ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page225.

Cittaṭṭhitikathā [624] Ekaṃ cittaṃ divasaṃ tiṭṭhatīti . āmantā . Upaḍḍhadivaso uppādakkhaṇo upaḍḍhadivaso vayakkhaṇoti. Na hevaṃ vattabbe .pe. [625] Ekaṃ cittaṃ dve divase tiṭṭhatīti . Āmantā. Divaso uppādakkhaṇo divaso vayakkhaṇoti. Na hevaṃ vattabbe .pe. [626] Ekaṃ cittaṃ cattāro divase tiṭṭhati .pe. Aṭṭha divase tiṭṭhati dasa divase tiṭṭhati vīsati divase tiṭṭhati māsaṃ tiṭṭhati dve māse tiṭṭhati cattāro māse tiṭṭhati aṭṭha māse tiṭṭhati dasa māse tiṭṭhati saṃvaccharaṃ tiṭṭhati dve vassāni tiṭṭhati cattāri vassāni tiṭṭhati aṭṭhati vassāni tiṭṭhati dasa vassāni tiṭṭhati vīsati vassāni tiṭṭhati tiṃsa vassāni tiṭṭhati cattālīsa vassāni tiṭṭhati paññāsa vassāni tiṭṭhati vassasataṃ tiṭṭhati dve vassasatāni tiṭṭhati cattāri vassasatāni tiṭṭhati pañca vassasatāni tiṭṭhati vassasahassaṃ tiṭṭhati dve vassasahassāni tiṭṭhati cattāri vassasahassāni tiṭṭhati aṭṭha vassasahassāni tiṭṭhati soḷasa vassasahassāni tiṭṭhati kappaṃ tiṭṭhati dve kappe tiṭṭhati cattāro kappe tiṭṭhati aṭṭha kappe tiṭṭhati soḷasa kappe tiṭṭhati battiṃsa kappe tiṭṭhati catusaṭṭhī kappe tiṭṭhati pañca kappasatāni tiṭṭhati kappasahassaṃ tiṭṭhati dve kappasahassāni tiṭṭhati cattāri kappasahassāni

--------------------------------------------------------------------------------------------- page226.

Tiṭṭhati aṭṭha kappasahassāni tiṭṭhati soḷasa kappasahassāni tiṭṭhati vīsati kappasahassāni tiṭṭhati cattālīsa kappasahassāni tiṭṭhati saṭṭhī kappasahassāni tiṭṭhati .pe. caturāsīti kappasahassāni tiṭṭhatīti . āmantā . dve cattālīsa kappasahassāni uppādakkhaṇo dve cattālīsa kappasahassāni vayakkhaṇoti . na hevaṃ vattabbe .pe. [627] Ekaṃ cittaṃ divasaṃ tiṭṭhatīti . āmantā . atthaññe dhammā ekāhaṃ bahumpi uppajjitvā nirujjhantīti . āmantā . Te dhammā cittena lahuparivattāti. Na hevaṃ vattabbe .pe. [628] Te dhammā cittena lahuparivattāti . āmantā. Nanu vuttaṃ bhagavatā nāhaṃ bhikkhave aññaṃ ekaṃ dhammampi samanupassāmi yaṃ evaṃ lahuparivattaṃ yathayidaṃ bhikkhave cittaṃ yāvañcidaṃ bhikkhave upamāpi na sukarā yāva lahuparivattaṃ cittanti 1- attheva suttantoti. Āmantā. Tena hi na vattabbaṃ te dhammā cittena lahuparivattāti. [629] Te dhammā cittena lahuparivattāti . āmantā . Nanu vuttaṃ bhagavatā seyyathāpi bhikkhave makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti evameva kho bhikkhave yadidaṃ vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva @Footnote: 1 aṃ. eka. 10.

--------------------------------------------------------------------------------------------- page227.

Uppajjati aññaṃ nirujjhatīti 1- attheva suttantoti . āmantā . Tena hi na vattabbaṃ te dhammā cittena lahuparivattāti. [630] Ekaṃ cittaṃ divasaṃ tiṭṭhatīti . āmantā . Cakkhuviññāṇaṃ divasaṃ tiṭṭhatīti . na hevaṃ vattabbe .pe. sotaviññāṇaṃ .pe. Ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ akusalaṃ cittaṃ rāgasahagataṃ dosasahagataṃ mohasahagataṃ mānasahagataṃ diṭṭhisahagataṃ vicikicchāsahagataṃ thīnasahagataṃ uddhaccasahagataṃ ahirikasahagataṃ anottappasahagataṃ cittaṃ divasaṃ tiṭṭhatīti. Na hevaṃ vattabbe .pe. [631] Ekaṃ cittaṃ divasaṃ tiṭṭhatīti. Āmantā. Yeneva cittena cakkhunā rūpaṃ passati teneva cittena sotena saddaṃ suṇāti .pe. Ghānena gandhaṃ ghāyati jivhāya rasaṃ sāyati kāyena phoṭṭhabbaṃ phusati .pe. manasā dhammaṃ vijānāti .pe. yeneva cittena manasā dhammaṃ vijānāti teneva cittena cakkhunā rūpaṃ passati .pe. sotena saddaṃ suṇāti ghānena gandhaṃ ghāyati jivhāya rasaṃ sāyati .pe. Kāyena phoṭṭhabbaṃ phusatīti. Na hevaṃ vattabbe .pe. [632] Ekaṃ cittaṃ divasaṃ tiṭṭhatīti . āmantā . yeneva cittena abhikkamati teneva cittena paṭikkamati yeneva cittena paṭikkamati teneva cittena abhikkamati yeneva cittena āloketi teneva cittena viloketi yeneva cittena viloketi teneva cittena @Footnote: 1 saṃ. ni. 88.

--------------------------------------------------------------------------------------------- page228.

Āloketi yeneva cittena sammiñjeti teneva cittena pasāreti yeneva cittena pasāreti teneva cittena sammiñjetīti . na hevaṃ vattabbe .pe. [633] Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti . āmantā . manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti. Na hevaṃ vattabbe .pe. [634] Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti . āmantā . cātummahārājikānaṃ devānaṃ .pe. Tāvatiṃsānaṃ devānaṃ ... yāmānaṃ devānaṃ ... tusitānaṃ devānaṃ ... Nimmānaratīnaṃ devānaṃ ... paranimmitavasavattīnaṃ devānaṃ ... Brahmapārisajjānaṃ devānaṃ ... brahmapurohitānaṃ devānaṃ ... Mahābrahmānaṃ devānaṃ ... Parittābhānaṃ devānaṃ ... appamāṇābhānaṃ devānaṃ ... ābhassarānaṃ devānaṃ ... Parittasubhānaṃ devānaṃ ... Appamāṇasubhānaṃ devānaṃ ... Subhakiṇhānaṃ devānaṃ ... Vehapphalānaṃ devānaṃ ... Avihānaṃ devānaṃ ... Atappānaṃ devānaṃ ... Sudassānaṃ devānaṃ ... sudassīnaṃ devānaṃ .pe. Akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti. Na hevaṃ vattabbe .pe. [635] Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti . āmantā . manussānaṃ vassasataṃ āyuppamāṇaṃ manussānaṃ ekaṃ cittaṃ vassasataṃ tiṭṭhatīti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page229.

[636] Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti . āmantā . cātummahārājikānaṃ devānaṃ pañca vassasatāni āyuppamāṇaṃ cātummahārājikānaṃ devānaṃ ekaṃ cittaṃ pañca vassasatāni tiṭṭhati .pe. vassasahassaṃ tiṭṭhati dve vassasahassāni tiṭṭhati cattāri vassasahassāni tiṭṭhati aṭṭha vassasahassāni tiṭṭhati soḷasa vassasahassāni tiṭṭhati kappassa tatiyabhāgaṃ tiṭṭhati upaḍḍhakappaṃ tiṭṭhati ekaṃ kappaṃ tiṭṭhati dve kappe tiṭṭhati cattāro kappe tiṭṭhati aṭṭha kappe tiṭṭhati soḷasa kappe tiṭṭhati battiṃsa kappe tiṭṭhati catusaṭṭhī kappe tiṭṭhati pañca kappasatāni tiṭṭhati kappasahassaṃ tiṭṭhati dve kappasahassāni tiṭṭhati cattāri kappasahassāni tiṭṭhati aṭṭha kappasahassāni tiṭṭhati .pe. Akaniṭṭhānaṃ devānaṃ soḷasa kappasahassāni āyuppamāṇaṃ akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ soḷasa kappasahassāni tiṭṭhatīti . Na hevaṃ vattabbe .pe. [637] Ākāsānañcāyatanūpagānaṃ devānaṃ cittaṃ muhuttaṃ muhuttaṃ uppajjati muhuttaṃ muhuttaṃ nirujjhatīti . āmantā . Ākāsānañcāyatanūpagā devā muhuttaṃ muhuttaṃ cavanti muhuttaṃ muhuttaṃ uppajjantīti. Na hevaṃ vattabbe .pe. [638] Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ

--------------------------------------------------------------------------------------------- page230.

Tiṭṭhatīti . āmantā . ākāsānañcāyatanūpagā devā yeneva cittena uppajjanti teneva cittena cavantīti. Na hevaṃ vattabbe .pe. Cittaṭṭhitikathā. ------


             The Pali Tipitaka in Roman Character Volume 37 page 225-230. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=37&A=4537&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=37&A=4537&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=624&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=624              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4150              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]