 1-               suriyassuggamanaṃ pati
                  sakko brāhmaṇavaṇṇena           pāto nesaṃ adissatha.
     [1203] |1203.1| Kacci nu bhoto kusalaṃ   kacci bhoto anāmayaṃ
                         kacci uñchena yāpetha          kacci mūlaphalā bahū.
        |1203.2| Kacci ḍaṃsā makasā ca            appameva siriṃsapā
                         vane vāḷamigākiṇṇe          kacci hiṃsā na vijjati.
     [1204] |1204.1| Kusalañceva no brahme  atho brahme anāmayaṃ
                         atho uñchena yāpema          atho mūlaphalā bahū.
        |1204.2| Atho ḍaṃsā makasā ca             appameva siriṃsapā
                         vane vāḷamigākiṇṇe          hiṃsā mayhaṃ na vijjati.
        |1204.3| Satta no māse vasataṃ            araññe jīvisokinaṃ
                         idaṃpi dutiyaṃ passāma            brāhmaṇaṃ devavaṇṇinaṃ
                         ādāya veluvaṃ daṇḍaṃ           dhārentaṃ ajinakkhipaṃ.
        |1204.4| Svāgatante mahābrahme     atho te adurāgataṃ
@Footnote: 1 Ma. vivasāne. sabbattha īdisameva.
                        Anto pavisa bhaddante          pāde pakkhālayassu te.
        |1204.5| Tiṇḍukāni piyālāni          madhuke kāsamāriyo
                        phalāni khuddakappāni           bhuñje brahme varaṃ varaṃ.
        |1204.6| Idaṃpi pāniyaṃ sītaṃ                ābhataṃ girigabbharā
                        tato piva mahābrahme           sace tvaṃ abhikaṅkhasi.
        |1204.7| Atha tvaṃ kena vaṇṇena          kena vā pana hetunā
                        anuppattosi brahāraññaṃ    taṃ me akkhāhi pucchito.
     [1205] Yathā vārivaho pūro                    sabbakālaṃ na khīyati
                   evantaṃ yācitāgacchiṃ                 bhariyaṃ me dehi yācito.
     [1206] Dadāmi na vikampāmi                  yaṃ maṃ yācasi brāhmaṇa
                   santaṃ nappaṭigūhāmi 1-             dāne me ramate mano.
     [1207] |1207.1| Maddiṃ hatthe gahetvāna  udakassa kamaṇḍaluṃ
                        brāhmaṇassa adā dānaṃ      sivīnaṃ raṭṭhavaḍḍhano.
        |1207.2| Tadāsi yaṃ bhiṃsanakaṃ                tadāsi lomahaṃsanaṃ
                        maddiṃ pariccajantassa            medanī samakampatha 2-.
        |1207.3| Nevassa maddī bhakuṭī 3-        na sandhīyati na rodati
                        pekkhatevassa tuṇhiyā 4-    esa jānāti yaṃ varaṃ.
     [1208] |1208.1| Jāliṃ kaṇhājinaṃ dhītaṃ       maddiṃ deviṃ patibbataṃ
                        cajamāno na cintesiṃ      bodhiyāyeva kāraṇā.
        |1208.2| Na me dessā ubho puttā    maddī devī na appiyā
@Footnote: 1 Ma. nappaṭiguyhāmi. 2 Ma. sampakampatha. 3 Ma. neva sā maddī bhākuṭī.
@4 Ma. tuṇhī sā.
                   Sabbaññutaṃ piyaṃ mayhaṃ               tasmā piye adāsahaṃ 1-.
     [1209] Komārī yassāhaṃ bhariyā              sāmiko mama issaro
                   yassicche tassa maṃ dajjā            vikkīṇeyya haneyya vā.
     [1210] |1210.1| Tesaṃ saṅkappamaññāya  devindo etadabravi
                        sabbe jitā te paccuhā        ye dibbā ye ca mānusā
        |1210.2| ninnāditā te paṭhavī            saddo te tidivaṅgato
                         samantā vijjutā āgū         girīnaṃva paṭissutā.
        |1210.3| Tassa te anumodanti            ubho nāradapabbatā
                        indo ca brahmā ca pajāpatī ca
                         somo yamo vessavaṇo ca rājā
                         sabbe devānumodanti        dukkaraṃ hi karoti so.
        |1210.4| Duddadaṃ dadamānānaṃ            dukkaraṃ kammakubbataṃ
                        asanto nānukubbanti         sataṃ dhammo duranvayo.
        |1210.5| Tasmā satañca asatañca 2-  nānā hoti ito gati
                        asanto nirayaṃ yanti              santo saggaparāyanā.
        |1210.6| Yametaṃ kumāre adadā 3-      bhariyaṃ adadā 3- vane vasaṃ
                        brahmayānamanokkamma        sagge te taṃ vipaccatu.
     [1211] |1211.1| Dadāmi bhoto bhariyaṃ   maddiṃ sabbaṅgasobhiniṃ
                        tvañceva maddiyā channo      maddī ca patinā saha.
@Footnote: 1  Ma. imā dve gāthā na dissanti .      2 Ma. asataṃ .    3 adā.
        |1211.2| Yathā payo ca saṅkho ca          ubho samānavaṇṇino
                         evaṃ tuvañca maddī ca           samānamanacetasā.
        |1211.3| Avaruddhettha araññasmiṃ       ubho sammatha assame
                         khattiyā gottasampannā    sujātā mātupetito
                         yathā puññāni kayirātha      dadantā aparāparaṃ.
     [1212] Sakkohamasmi devindo              āgatosmi tavantike
                   varaṃ varassu rājisi                      vare aṭṭha dadāmi te.
     [1213] |1213.1| Varañce me ado sakka  sabbabhūtānamissara
                         pitā maṃ anumodeyya           ito pattaṃ sakaṃ gharaṃ
                         āsanena nimanteyya          paṭhametaṃ varaṃ vare.
        |1213.2| Purisassa vadhaṃ na roceyyaṃ        api kibbisakārakaṃ
                         vajjhaṃ vadhamhā moceyyaṃ       dutiyetaṃ varaṃ vare.
        |1213.3| Ye vuḍḍhā ye ca daharā       ye ca majjhimaporisā
                         mameva upajīveyyuṃ                tatiyetaṃ varaṃ vare.
        |1213.4| Paradāraṃ na gaccheyyaṃ            sadārapasuto siyaṃ
                         thīnaṃ vasaṃ na gaccheyyaṃ            catutthetaṃ varaṃ vare.
        |1213.5| Putto me sakka jāyetha       so ca dīghāyuko siyā
                         dhammena jine paṭhaviṃ             pañcametaṃ varaṃ vare.
        |1213.6| Tato ratyā vivasane             suriyassuggamanaṃ pati
                         dibyā bhakkhā pātubhaveyyuṃ  chaṭṭhametaṃ varaṃ vare.
        |1213.7| Dadato me na khīyetha             datvā nānutapeyyahaṃ
                        dadaṃ cittaṃ pasādeyyaṃ           sattametaṃ varaṃ vare.
        |1213.8| Ito vimuccamānāhaṃ            saggagāmī visesagū
                        anibbattī 1- tato assaṃ     aṭṭhametaṃ varaṃ vare.
     [1214] |1214.1| Tassa taṃ vacanaṃ sutvā devindo etadabravi
                        aciraṃ vata te tāto               pitā taṃ daṭṭhumessati.
        |1214.2| Idaṃ vatvāna maghavā            devarājā sujampati
                        vessantare varaṃ datvā          saggakāyaṃ apakkami.
                        Sakkapabbaṃ nāma.
     [1215] |1215.1| Kassetaṃ mukhamābhāti hemaṃvuttattamagginā
                        nikkhaṃva jātarūpassa              ukkāmukhapahaṃsitaṃ.
        |1215.2| Ubho sadisapaccaṅgā            ubho sadisalakkhaṇā
                        jālissa sadiso eko           ekā kaṇhājinā yathā.
        |1215.3| Sīhā vilāva nikkhantā        ubho sampattirūpakā
                        jātarūpamayāyeva                ime dissanti dārakā.
     [1216] Kuto nu tvaṃ bhāradvāja              ime ānesi dārake
                   ajja raṭṭhamanuppatto              kuto āgacchasi brāhmaṇa 2-.
     [1217] Mayhante dārakā deva             dinnā vittena sañjaya
                   ajja paṇṇarasā ratti              yato laddhā 3- me dārakā.
@Footnote: 1 anivattītipi pāṭho .  2 kuhiṃ gacchasi brāhmaṇātipi pāṭho .   3 sī Yu. dinnā.
     [1218] Kena vācāya peyyena 1-           sammā ñāyena saddahe
                   ko te taṃ dānamadadā                 puttake dānamuttamaṃ.
     [1219] |1219.1| Yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇīriva
                        so me vessantaro rājā       puttedāsi vane vasaṃ.
        |1219.2| Yo yācataṃ gati āsi             savantīnaṃva sāgaro
                        so me vessantaro rājā      puttedāsi vane vasaṃ.
     [1220] |1220.1| Dukkaṭaṃ vata bho raññā  saddhena gharamesinā
                         kathaṃ nu puttake dajjā          araññe avaruddhako.
        |1220.2| Imaṃ bhonto nisāmetha          yāvantettha samāgatā
                         kathaṃ vessantaro rājā          puttedāsi vane vasaṃ.
        |1220.3| Dāsaṃ dāsiñca so dajjā      assaṃ cassatarīrathaṃ
                         hatthiñca kuñjaraṃ dajjā       kathaṃ so dajja dārake.
     [1221] Yassa nāssa ghare dāso             asso cassatarīratho
                   hatthī ca kuñjaro nāgo              kiṃ so dajjā pitāmaha.
     [1222] Dānamassa pasaṃsāma                   nāvanindāma potaka 3-
                   kathaṃ nu hadayaṃ āsi                     tumhe datvā vanibbake.
     [1223] (pitā mayhaṃ mahārāja               amhe datvā vanibbake
                   sutvāna kalūnaṃ vācaṃ                   acchakaṇhāya bhāsitaṃ 4-).
     [1224] Dukkhassa hadayaṃ āsi                  atho uṇhaṃpi assasi
@Footnote: 1 Ma. kena vā vācapeyyena .  2 Sī. Yu. natthi .  3 Ma. na ca nindāma puttakā.
@4 ayaṃ gāthā aṭṭhakathāpotthakeyeva dissati.
                   Rohaṇī heva tāmbakkhī               pitā assūni vattayi.
     [1225] |1225.1| Yantaṃ kaṇhājināvoca   ayaṃ maṃ tāta brāhmaṇo
                         laṭṭhiyā paṭikoṭeti            ghare jātaṃva dāsiyaṃ.
        |1225.2| Na cāyaṃ brāhmaṇo tāta     dhammikā honti brāhmaṇā
                         yakkho brāhmaṇavaṇṇena   khādituṃ tāta neti no.
                         Nīyamāne pisācena             kinnu tāta udikkhasi.
     [1226] Rājaputtī ca vo mātā                rājaputto ca vo pitā
                   pubbe me aṅkamāruyha              kinnu tiṭṭhatha ārakā.
     [1227] Rājaputtī ca no mātā               rājaputto ca no pitā
                   dāsā mayaṃ brāhmaṇassa           tasmā tiṭṭhāma ārakā.
     [1228] |1228.1| Mā sammevaṃ avacuttha ḍayhate hadayaṃ mama
                         citakāyaṃva me kāyo             āsane na sukhaṃ labhe.
        |1228.2| Mā sammevaṃ avacuttha            bhiyyo sokaṃ janetha maṃ
                         nikkīṇissāmi dabbena        na vo dāsā bhavissatha.
        |1228.3| Kimagghiyaṃ hi vo tāta            brāhmaṇassa pitā adā
                         yathābhūtaṃ me akkhātha           paṭipādentu brāhmaṇaṃ.
     [1229] Sahassagghaṃ hi maṃ tāta                brāhmaṇassa pitā adā
                   acchaṃ 1- kaṇhājinaṃ kañña         hatthiādisatena 2- ca.
     [1230] Uṭṭhehi katte taramāno             brāhmaṇassa avākara
                   dāsīsataṃ dāsasataṃ                      gavaṃ hatthūsabhaṃ sataṃ
@Footnote: 1 Ma. atha .     2 Ma. hatthinā ca satena ca.
                   Jātarūpasahassañca                    potānaṃ 1- dehi nikkayaṃ.
     [1231] Tato kattā taramāno                brāhmaṇassa avākari
                   dāsīsataṃ dāsasataṃ                      gavaṃ hatthūsabhaṃ sataṃ
                   jātarūpasahassañca                    potānaṃdāsi nikkayaṃ.
     [1232] (dāsīsataṃ dāsasataṃ                    gavaṃ hatthūsabhaṃ sataṃ
                   assatarīrathañceva                      sabbabhoge sataṃ sataṃ
                   jātarūpasahassañca                    brāhmaṇassa dhanesino
                   accāyikassa luddassa               potānaṃdāsi nikkayaṃ 2-).
     [1233] |1233.1| Nikkīṇitvā ca nhāpetvā  bhojayitvāna dārake
                         samalaṅkaritvā bhaṇḍehi 3-   uccaṅke upavesayuṃ.
        |1233.2| Sīsaṃ nhāte sucivatthe           sabbābharaṇabhūsite
                         rājā aṅke karitvāna          ayyako paripucchatha.
        |1233.3| Kuṇḍale ghusite māle          sabbālaṅkārabhūsite
                         rājā aṅke karitvāna          idaṃ vacanamabravi.
        |1233.4| Kacci ubho arogā te           jāli mātāpitā tava
                         kacci uñchena yāpenti       kacci mūlaphalā bahū.
        |1233.5| Kacci ḍaṃsā makasā ca            appameva siriṃsapā
                         vane vāḷamigākiṇṇe         kacci hiṃsā na vijjati.
     [1234] |1234.1| Atho ubho arogā te deva mātāpitā mama
@Footnote: 1 Ma. puttānaṃ .    2 imā dve gāthā aṭṭhakathāpotthakeyeva dissanti.
@3 Ma. bhaṇḍena.
                        Atho uñchena yāpenti      atho mūlaphalā bahū.
        |1234.2| Atho ḍaṃsā makasā ca          appameva siriṃsapā
                        vane vāḷamigākiṇṇe        hiṃsā nesaṃ na vijjati.
        |1234.3| Khaṇantālukalambāni         viḷānitakkalāni ca
                         kolaṃ bhallātakaṃ belaṃ 1-     sā no āhacca posati.
        |1234.4| Yañceva sā āharati          vanamūlaphalahāriyā
                         taṃ no sabbe samāgantvā  rattiṃ bhuñjāma no divā.
        |1234.5| Ammā ca no kīsā paṇḍu   āharantī dumapphalaṃ
                        vātātapena sukhumālī          padumaṃ hatthagataṃmiva.
        |1234.6| Ammāya patanūkesā          vicarantyā brahāvane
                        vane vāḷamigākiṇṇe         khaggadīpinisevite.
        |1234.7| Kesesu jaṭaṃ bandhitvā         kacche jallamadhārayi
                        (dhārento brāhmaṇavaṇṇaṃ āsadañcamasañjaṭaṃ 2-)
                        cammavāsī chamā seti            jātavedaṃ namassati.
     [1235] Puttā piyā manussānaṃ             lokasmiṃ upapajjisuṃ
                   na hi nūnamhākaṃ ayyassa          putte sineho ajāyatha.
     [1236] |1236.1| Dukkaṭañca hi no pota 3-  bhūnahaccaṃ kataṃ mayā
                        yohaṃ sivīnaṃ vacanā                pabbājesiṃ adūsakaṃ.
        |1236.2| Yaṃ me kiñci idha atthi         dhanaṃ dhaññañca vijjati
@Footnote: 1 Ma. bellaṃ .   2 idaṃ aṭṭhakathāpotthakeyeva dissati .   3 Ma. putta.
                        Etu vessantaro rājā        siviraṭṭhe pasāsatu.
     [1237] Na deva mayhaṃ vacanā                 ehiti sivisuttamo
                  sayameva devo gantvāna             siñca bhogehi atrajaṃ.
     [1238] |1238.1| Tato senāpatiṃ rājā  sañjayo ajjhabhāsatha
                        atthī assā rathā patti       senā sannāhayantu naṃ
                        negamā ca maṃ anventu        brāhmaṇā ca purohitā
        |1238.2| tato saṭṭhī sahassāni         yodhino cārudassanā
                        khippamāyantu sannaddhā      nānāvaṇṇehilaṅkatā.
        |1238.3| Nīlavatthadharāneke 1-          pītāneke nivāsitā
                        aññe lohitauṇhīsā       suddhāneke nivāsitā
                        khippamāyantu sannaddhā      nānāvaṇṇehilaṅkatā.
        |1238.4| Himavā yathā gandharo           pabbato gandhamādano
                        nānārukkhehi sañchanno      mahābhūtagaṇālayo.
        |1238.5| Osadhehi ca dibbehi           disā bhāti pavāti ca
                        khippamāyantu sannaddhā     disā bhantu pavantu ca.
        |1238.6| Tato nāgasahassāni           yojayantu catuddasa
                        suvaṇṇakacche mātaṅge        hemakappanivāsase 2-.
        |1238.7| Āruḷhe 3- gāmaṇīyebhi     tomaraṅkusapāṇibhi
                        khippamāyantu sannaddhā      hatthikkhandhehi dassitā.
        |1238.8| Tato assasahassāni          yojayantu catuddasa
@Footnote: 1 Sī. Yu. nīlavaṇṇadharāneke .   2 Ma. suvaṇṇakacchā mātaṅgā hemakappanavāsasā.
@3 Ma. āruḷhā. aparaṃpi īdisameva.
                        Ājāniyeva 1- jātiyā      sindhave sīghavāhane 2-.
        |1238.9| Āruḷhe gāmaṇīyebhi         indiyācāpadhāribhi
                         khippamāyantu sannaddhā    assapiṭṭhe alaṅkatā.
        |1238.10| Tato rathasahassāni          yojayantu catuddasa
                           ayosukatanemiyo             suvaṇṇacitrapokkhare.
        |1238.11| Āropentu dhaje tattha      cammāni kavacāni ca
                           vipphālentu 3- ca cāpāni   daḷhadhammā pahārino
                           khippamāyantu sannaddhā   rathesu rathajīvino.
     [1239] |1239.1| Lājā olokiyā pupphā  mālāgandhavilepanā
                           agghiyāni ca tiṭṭhantu      yena maggena ehiti.
        |1239.2| Gāme gāme sataṃ kumbhā      merayassa surāya ca
                        maggamhi patitā ṭhantu 4-    yena maggena ehiti.
        |1239.3| Maṃsā pūvā ca saṅkulyā 5-   kummāsā macchasaṃyutā
                        maggamhi patitā ṭhantu         yena maggena ehiti.
        |1239.4| Sappi telaṃ dadhi khīraṃ              kaṅgupiṭṭhā 6- bahū surā
                        maggamhi patitā ṭhantu         yena maggena ehiti.
        |1239.5| Āḷārikā ca sūdā ca          naṭanaṭṭakagāyino
                        pāṇissarā kumbhathūniyo      muddikā 7- sokajjhāyikā.
        |1239.6| Āhaññantu sabbavīṇā    bheriyo dindimāni ca
@Footnote: 1 Ma. ājānīyāva .  2 Ma. sindhavā sīghavāhanā .  3 Ma. vippālentu.
@4 Ma. patitiṭṭhantu. ito paraṃ īdisameva .  5 Ma. maṃsā pūvā saṅkuliyo.
@6 Ma. kaṅgubījā. 7 Ma. maṇḍakā.
                      Kharamukhāni dhamantu 1-             nadantu ekapokkharā
        |1239.7| mudiṅgā paṇḍavā saṅkhā     godhā parivadantikā 2-
                      dindimāni ca haññantu        kuṭumbā dindimāni 3- ca.
     [1240] |1240.1| Sā senā mahatī āsi  uyyuttā sivivāhinī
                        jālinā magganāyena          vaṅkaṃ pāyāsi pabbataṃ.
        |1240.2| Koñcaṃ nadati mātaṅgo        kuñjaro saṭṭhihāyano
                         kacchāya bajjhamānāya       koñcaṃ nadati vāraṇo.
        |1240.3| Ājāniyā hasiyanti 4-      nemighoso ajāyatha
                         nabhaṃ rajo achādesi             uyyuttā sivivāhinī.
        |1240.4| Sā senā mahatī āsi          uyyuttā hārihāriṇī
                         jālinā magganāyena         vaṅkaṃ pāyāsi pabbataṃ.
        |1240.5| Te pāviṃsu brahāraññaṃ       bahusākhaṃ mahodakaṃ 5-
                         puppharukkhehi sañchannaṃ       phalarukkhehi cūbhayaṃ.
        |1240.6| Tattha vindussarā vaggū        nānāvaṇṇā bahū dijā
                         kūjantamupakūjanti              utusaṃpupphite dume.
        |1240.7| Te gantvā dīghamaddhānaṃ     ahorattānamaccaye
                         padesantaṃ upāgañchuṃ         yattha vessantaro ahu.
                                Mahārājapabbaṃ nāma.
     [1241] |1241.1| Tesaṃ sutvāna nigghosaṃ  bhīto vessantaro ahu
                         pabbataṃ abhirūhitvā           bhīto senaṃ udikkhati.
@Footnote: 1 Ma. dhamentu. Sī.Yu. vadantu. 2 Ma. parivadentikā .  3 Ma. kutumpadindimāni ca.
@4 Sī. Yu. ahissiṃsu .   5 Yu. bahudijaṃ.
        |1241.2| Iṅgha maddi nisāmehi        nigghoso yādiso vane
                         ājāniyā hasiyanti         dhajaggāneva dissare.
        |1241.3| Ime nūna araññamhi         migasaṅghāni luddakā
                     vāgurāhi parikkhippa               sobbhe 1- pātetvā tāvade
                         vikkosamānā tippāhi      hanti nesaṃ varaṃ varaṃ.
        |1241.4| Tathā mayaṃ adūsakā             araññe avaruddhakā
                         amittahatthatthagatā 2-     passa dubbalaghātakaṃ.
     [1242] Amittā nappasaheyyuṃ             aggiva udakaṇṇave
                   tadeva tvaṃ vicintehi                 api sotthi ito siyā.
     [1243] Tato vessantaro rājā             orohitvāna pabbatā
                   nisīdi paṇṇasālāyaṃ                daḷhaṃ katvāna mānasaṃ.
     [1244] |1244.1| Nivattayitvāna rathaṃ  vuṭṭhāpetvāna seniyo
                         ekaṃ araññe viharantaṃ        pitā puttaṃ upāgami.
        |1244.2| Hatthikkhandhato oruyha       ekaṃso pañjalīkato
                         parikiṇṇo 3- amaccehi     puttaṃ siñcitupāgami
        |1244.3| tatthaddasa kumāraṃ so          rammarūpaṃ samāhitaṃ
                         nisinnaṃ paṇṇasālāyaṃ       jhāyantaṃ akutobhayaṃ.
     [1245] |1245.1| Tañca disvāna āyantaṃ  pitaraṃ puttagiddhinaṃ
                         vessantaro ca maddī ca        paccuggantvā avandisuṃ.
        |1245.2| Maddī ca sirasā pāde          sassurassābhivādayi
@Footnote: 1 Ma. sobbhaṃ .   2 Ma. amittahatthattaṃ gatā .   3 Sī. Yu. parikhitto.
                         Maddī ahañhi te deva        pāde vandāmi te husā 1-
                         tesu tattha palisajja            pāṇinā parimajjatha.
     [1246] |1246.1| Kacci vo kusalaṃ putta kacci putta anāmayaṃ
                         kacci uñchena yāpetha        kacci mūlaphalā bahū.
        |1246.2| Kacci ḍaṃsā makasā ca           appameva siriṃsapā
                         vane vāḷamigākiṇṇe         kacci hiṃsā na vijjati.
     [1247] |1247.1| Atthi no jīvikā deva  sā ca yādisikīdisā
                         kasirā jīvikā homa             uñchācariyāya jīvitaṃ.
        |1247.2| Aniddhinaṃ mahārāja             dametyassaṃva 2- sārathi
                         tyamhā aniddhikā dantā  asamiddhi dameti no.
        |1247.3| Api no kīsāni maṃsāni         pitu mātu adassanā
                         avaruddhānaṃ mahārāja          araññe jīvisokinaṃ.
     [1248] |1248.1| Yepi te siviseṭṭhassa  dāyādappattamānasā
                         jālī kaṇhājinā cubho        brāhmaṇassa vasānugā
                         accāyikassa luddassa        yo ne gāvova sumbhati.
        |1248.2| Te rājaputtiyā putte        yadi jānātha saṃsatha
                         pariyāpuṇātha no khippaṃ       sappadaṭṭhaṃva māṇavaṃ.
     [1249] Ete 3- kumārā nikkītā         jālī kaṇhājinā cubho
                   brāhmaṇassa dhanaṃ datvā          putta mā bhāyi assasa.
     [1250] Kacci nu tāta kusalaṃ                   kacci tāta anāmayaṃ
@Footnote: 1 Ma. suṇhā .   2 Ma. dametassaṃva .   3 Ma. ubho.
                   Kacci nu tāta me mātu              cakkhu na parihāyati.
     [1251] Kusalañceva me putta                atho putta anāmayaṃ
                   atho ca putta te mātu               cakkhu na parihāyati.
     [1252] Kacci arogaṃ yoggante              kacci vahati vāhanaṃ
                   kacci phīto janapado                  kacci vuṭṭhi na chijjati.
     [1253] Atho arogaṃ yoggamme              atho vahati vāhanaṃ
                   atho phīto janapado                   atho vuṭṭhi na chijjati.
     [1254] |1254.1| Iccevaṃ mantayantānaṃ    mātā nesaṃ adissatha
                         rājaputtī giridvāre           pattikā anupāhanā.
        |1254.2| Tañca disvāna āyantiṃ      mātaraṃ puttagiddhiniṃ
                         vessantaro ca maddī ca        paccuggantvā avandisuṃ.
        |1254.3| Maddī ca sirasā pāde         sassuyā abhivādayi
                         maddī ahañhi te ayye     pāde vandāmi te husā.
     [1255] |1255.1| Maddiñca puttakā disvā  dūrato sotthimāgatā
                         kandantā abhidhāviṃsu          vacchā bālāva mātaraṃ.
        |1255.2| Maddī ca puttake disvā       dūrato sotthimāgate
                         vāruṇīva pavedhenti             thanadhārābhisiñcatha.
     [1256] |1256.1| Samāgatāna ñātīnaṃ    mahāghoso ajāyatha
                         pabbatā samanādiṃsu           mahī ākampitā ahu
                         vuṭṭhidhāraṃ pavattento         devo pāvassi tāvade.
        |1256.2| Atha vessantaro rājā         ñātīhi samagacchatha
                         nattāro suṇisā putto      rājā devī ca ekato.
        |1256.3| Yadā samāgatā āsuṃ          tadāsi lomahaṃsanaṃ
                         pañjalikā tassa yācanti    rodantā bherave vane.
        |1256.4| Vessantarañca maddiñca     sabbe raṭṭhā samāgatā
                         tvaṃ nosi issaro rājā       rajjaṃ kāretha no ubho.
                            Chakkhattiyapabbaṃ nāma.
     [1257] Dhammena rajjaṃ kārentaṃ               raṭṭhā pabbājayittha maṃ
                   tvañca jānapadā ceva               negamā ca samāgatā.
     [1258] Dukkaṭañca hi no putta             bhūnahaccaṃ kataṃ mayā
                   yohaṃ sivīnaṃ vacanā                     pabbājesiṃ adūsakaṃ.
     [1259] Yenakenaci vaṇṇena                  pitu dukkhaṃ udabbahe
                   mātuyā bhaginiyāpi                   api pāṇehi attano.
                   (nhānakālo mahārāja            rajojallaṃ pavāhaya 1-)
     [1260] Tato vessantaro rājā             rajojallaṃ pavāhayi
                   rajojallaṃ pavāhetvā               saṅkhaṃ vaṇṇaṃ adhārayi. 2-
     [1261] |1261.1| Sīsanhāto sucivattho  sabbābharaṇabhūsito
                         paccayaṃ nāgamāruyha           khaggaṃ bandhi parantapaṃ.
@Footnote: 1 katthaci potthake dissati .  3 katthaci potthake evaṃ dissati sabbaṃ vattaṃ
@cajetvāna rājavesamadhārayi.
        |1261.2| Tato saṭṭhī sahassāni       yodhino cārudassanā
                         sahajātā parikariṃsu 1-      nandayantā rathesabhaṃ.
        |1261.3| Tato maddiṃpi nhāpesuṃ     sivikaññā samāgatā
                         vessantaro taṃ pāletu      jālī kaṇhājinā cubho
                         athopi taṃ mahārājā         sañjayo abhirakkhatu.
     [1262] |1262.1| Idañca paccayaṃ laddhā   pubbe kilesamattano 2-
                         ānandiyaṃ ācāriṃsu         ramaṇīye giribbaje.
        |1262.2| Idañca paccayaṃ laddhā       pubbe kilesamattano 3-
                         ānandacittā sumanā      putte saṅgamma lakkhaṇā.
        |1262.3| Idañca paccayaṃ laddhā       pubbe kilesamattano 4-
                         ānandacittā patītā      saha puttehi lakkhaṇā.
     [1263] |1263.1| Ekabhattī 5- pure āsiṃ  niccaṃ thaṇḍilasāyinī
                      iti metaṃ vataṃ āsi               tumhaṃ kāmā hi puttakā.
        |1263.2| Taṃ me vataṃ samiddhajja          tumhe saṅgamma puttakā
                         mātujaṃpi taṃ pāletu          pitujaṃpi ca puttakā
                         athopi taṃ mahārājā         sañjayo abhirakkhatu.
        |1263.3| Yaṅkiñcitthi kataṃ puññaṃ    mayhañceva pitucca te
                         sabbena tena kusalena      ajaro tvaṃ 6- amaro bhava.
     [1264] |1264.1| Kappāsikañca koseyyaṃ   khomakodumbarāni ca
@Footnote: 1 Ma. pakiriṃsu. 2-3-4 Ma. sallekhamattano. 5 ekabhattātipi. 6 Ma. ayaṃ pāṭho natthi.
                         Sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.2| Tato khomañca kāyūraṃ           gīveyyaṃ ratanāmayaṃ
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.3| Tato khomañca kāyūraṃ           aṅgadaṃ maṇimekhalaṃ
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.4| Uṇṇataṃ mukhaphullañca          nānāratte ca māṇiye 1-
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.5| Uggatthanaṃ giṅgamakaṃ             mekhalaṃ paṭipādukaṃ 2-
                         sassu suṇhāya pāhesi       yehi maddī asobhatha.
        |1264.6| Suttañca suttavajjañca       upanijjhāya seyyasi
                         asobhatha rājaputtī              devakaññāva nandane.
        |1264.7| Sīsanhātā sucivatthā          sabbābharaṇabhūsitā
                         asobhatha rājaputtī              tāvatiṃsāva accharā.
        |1264.8| Kadalīva vātacchupitā            jātā cittalatāvane
                         dantāvaraṇasampannā         rājaputtī asobhatha.
        |1264.9| Sakuṇī mānusinīva                jātā cittappattā pati
                         nigrodhapakkabimboṭṭhī        rājaputtī asobhatha.
     [1265] |1265.1| Tassā ca nāgamānesuṃ  nātivuḍḍhaṃva kuñjaraṃ
                         sattikkhamaṃ sarakkhamaṃ            īsādantaṃ uruḷhavaṃ.
        |1265.2| Sā maddī nāgamāruhi          nātivuḍḍhaṃva kuñjaraṃ
@Footnote: 1 Ma. māṇike .   2 Ma. paṭipādakaṃ. Yu. pālipādakaṃ.
                         Sattikkhamaṃ sarakkhamaṃ            īsādantaṃ uruḷhavaṃ.
     [1266] |1266.1| Sabbamhi taṃ araññamhi   yāvantettha migā ahu
                         vessantarassa tejena          nāññamaññaṃ viheṭhayuṃ.
        |1266.2| Sabbamhi taṃ araññamhi      yāvantettha dijā ahu
                         vessantarassa tejena          nāññamaññaṃ viheṭhayuṃ.
        |1266.3| Sabbamhi taṃ araññamhi      yāvantettha migā ahu
                         ekajjhaṃ sannipātiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1266.4| Sabbamhi taṃ araññamhi      yāvantettha dijā ahu
                         ekajjhaṃ sannipātiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1266.5| Sabbamhi taṃ araññamhi      yāvantettha migā ahu
                         nāssa mañjūni kūjiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1266.6| Sabbamhi taṃ araññamhi      yāvantettha dijā ahu
                         nāssa mañjūni kūjiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
     [1267] |1267.1| Paṭiyatto rājamaggo vicitto pupphasanthato
                         vasi vessantaro rājā 1-    yattha yāva 2- jetuttarā.
        |1267.2| Tato saṭṭhī sahassāni          yodhino cārudassanā
@Footnote: 1 Ma. yattha .      2 Ma. yāva tāva.
                         Samantā  parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.3| Orodhā ca kumārā ca          vesiyānā ca brāhmaṇā
                         samantā parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.4| Hatthārohā anīkaṭṭhā        rathikā pattikārakā
                         samantā parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.5| Samāgatā jānapadā           negamā ca samāgatā
                         samantā parikariṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1267.6| Karoṭiyā cammadharā             indihatthā suvammikā 1-
                         purato paṭipajjiṃsu
                         vessantare payātamhi        sivīnaṃ raṭṭhavaḍḍhane.
     [1268] |1268.1| Te pāviṃsu 2- puraṃ rammaṃ  bahupākāratoraṇaṃ 3-
                         upetaṃ annapānehi           naccagītehi cūbhayaṃ.
        |1268.2| Vittā jānapadā āsuṃ        negamā ca samāgatā
                         anuppatte kumāramhi         sivīnaṃ raṭṭhavaḍḍhane.
        |1268.3| Celukkhepo pavattittha 4-     āgate dhanadāyake
                         nandippavesi 5- nagare       bandhanā mokkho aghosatha.
@Footnote: 1 Ma. illīhatthā. Sī. Yu. khaggahatthā .  2 Ma. pāvisuṃ .  3 Ma. mahāpākāra-.
@4 Ma. avattittha .  5 Ma. nandiṃ pavesi.
     [1269] |1269.1| Jātarūpamayaṃ vassaṃ     devo pāvassi tāvade
                         vessantare paviṭṭhamhi        sivīnaṃ raṭṭhavaḍḍhane.
        |1269.2| Tato vessantaro rājā       dānaṃ datvāna khattiyo
                         kāyassa bhedā sappañño   saggaṃ so upapajjathāti.
                                 Nagarakaṇḍaṃ nāma.
                         Mahāvessantarajātakaṃ dasamaṃ.
                              Mahānipātaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 28 page 365-453. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=28&A=7624              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=28&A=7624              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=1045&items=225              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=1045              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=44&A=6531              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=6531              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]