ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                               Chaṭṭhaṃ bāhiyattherāpadānaṃ (536)
     [126] |126.178| Ito satasahassamhi    kappe uppajji nāyako
                              mahappabho tilokaggo      nāmena padumuttaro.
           |126.179| Khippābhiññassa bhikkhussa  guṇaṃ kittayato mune
                              sutvā udaggacittohaṃ      kāraṃ katvā mahesino.
           |126.180| Datvā sattāhikaṃ dānaṃ    sasissassa mune ahaṃ
                              abhivādiya sambuddhaṃ         taṃ ṭhānaṃ patthayiṃ tadā.
           |126.181| Tato maṃ byākari buddho    etaṃ passatha brāhmaṇaṃ
                              patitaṃ pādamūle me          pinasampannavekkhaṇaṃ 1-.
           |126.182| Hemayaññopacitaṅgaṃ        avadātaṃ tanuttacaṃ
                              palambabimbatamboṭṭhaṃ    sītatiṇhasamandijaṃ.
           |126.183| Guṇakāmaṃ bahutaraṃ            samuddhaggatanuruhaṃ
                              guṇoghāyatanībhūtaṃ 2-       pītisamphullitānanaṃ.
           |126.184| Eso patthayate 3- ṭhānaṃ  khippābhiññassa bhikkhuno
                              anāgate mahāvīro          gotamo nāma hessati.
           |126.185| Tassa dhammesu dāyādo    oraso dhammanimmito
                              bāhiyo nāma nāmena     hessati satthusāvako.
           |126.186| Tadā tuṭṭho ca vuṭṭhāya     yāvajīvaṃ mahāmuniṃ
                              kāraṃ katvā cuto saggaṃ      agā sabhavanaṃ yathā.
@Footnote: 1 Ma. cariyaṃ paccavekkhaṇaṃ. Yu. pīnasaṃ paccavekkhaṇaṃ. 2 Po. Yu. guṇe....
@3 Yu. patthayato.
           |126.187| Devabhūto manusso vā      sukhito tassa kammuno
                              vāhasā saṃsaritvāna        sampattimanubhosahaṃ.
           |126.188| Puno kassapadhīrassa         atthaṅgatamhi 1- sāsane
                              āruyha selasikharaṃ           yuñjitvā jinasāsanaṃ.
           |126.189| Visuddhasīlo sappañño   jinasāsanakārako
                              tato cutā pañca janā     devalokaṃ agamhase.
           |126.190| Tatthāhaṃ 2- bāhiyo jāto bhārukacche puruttame
                              tato nāvāya pakkhanno 3- sāgaraṃ appasiddhikaṃ 4-.
           |126.191| Tato nāvā abhijjittha     gantvāna katipāhakaṃ
                              tadā bhiṃsanake ghore         patito makarālaye 5-.
           |126.192| Tadāhaṃ vāyamitvāna       santaritvā mahodadhiṃ
                              suppārakaṃ paṭṭanavaraṃ       sampatto mandavedito 6-.
           |126.193| Dārucīraṃ nivāsetvā        gāmaṃ piṇḍāya pāvisiṃ
                              tadāha so jano tuṭṭho    arahāyamidhāgato.
           |126.194| Imaṃ annena pānena      vatthena sayanena ca
                              bhesajjena ca sakkatvā    hessāma sukhitā mayaṃ.
           |126.195| Paccayānaṃ tadā lābhī      tehi sakkatapūjito
                              arahāhanti 7- saṅkappaṃ  uppādesiṃ ayoniso.
           |126.196| Tato me cittamaññāya   codayi pubbadevatā
                              na tvaṃ upāyamaggaññū   kuto hi arahā bhave.
@Footnote: 1 Ma. atthamentamhi. 2 Ma. Yu. tatohaṃ. 3 Ma. pakkhando. Po. Yu. pakkhanto.
@4 Ma. Yu. appasiddhiyaṃ. 5 Ma. Yu. makarākare. 6 Ma. Yu. mandavedhito.
@7 Yu. arahāyanti.
           |126.197| Codito tāya saṃviggo       tadāhaṃ paripucchi taṃ
                               ke vā ete kuhiṃ loke     arahanto naruttamā.
                   |126.198| Sāvatthiyaṃ kosalamandire jino
                                      pahūtapañño varabhūrimedhaso
                                      so sakyaputto arahā anāsavo
                                      deseti dhammaṃ arahattapattiyā.
                   |126.199| Tadassa sutvā vacanaṃ supīṇito
                                      nidhiṃva laddhā kapaṇo 1- suvimhito
                                      udaggacitto arahattamuttamaṃ
                                      sudassanaṃ daṭṭhumanantagocaraṃ.
                   |126.200| Tadā tato 2- nikkhamitvāna satthuno
                                      sadā jinaṃ passāmi vimalānanaṃ
                                      upecca rammaṃ vijitavhayaṃva taṃ 3-
                                      dije apucchiṃ kuhiṃ lokanandano.
                   |126.201| Tato avocuṃ naradevavandito
                                      puraṃ paviṭṭho asanesanāya so
                                      paccehi 4- khippaṃ munidassanussuko
                                      upecca vandāhi tamaggapuggalaṃ.
           |126.202| Tatohaṃ tuvaṭaṃ gantvā   sāvatthiṃ puramuttamaṃ
                              vicarantaṃ tamaddakkhiṃ      piṇḍatthaṃ apihāgidhaṃ.
@Footnote: 1 Ma. kapaṇoti vamhito. Yu. kapaṇova .  2 Yu. rato .  3 Ma. vanaṃ .  4 Ma. Yu. sasova.
         |126.203| Pattapāṇiṃ alolakkhaṃ        jotayantaṃ 1- idhāmataṃ
                             sirinilayasaṅkāsaṃ              ravidittiharānanaṃ.
         |126.204| Taṃ samecca nipaccāhaṃ        idaṃ vacanamabraviṃ
                             kupathe vippanaṭṭhassa        saraṇaṃ hohi gotama.
         |126.205| Pāṇasantāraṇatthāya      piṇḍāya vicarāmahaṃ
                             na te dhammakathākālo      iccāha muni sattamo.
         |126.206| Tadā punappunaṃ buddhaṃ        āyāciṃ dhammalālaso
                             so 2- me dhammamadesesi   gambhīraṃ suññataṃ padaṃ.
         |126.207| Tassa dhammaṃ suṇitvāna      pāpuṇiṃ āsavakkhayaṃ
                             parikkhīṇāyuko santo      aho satthānukampako 3-.
         |126.208| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                             nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |126.209| Svāgataṃ vata me āsi         mama buddhassa sāsane
                             tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |126.210| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
         |126.211| Evaṃ thero viyākāsi           bāhiyo dāruciriyo
                             saṅkārakūṭe patito           bhūtādiṭṭhāya 4- gāviyā.
         |126.212| Attano pubbacaritaṃ           kittayitvā mahāmati
                             parinibbāyi so dhīro 5-   sāvatthiyaṃ puruttame.
@Footnote: 1 Ma. pācayantaṃ pītākaraṃ. Yu. bhājayantaṃ idhāmataṃ. 2 Ma. yo. 3 Yu.
@satthānukampito. 4 Ma. bhūtāviṭṭhāya. 5 Ma. thero.
      |126.213| Nagarā nikkhamanto taṃ        dasvāna isi sattamo
                         dārucīradharaṃ dhīraṃ             bāhiyaṃ 1- bāhitātapaṃ 2-.
      |126.214| Bhūmiyaṃ patitaṃ daṇḍaṃ           indaketuva pātitaṃ
                          gatāyuṃ 3- sukkhakilesaṃ      jinasāsanakārakaṃ.
      |126.215| Tato āmantayi satthā      sāvake sāsane rate
                         gaṇhatha hutvā 4- jhāpetha  tanuṃ sabrahmacārino.
      |126.216| Thūpaṃ karotha pūjetha              nibbuto so mahāmati
                         khippābhiññānamesaggo  sāvako me vacokaro.
      |126.217| Sahassamapi ce gāthā        anatthapadasañhitā
                         ekaṃ gāthāpadaṃ seyyo      yaṃ sutvā upasammati.
      |126.218| Yattha āpo ca paṭhavī         tejo vāyo na gādhati
                         na tattha sukkā jotanti     ādicco nappakāsati.
      |126.219| Na tattha candimā bhāti      tamo tattha na vijjati
                         yadā ca attanāvedi         muni monena brāhmaṇo.
      |126.220| Atha rūpā arūpā ca              sukhadukkhā vimuccati
                          iccevaṃ abhaṇi nātho          tilokasaraṇo munīti.
    Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti.
                Bāhiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. bāhikaṃ. 2 Ma. Yu. bāhitāgamaṃ. 3 Yu. gatāyusaṅgataklesaṃ. 4 Ma. netvā.



             The Pali Tipitaka in Roman Character Volume 33 page 198-202. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=33&A=3931              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=33&A=3931              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=126&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=126              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6132              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6132              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]