ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                       Jhānavibhaṅgo
     [599]  Idha  bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
indriyesu     guttadvāro     bhojane    mattaññū    pubbarattāpararattaṃ
jāgariyānuyogamanuyutto    sātaccaṃ    nepakkaṃ    bodhipakkhikānaṃ   dhammānaṃ
bhāvanānuyogamanuyutto   .   so   abhikkante   paṭikkante  sampajānakārī
hoti   ālokite   vilokite  sampajānakārī  hoti  sammiñjite  pasārite
sampajānakārī    hoti    saṅghāṭipattacīvaradhāraṇe    sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
Sampajānakārī   hoti   gate   ṭhite  nisinne  sutte  jāgarite  bhāsite
tuṇhībhāve   sampajānakārī   hoti   .   so   vivittaṃ   senāsanaṃ  bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ    appasaddaṃ    appanigghosaṃ    vijanavātaṃ    manussarāhaseyyakaṃ
paṭisallānasārūpaṃ    .    so    araññagato    vā   rukkhamūlagato   vā
suññāgāragato    vā    nisīdati    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
     {599.1}  So  abhijjhaṃ  loke  pahāya vigatābhijjhena cetasā viharati
abhijjhāya   cittaṃ   parisodheti   byāpādapadosaṃ   pahāya  abyāpannacitto
viharati    sabbapāṇabhūtahitānukampī    byāpādapadosā    cittaṃ   parisodheti
thīnamiddhaṃ   pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno
thīnamiddhā   cittaṃ   parisodheti   uddhaccakukkuccaṃ  pahāya  anuddhato  viharati
ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti   vicikicchaṃ
pahāya   tiṇṇavicikiccho   viharati   akathaṅkathī  kusalesu  dhammesu  vicikicchāya
cittaṃ parisodheti.
     {599.2} So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe   vivicceva   kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako
ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti yantaṃ ariyā
Ācikkhanti  upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja
viharati    sabbaso    rūpasaññānaṃ   samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati.
                        Mātikā.



             The Pali Tipitaka in Roman Character Volume 35 page 328-330. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=35&A=6625              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=35&A=6625              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=599&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=599              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8208              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8208              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]