ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [908]   Tattha   katamo   kodho  yo  kodho  kujjhanā  kujjhitattaṃ
doso    dūsanā    dūsitattaṃ    byāpatti    byāpajjanā   byāpajjitattaṃ
virodho   paṭivirodho   caṇḍikkaṃ   assuropo   anattamanatā  cittassa  ayaṃ
vuccati   kodho  .  tattha  katamo  upanāho  pubbakālaṃ  kodho  aparakālaṃ
upanāho   yo   evarūpo   upanāho  upanahanā  upanāhitattaṃ  aṭṭhapanā
Ṭhapanā    saṇṭhapanā    anusaṃsandanā   anuppabandhanā   daḷhīkammaṃ   kodhassa
ayaṃ vuccati upanāho.
     [909]   Tattha  katamo  makkho  yo  makkho  makkhiyanā  makkhiyitattaṃ
niṭṭhuriyaṃ   niṭṭhuriyakammaṃ   ayaṃ   vuccati  makkho  .  tattha  katamo  palāso
yo   palāso   palāsāyanā   palāsāyitattaṃ   palāsāhāro  vivādaṭṭhānaṃ
yugaggāho appaṭinissaggo ayaṃ vuccati palāso.
     [910]  Tattha  katamā  issā yā paralābhasakkāragarukāramānanavandana-
pūjanāsu   issā   issāyanā   issāyitattaṃ  usūyā  usūyanā  usūyitattaṃ
ayaṃ   vuccati   issā   .   tattha   katamaṃ   macchariyaṃ   pañca  macchariyāni
āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ
yaṃ   evarūpaṃ   maccheraṃ   maccharāyanā   maccharāyitattaṃ   vevicchaṃ   kadariyaṃ
kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ.
     [911]   Tattha   katamā   māyā   idhekacco   kāyena  duccaritaṃ
caritvā   vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  tassa
paṭicchādanahetu   pāpikaṃ   icchaṃ   paṇidahati   mā   maṃ   jaññāti   icchati
mā   maṃ   jaññāti   saṅkappati  mā  maṃ  jaññāti  vācaṃ  bhāsati  mā  maṃ
jaññāti    kāyena    parakkamati   yā   evarūpā   māyā   māyāvitā
accāsarā    vañcanā   nikati   vikīraṇā   pariharaṇā   guhanā   pariguhanā
chādanā     paricchādanā     anuttānīkammaṃ    anāvikammaṃ    vocchādanā
pāpakiriyā   ayaṃ   vuccati  māyā  .  tattha  katamaṃ  sātheyyaṃ  idhekacco
Satho   hoti   parisatho   yaṃ   tattha   sathaṃ   sathatā  sātheyyaṃ  kakkhaḷatā
kakkhaḷiyaṃ parikkhatatā pārikkhatiyaṃ idaṃ vuccati sātheyyaṃ.
     [912]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamā
bhavataṇhā    yo   bhavesu   bhavacchando   bhavarāgo   bhavanandī   bhavataṇhā
bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ ayaṃ vuccati bhavataṇhā.
     [913]   Tattha   katamā   bhavadiṭṭhi   bhavissati   attā  ca  loko
cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ
vuccati   bhavadiṭṭhi   .   tattha   katamā   vibhavadiṭṭhi   na  bhavissati  attā
ca  loko  cāti  yā  evarūpā  diṭṭhi  diṭṭhigataṃ  .pe.  vipariyesaggāho
ayaṃ vuccati vibhavadiṭṭhi.
     [914]   Tattha   katamā   sassatadiṭṭhi  sassato  attā  ca  loko
cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ
vuccati    sassatadiṭṭhi    .   tattha   katamā   ucchedadiṭṭhi   ucchijjissati
attā   ca   loko   cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ  .pe.
Vipariyesaggāho ayaṃ vuccati ucchedadiṭṭhi.
     [915]  Tattha  katamā  antavā  diṭṭhi  antavā  attā  ca  loko
cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ
vuccati   antavā   diṭṭhi   .   tattha  katamā  anantavā  diṭṭhi  anantavā
attā   ca   loko   cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ  .pe.
Vipariye saggāho ayaṃ vuccati anantavā diṭṭhi.
     [916]   Tattha   katamā   pubbantānudiṭṭhi   pubbantaṃ  ārabbha  yā
uppajjati    diṭṭhi    diṭṭhigataṃ   .pe.   vipariyesaggāho   ayaṃ   vuccati
pubbantānudiṭṭhi   .   tattha   katamā   aparantānudiṭṭhi   aparantaṃ  ārabbha
yā   uppajjati   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ  vuccati
aparantānudiṭṭhi.
     [917]  Tattha  katamaṃ  ahirikaṃ  yaṃ  na  hiriyati  hiriyitabbena na hiriyati
pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ   vuccati  ahirikaṃ .
Tattha   katamaṃ   anottappaṃ   yaṃ   na   ottappati   ottappitabbena   na
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
anottappaṃ.
     [918]    Tattha   katamā   dovacassatā   sahadhammike   vuccamāne
dovacassāyaṃ       dovacassiyaṃ       dovacassatā       vippaṭikūlagāhitā
vipaccanīkasātatā    anādariyaṃ    anādaratā    agāravatā   appaṭissavatā
ayaṃ  vuccati  dovacassatā  .  tattha  katamā  pāpamittatā  ye te puggalā
assaddhā    dussīlā    appassutā   maccharino   duppaññā   yā   tesaṃ
sevanā    nisevanā    saṃsevanā   bhajanā   sambhajanā   bhatti   sambhatti
sampavaṅkatā ayaṃ vuccati pāpamittatā.
     [919]   Tattha   katamo  anājjavo  yo  anājjavo  anājjavatā
jimhatā   vaṅkatā   kuṭilatā   ayaṃ  vuccati  anājjavo  .  tattha  katamo
Amaddavo    yā   amudutā   amaddavatā   kakkhaḷiyaṃ   phārusiyaṃ   kakkhaḷatā
kathinatā ujucittatā amudutā ayaṃ vuccati amaddavo.
     [920]    Tattha   katamā   akkhanti   yā   akkhanti   akkhamanatā
anadhivāsanatā    caṇḍikkaṃ    assuropo    anattamanatā    cittassa   ayaṃ
vuccati  akkhanti  .  tattha  katamaṃ  asoraccaṃ  kāyiko  vītikkamo  vācasiko
vītikkamo   kāyikavācasiko   vītikkamo   idaṃ   vuccati  asoraccaṃ  sabbampi
dussīlyaṃ asoraccaṃ.
     [921]   Tattha   katamaṃ   asākhalyaṃ   yā   sā   vācā  aṇḍakā
kakkasā    parakaṭukā    parābhisajjanī    kodhasāmantā   asamādhisaṃvattanikā
tathārūpiṃ   vācaṃ   bhāsitā  hoti  yā  tattha  asaṇhavācatā  asakhilavācatā
pharusavācatā   idaṃ   vuccati   asākhalyaṃ  .  tattha  katamo  appaṭisanthāro
dve    paṭisanthārā    āmisapaṭisanthāro    ca    dhammapaṭisanthāro   ca
idhekacco     appaṭisanthārako     hoti     āmisapaṭisanthārena    vā
dhammapaṭisanthārena vā ayaṃ vuccati appaṭisanthāro.
     [922]   Tattha   katamā   indriyesu   aguttadvāratā  idhekacco
cakkhunā     rūpaṃ     disvā    nimittaggāhī    hoti    anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā  dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  na  paṭipajjati  na  rakkhati
cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ   āpajjati  sotena  saddaṃ  sutvā
.pe.   ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ  sāyitvā
.pe.   Kāyena   phoṭṭhabbaṃ   phusitvā   .pe.   manasā  dhammaṃ  viññāya
nimittaggāhī    hoti    anubyañjanaggāhī    yatvādhikaraṇamenaṃ    manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati   na  rakkhati  manindriyaṃ
manindriye   na   saṃvaraṃ  āpajjati  yā  imesaṃ  channaṃ  indriyānaṃ  agutti
agopanā  anārakkho  asaṃvaro  ayaṃ  vuccati  indriyesu  aguttadvāratā.
Tattha   katamā   bhojane   amattaññutā  idhekacco  appaṭisaṃkhā  ayoniso
āhāraṃ   āhāreti   davāya   madāya   maṇḍanāya  vibhūsanāya  yā  tattha
asantuṭṭhitā    amattaññutā    appaṭisaṅkhā    bhojane    ayaṃ    vuccati
bhojane amattaññutā.
     [923]    Tattha    katamaṃ    muṭṭhasaccaṃ   yā   assati   ananussati
appaṭissati    assati    asaraṇatā   adhāraṇatā   pilāpanatā   sammusanatā
idaṃ   vuccati   muṭṭhasaccaṃ   .   tattha   katamaṃ   asampajaññaṃ   yaṃ  aññāṇaṃ
adassanaṃ    .pe.    avijjālaṅgī    moho    akusalamūlaṃ   idaṃ   vuccati
asampajaññaṃ.
     [924]   Tattha   katamā   sīlavipatti  kāyiko  vītikkamo  vācasiko
vītikkamo   kāyikavācasiko   vītikkamo   ayaṃ   vuccati  sīlavipatti  sabbampi
dussīlyaṃ    sīlavipatti    .   tattha   katamā   diṭṭhivipatti   natthi   dinnaṃ
natthi   yiṭṭhaṃ   .pe.   ye   imañca  lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā
sacchikatvā    pavedentīti    yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.
Vipariyesaggāho    ayaṃ    vuccati    diṭṭhivipatti    sabbāpi   micchādiṭṭhi
diṭṭhivipatti.
     [925]    Tattha   katamaṃ   ajjhattaṃ   saññojanaṃ   pañcorambhāgiyāni
saññojanāni      ajjhattaṃ      saññojanaṃ      .     pañcuddhambhāgiyāni
saññojanāni bahiddhā saññojanaṃ.
                         Dukaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 483-489. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=35&A=9768              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=35&A=9768              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=908&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=908              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12520              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12520              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]