ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [650]   Vivādādhikaraṇaṃ  kusalaṃ  akusalaṃ  abyākataṃ  .  vivādādhikaraṇaṃ
siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
     [651]  Tattha  katamaṃ  vivādādhikaraṇaṃ  akusalaṃ  .  idha  pana  bhikkhave
bhikkhū   akusalacittā   vivadanti   dhammoti   vā   adhammoti   vā  .pe.
Duṭṭhullā    āpattīti   vā   aduṭṭhullā   āpattīti   vā   yaṃ   tattha
bhaṇḍanaṃ    kalaho    viggaho    vivādo    nānāvādo    aññathāvādo
vipaccatāya    vohāro    medhagaṃ    1-   idaṃ   vuccati   vivādādhikaraṇaṃ
akusalaṃ.
     [652]   Tattha  katamaṃ  vivādādhikaraṇaṃ  kusalaṃ  .  idha  pana  bhikkhave
bhikkhū   kusalacittā   vivadanti   dhammoti   vā   adhammoti   vā   .pe.
Duṭṭhullā    āpattīti   vā   aduṭṭhullā   āpattīti   vā   yaṃ   tattha
bhaṇḍanaṃ    kalaho    viggaho    vivādo    nānāvādo    aññathāvādo
vipaccatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ 2-.
     [653]   Tattha   katamaṃ   vivādādhikaraṇaṃ   abyākataṃ   .  idha  pana
bhikkhave   bhikkhū   bhikkhuṃ   3-   abyākatacittā   vivadanti   dhammoti  vā
adhammoti    vā    .pe.    duṭṭhullā    āpattīti   vā   aduṭṭhullā
āpattīti    vā    yaṃ    tattha    bhaṇḍanaṃ   kalaho   viggaho   vivādo
nānāvādo   aññathāvādo   vipaccatāya   vohāro   medhagaṃ   1-  idaṃ
vuccati vivādādhikaraṇaṃ abyākataṃ.
@Footnote: 1 Yu. medhakaṃ .  2 Ma. Yu. potthakesu paṭhamaṃ kusalaṃ āgataṃ pacchā akusalaṃ āgataṃ.
@3 Ma. Yu. ayaṃ pāṭho natthi.
     [654]  Anuvādādhikaraṇaṃ  kusalaṃ  akusalaṃ  abyākataṃ . Anuvādādhikaraṇaṃ
siyā kusalaṃsiyā akusalaṃ siyā abyākataṃ.
     [655]  Tattha  katamaṃ  anuvādādhikaraṇaṃ  akusalaṃ  .  idha  pana bhikkhave
bhikkhū   bhikkhuṃ   akusalacittā  anuvadanti  sīlavipattiyā  vā  ācāravipattiyā
vā   diṭṭhivipattiyā   vā   ājīvavipattiyā   vā   yo  tattha  anuvādo
anuvadanā     anullapanā    anubhaṇanā    anusampavaṅkatā    abbhussahanatā
anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ akusalaṃ.
     [656]  Tattha  katamaṃ  anuvādādhikaraṇaṃ  kusalaṃ  .  idha  pana  bhikkhave
bhikkhū   bhikkhuṃ   kusalacittā   anuvadanti  sīlavipattiyā  vā  ācāravipattiyā
vā   diṭṭhivipattiyā   vā   ājīvavipattiyā   vā   yo  tattha  anuvādo
anuvadanā     anullapanā    anubhaṇanā    anusampavaṅkatā    abbhussahanatā
anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ kusalaṃ 1-.
     [657]   Tattha   katamaṃ   anuvādādhikaraṇaṃ   abyākataṃ  .  idha  pana
bhikkhave   bhikkhū   bhikkhuṃ   abyākatacittā   anuvadanti   sīlavipattiyā   vā
ācāravipattiyā   vā   diṭṭhivipattiyā   vā   ājīvavipattiyā   vā  yo
tattha    anuvādo    anuvadanā   anullapanā   anubhaṇanā   anusampavaṅkatā
abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ abyākataṃ.
     [658]  Āpattādhikaraṇaṃ  akusalaṃ  abyākataṃ  2-  .  āpattādhikaraṇaṃ
siyā akusalaṃ siyā abyākataṃ natthi āpattādhikaraṇaṃ kusalaṃ.
@Footnote: 1 Ma. Yu. paṭhamaṃ kusalaṃ āgataṃ pacchā akusalaṃ āgataṃ .  2 Ma. Yu. āpattādhikaraṇaṃ
@kusalaṃ akusalaṃ abyākataṃ.
     [659]   Tattha   katamaṃ   āpattādhikaraṇaṃ  akusalaṃ  .  yaṃ  jānanto
sañjānanto     cecca     abhivitaritvā     vītikkamo    idaṃ    vuccati
āpattādhikaraṇaṃ   akusalaṃ   .   tattha  katamaṃ  āpattādhikaraṇaṃ  abyākataṃ .
Yaṃ    ajānanto    asañjānanto    acecca   anabhivitaritvā   vītikkamo
idaṃ vuccati āpattādhikaraṇaṃ abyākataṃ.
     [660]   Kiccādhikaraṇaṃ   kusalaṃ   akusalaṃ  abyākataṃ  .  kiccādhikaraṇaṃ
siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
     [661]  Tattha  katamaṃ  kiccādhikaraṇaṃ  akusalaṃ . Yaṃ saṅgho akusalacitto
kammaṃ      karoti      apalokanakammaṃ      ñattikammaṃ      ñattidutiyakammaṃ
ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ akusalaṃ.
     [662]  Tattha  katamaṃ  kiccādhikaraṇaṃ  kusalaṃ  .  yaṃ  saṅgho kusalacitto
kammaṃ   karoti   apalokanakammaṃ   ñattikammaṃ   ñattidutiyakammaṃ  ñatticatutthakammaṃ
idaṃ vuccati kiccādhikaraṇaṃ kusalaṃ 1-.
     [663]   Tattha   katamaṃ   kiccādhikaraṇaṃ   abyākataṃ   .  yaṃ  saṅgho
abyākatacitto   kammaṃ   karoti   apalokanakammaṃ   ñattikammaṃ  ñattidutiyakammaṃ
ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ abyākataṃ.
     [664]   Vivādo   vivādādhikaraṇaṃ  vivādo  no  adhikaraṇaṃ  adhikaraṇaṃ
no    vivādo   adhikaraṇaṃ   ceva   vivādo   ca   .   siyā   vivādo
vivādādhikaraṇaṃ    siyā    vivādo    no    adhikaraṇaṃ    siyā   adhikaraṇaṃ
@Footnote: 1 Ma. Yu. paṭhamaṃ kusalaṃ āgataṃ pacchā akusalaṃ āgataṃ.
No vivādo siyā adhikaraṇañceva vivādo ca.
     [665]   Tattha   katamo   vivādo   vivādādhikaraṇaṃ   .  idha  pana
bhikkhave    bhikkhū    vivadanti   dhammoti   vā   adhammoti   vā   .pe.
Duṭṭhullā    āpattīti   vā   aduṭṭhullā   āpattīti   vā   yaṃ   tattha
bhaṇḍanaṃ    kalaho    viggaho    vivādo    nānāvādo    aññathāvādo
vipaccatāya   vohāro   medhagaṃ   ayaṃ   vivādo  vivādādhikaraṇaṃ  .  tattha
katamo   vivādo   no   adhikaraṇaṃ  .  mātāpi  puttena  vivadati  puttopi
mātarā    vivadati    pitāpi    puttena    vivadati    puttopi    pitarā
vivadati    bhātāpi    bhātarā    vivadati    bhātāpi    bhaginiyā   vivadati
bhaginīpi    bhātarā    vivadati    sahāyopi    sahāyena    vivadati    ayaṃ
vivādo   no   adhikaraṇaṃ   .   tattha   katamaṃ   adhikaraṇaṃ   no   vivādo
anuvādādhikaraṇaṃ    āpattādhikaraṇaṃ    kiccādhikaraṇaṃ    idaṃ   adhikaraṇaṃ   no
vivādo   .   tattha  katamaṃ  adhikaraṇañceva  vivādo  ca  .  vivādādhikaraṇaṃ
adhikaraṇañceva vivādo ca.
     [666]    Anuvādo   anuvādādhikaraṇaṃ   anuvādo   no   adhikaraṇaṃ
adhikaraṇaṃ    no   anuvādo   adhikaraṇañceva   anuvādo   ca   .   siyā
anuvādo    anuvādādhikaraṇaṃ    siyā   anuvādo   no   adhikaraṇaṃ   siyā
adhikaraṇaṃ no anuvādo siyā adhikaraṇañceva anuvādo ca.
     [667]   Tattha   katamo   anuvādo  anuvādādhikaraṇaṃ  .  idha  pana
bhikkhave   bhikkhū   bhikkhuṃ   anuvadanti   sīlavipattiyā   vā  ācāravipattiyā
Vā   diṭṭhivipattiyā   vā   ājīvavipattiyā   vā   yo  tattha  anuvādo
anuvadanā     anullapanā    anubhaṇanā    anusampavaṅkatā    abbhussahanatā
anubalappadānaṃ    ayaṃ    anuvādo   anuvādādhikaraṇaṃ   .   tattha   katamo
anuvādo    no    adhikaraṇaṃ   .   mātāpi   puttaṃ   anuvadati   puttopi
mātaraṃ   anuvadati   pitāpi   puttaṃ   anuvadati   puttopi   pitaraṃ   anuvadati
bhātāpi    bhātaraṃ    anuvadati    bhātāpi    bhaginiṃ    anuvadati    bhaginīpi
bhātaraṃ   anuvadati   sahāyopi   sahāyaṃ   anuvadati   ayaṃ   anuvādo   no
adhikaraṇaṃ   .   tattha   katamaṃ  adhikaraṇaṃ  no  anuvādo  .  āpattādhikaraṇaṃ
kiccādhikaraṇaṃ    vivādādhikaraṇaṃ    idaṃ    adhikaraṇaṃ    no   anuvādo  .
Tattha    katamaṃ    adhikaraṇañceva    anuvādo    ca   .   anuvādādhikaraṇaṃ
adhikaraṇañceva anuvādo ca.
     [668]    Āpatti    āpattādhikaraṇaṃ    āpatti   no   adhikaraṇaṃ
adhikaraṇaṃ    no    āpatti    adhikaraṇañceva   āpatti   ca   .   siyā
āpatti    āpattādhikaraṇaṃ    siyā    āpatti    no   adhikaraṇaṃ   siyā
adhikaraṇaṃ no āpatti siyā adhikaraṇañceva āpatti ca.
     [669]   Tattha   katamā  1-  āpatti  āpattādhikaraṇaṃ  .  pañcapi
āpattikkhandhā       āpattādhikaraṇaṃ       sattapi       āpattikkhandhā
āpattādhikaraṇaṃ   ayaṃ   āpatti   āpattādhikaraṇaṃ   .  tattha  katamā  2-
āpatti   no   adhikaraṇaṃ   .   sotāpatti  samāpatti  ayaṃ  āpatti  no
@Footnote: 1-2 Ma. Yu. katamaṃ.
Adhikaraṇaṃ   .   tattha   katamaṃ   adhikaraṇaṃ   no   āpatti  .  kiccādhikaraṇaṃ
vivādādhikaraṇaṃ    anuvādādhikaraṇaṃ    idaṃ    adhikaraṇaṃ   no   āpatti  .
Tattha    katamaṃ    adhikaraṇañceva    āpatti    ca    .   āpattādhikaraṇaṃ
adhikaraṇañceva āpatti ca.
     [670]    Kiccaṃ   kiccādhikaraṇaṃ   kiccaṃ   no   adhikaraṇaṃ   adhikaraṇaṃ
no   kiccaṃ   adhikaraṇañceva   kiccañca   .   siyā   kiccaṃ   kiccādhikaraṇaṃ
siyā    kiccaṃ    no   adhikaraṇaṃ   siyā   adhikaraṇaṃ   no   kiccaṃ   siyā
adhikaraṇañceva kiccañca.
     [671]   Tattha   katamaṃ   kiccaṃ   kiccādhikaraṇaṃ   .   yā  saṅghassa
kiccayatā     karaṇīyatā     apalokanakammaṃ     ñattikammaṃ    ñattidutiyakammaṃ
ñatticatutthakammaṃ    idaṃ   kiccaṃ   kiccādhikaraṇaṃ   .   tattha   katamaṃ   kiccaṃ
no    adhikaraṇaṃ    .    ācariyakiccaṃ   upajjhāyakiccaṃ   samānupajjhāyakiccaṃ
samānācariyakiccaṃ   idaṃ   kiccaṃ   no   adhikaraṇaṃ  .  tattha  katamaṃ  adhikaraṇaṃ
no   kiccaṃ   .   vivādādhikaraṇaṃ   anuvādādhikaraṇaṃ   āpattādhikaraṇaṃ   idaṃ
adhikaraṇaṃ   no   kiccaṃ   .   tattha   katamaṃ   adhikaraṇañceva   kiccañca .
Kiccādhikaraṇaṃ adhikaraṇañceva kiccañca.
     [672]   Vivādādhikaraṇaṃ   katīhi  samathehi  sammati  .  vivādādhikaraṇaṃ
dvīhi  samathehi  sammati  sammukhāvinayena  1-  ca  yebhuyyasikāya  ca. Siyā
vivādādhikaraṇaṃ   ekaṃ   samathaṃ   anāgamma   yebhuyyasikaṃ   ekena  samathena
sammeyya   sammukhāvinayenāti   .   siyātissa   vacanīyaṃ  .  yathākathaṃ  viya
@Footnote: 1 Yu. sammukhāvinayena ca.
Idha   pana   bhikkhave   bhikkhū  1-  vivadanti  dhammoti  vā  adhammoti  vā
vinayoti    vā   avinayoti   vā   bhāsitaṃ   lapitaṃ   tathāgatenāti   vā
abhāsitaṃ    alapitaṃ   tathāgatenāti   vā   āciṇṇaṃ   tathāgatenāti   vā
anāciṇṇaṃ     tathāgatenāti     vā    paññattaṃ    tathāgatenāti    vā
appaññattaṃ    tathāgatenāti    vā   āpattīti   vā   anāpattīti   vā
lahukā   āpattīti   vā   garukā   āpattīti  vā  sāvasesā  āpattīti
vā   anavasesā   āpattīti   vā  duṭṭhullā  āpattīti  vā  aduṭṭhullā
āpattīti vā
     {672.1}   te   ce   bhikkhave   bhikkhū   sakkonti  taṃ  adhikaraṇaṃ
vūpasametuṃ    idaṃ    vuccati    bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena
vūpasantaṃ   .   sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ  .
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.
     {672.2}   Kā   ca   tattha   saṅghasammukhatā  .  yāvatikā  bhikkhū
kammappattā    te   āgatā   honti   chandārahānaṃ   chando   āhaṭo
hoti   sammukhībhūtā   na   paṭikkosanti   ayaṃ   tattha   saṅghasammukhatā  .
Kā   ca   tattha   dhammasammukhatā  vinayasammukhatā  .  yena  dhammena  yena
vinayena   yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati   ayaṃ   tattha
dhammasammukhatā   vinayasammukhatā  .  kā  ca  tattha  puggalasammukhatā  .  yo
ca  vivadati  yena  ca  vivadati  ubho  atthapaccatthikā  2- sammukhībhūtā honti
ayaṃ   tattha   puggalasammukhatā   .  evaṃ  vūpasantaṃ  ce  bhikkhave  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. pana bhikkhaveti pāṭhadvayaṃ na dissati .  2 Yu. attapaccatthikā.
Kārako   ukkoṭeti   ukkoṭanakaṃ   pācittiyaṃ   .   chandadāyako   khīyati
khīyanakaṃ pācittiyaṃ.
     [673]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ
tasmiṃ   āvāse   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi  yasmiṃ  āvāse
bahutarā   1-   bhikkhū   so  āvāso  gantabbo  .  te  ce  bhikkhave
bhikkhū   taṃ   āvāsaṃ   gacchantā   antarāmagge   sakkonti  taṃ  adhikaraṇaṃ
vūpasametuṃ   idaṃ   vuccati   bhikkhave  adhikaraṇaṃ  vūpasantaṃ  .  kena  vūpasantaṃ
sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ   .   saṅghasammukhatā
dhammasammukhatā    vinayasammukhatā    puggalasammukhatā   .   kā   ca   tattha
saṅghasammukhatā    .    yāvatikā    bhikkhū   kammappattā   te   āgatā
honti    chandārahānaṃ    chando    āhaṭo    hoti    sammukhībhūtā   na
paṭikkosanti ayaṃ tattha saṅghasammukhatā.
     {673.1}   Kā  ca  tattha  dhammasammukhatā  vinayasammukhatā  .  yena
dhammena  yena  vinayena  yena  satthusāsanena  taṃ  adhikaraṇaṃ  vūpasammati  ayaṃ
tattha  dhammasammukhatā  vinayasammukhatā  .  kā  ca  tattha  puggalasammukhatā .
Yo  ca  vivadati  yena  ca  vivadati  ubho  atthapaccatthitā sammukhībhūtā honti
ayaṃ  tattha  puggalasammukhatā  .  evaṃ  vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako
ukkoṭeti    ukkoṭanakaṃ   pācittiyaṃ   .   chandadāyako   khīyati   khīyanakaṃ
pācittiyaṃ.
@Footnote: 1 Ma. sambahulā.
     [674]  Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā 3- antarāmagge
na    sakkonti    taṃ    adhikaraṇaṃ   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi
taṃ   āvāsaṃ   gantvā   āvāsikā   bhikkhū   evamassu   vacanīyā   idaṃ
kho   āvuso   adhikaraṇaṃ   evaṃjātaṃ   evaṃsamuppannaṃ  sādhāyasmanto  2-
imaṃ   adhikaraṇaṃ  vūpasamentu  dhammena  vinayena  satthusāsanena  yathāyidaṃ  3-
adhikaraṇaṃ suvūpasantaṃ assāti.
     {674.1}   Sace   bhikkhave   āvāsikā  bhikkhū  vuḍḍhatarā  honti
āgantukā    bhikkhū   navakatarā   tehi   bhikkhave   āvāsikehi   bhikkhūhi
āgantukā    bhikkhū   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto
muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemāti.
     {674.2}  Sace  pana  bhikkhave  āvāsikā  bhikkhū  navakatarā honti
āgantukā    bhikkhū   vuḍḍhatarā   tehi   bhikkhave   āvāsikehi   bhikkhūhi
āgantukā   bhikkhū   evamassu   vacanīyā   tenahi   tumhe   āyasmanto
muhuttaṃ  idheva  tāva  4-  hotha  yāva mayaṃ mantemāti. Sace 5- bhikkhave
āvāsikānaṃ   bhikkhūnaṃ   mantayamānānaṃ   evaṃ   hoti   na   mayaṃ  sakkoma
imaṃ   adhikaraṇaṃ   vūpasametuṃ   dhammena   vinayena   satthusāsanenāti  na  taṃ
adhikaraṇaṃ  āvāsikehi  bhikkhūhi  6-  paṭicchitabbaṃ  7-  .  sace pana bhikkhave
āvāsikānaṃ   bhikkhūnaṃ  mantayamānānaṃ  evaṃ  hoti  sakkoma  mayaṃ  imaṃ  8-
adhikaraṇaṃ   vūpasametuṃ   dhammena   vinayena  satthusāsanenāti  tehi  bhikkhave
@Footnote: 1 Ma. āgacchantā .  2 Ma. Yu. sādhāyasmantā .  3 Ma. Yu. yathayidaṃ .  4 Yu.
@tāvasaddo na dissati .  5 Ma. sace pana .  6 Yu. āvāsikehi bhikkhūhīti padadvayaṃ
@na dissati .  7 Ma. sampaṭicchitabbaṃ .  8 Ma. idaṃ. ito paraṃ īdisameva.
Āvāsikehi    bhikkhūhi   āgantukā   bhikkhū   evamassu   vacanīyā   sace
tumhe   āyasmanto   amhākaṃ   imaṃ   adhikaraṇaṃ  yathājātaṃ  yathāsamuppannaṃ
ārocessatha   yathā   ca   mayaṃ   imaṃ   adhikaraṇaṃ  vūpasamessāma  dhammena
vinayena   satthusāsanena   tathā   suvūpasantaṃ   2-   bhavissati   evaṃ  mayaṃ
imaṃ  adhikaraṇaṃ  paṭicchissāma  3-  .  no  ce  tumhe āyasmanto amhākaṃ
imaṃ    adhikaraṇaṃ    yathājātaṃ   yathāsamuppannaṃ   ārocessatha   yathā   ca
mayaṃ   imaṃ   adhikaraṇaṃ   vūpasamessāma   dhammena   vinayena   satthusāsanena
tathā   na  suvūpasantaṃ  bhavissati  na  mayaṃ  imaṃ  adhikaraṇaṃ  paṭicchissāmāti .
Evaṃ   supariggahitaṃ   kho   bhikkhave   katvā   āvāsikehi   bhikkhūhi   taṃ
adhikaraṇaṃ paṭicchitabbaṃ 4-.
     {674.3}    Tehi   bhikkhave   āgantukehi   bhikkhūhi   āvāsikā
bhikkhū   evamassu   vacanīyā  yathājātaṃ  yathāsamuppannaṃ  kho  4-  mayaṃ  imaṃ
adhikaraṇaṃ  āyasmantānaṃ  ārocessāma  sace  āyasmanto  5-  sakkonti
ettakena  vā  ettakena  vā  6-  antarena  imaṃ  adhikaraṇaṃ  vūpasametuṃ
dhammena   vinayena   satthusāsanena   tathā  suvūpasantaṃ  bhavissati  evaṃ  mayaṃ
imaṃ   adhikaraṇaṃ   āyasmantānaṃ   niyyādessāma   no   ce  āyasmanto
sakkonti   ettakena   vā   ettakena   vā  antarena  imaṃ  adhikaraṇaṃ
vūpasametuṃ    dhammena    vinayena   satthusāsanena   tathā   na   suvūpasantaṃ
bhavissati    na    mayaṃ    imaṃ   adhikaraṇaṃ   āyasmantānaṃ   niyyādessāma
@Footnote: 1 Yu. vūpasantaṃ .  2 Ma. sampaṭicchissāma .  3 Ma. sampaṭicchitabbaṃ .  4 Ma. Yu.
@khosaddo natthi .  5 Ma. Yu. āyasmantā .  6 Yu. āmeḍitavacanaṃ natthi.
Mayameva   imassa  adhikaraṇassa  sāmino  bhavissāmāti  .  evaṃ  supariggahitaṃ
kho   bhikkhave   katvā   āgantukehi   bhikkhūhi  taṃ  adhikaraṇaṃ  āvāsikānaṃ
bhikkhūnaṃ niyyādetabbaṃ.
     {674.4}  Te  ce  bhikkhave  bhikkhū  sakkonti taṃ adhikaraṇaṃ vūpasametuṃ
idaṃ   vuccati   bhikkhave   adhikaraṇaṃ   suvūpasantaṃ   .   kena   vūpasantaṃ .
Sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ   .   saṅghasammukhatā
dhammasammukhatā     vinayasammukhatā     puggalasammukhatā     .pe.     evaṃ
vūpasantaṃ    ce   bhikkhave   adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ
pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [675]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
anantāni  1-  ceva  bhassāni  jāyanti  na  cetassa  2- bhāsitassa attho
viññāyati    anujānāmi    bhikkhave    evarūpaṃ    adhikaraṇaṃ   ubbāhikāya
vūpasametuṃ     .     dasahaṅgehi    samannāgato    bhikkhu    ubbāhikāya
sammannitabbo      sīlavā     hoti     pātimokkhasaṃvarasaṃvuto     viharati
ācāragocarasampanno   3-   aṇumattesu   vajjesu  bhayadassāvī  samādāya
sikkhati   sikkhāpadesu   bahussuto  hoti  sutadharo  sutasanniccayo  ye  te
dhammā    ādikalyāṇā    majjhekalyāṇā    pariyosānakalyāṇā   sātthaṃ
sabyañjanaṃ  4-  kevalaparipuṇṇaṃ  parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 5-
dhammā   bahussutā   honti  dhatā  6-  vacasā  paricitā  manasānupekkhitā
@Footnote: 1 Yu. anaggāni .  2 Ma. Yu. na cekassa .  3 Yu. ācārasampanno .  4 Yu. sātthā
@sabyañjanā .  5 Ma. Yu. tathārūpassa .  6 Ma. dhātā.
Diṭṭhiyā   suppaṭividdhā   ubhayāni   kho  panassa  pātimokkhāni  vitthārena
svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  1-
anubyañjanaso   vinaye   kho   pana   ṭhito  2-  hoti  asaṃhiro  paṭibalo
hoti    ubho    atthapaccatthike    saññāpetuṃ    nijjhāpetuṃ   pekkhetuṃ
passituṃ   3-   pasādetuṃ   adhikaraṇasamuppādaṃ  vūpasametuṃ  kusalo  4-  hoti
adhikaraṇaṃ    jānāti    adhikaraṇasamudayaṃ   jānāti   adhikaraṇanirodhaṃ   jānāti
adhikaraṇanirodhagāminipaṭipadaṃ     jānāti    anujānāmi    bhikkhave    imehi
dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.
     [676]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {676.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne    anantāni    ceva    bhassāni   jāyanti   na   cetassa
bhāsitassa   attho   viññāyati   .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmañca    itthannāmañca   bhikkhuṃ   sammanneyya   ubbāhikāya   imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {676.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cetassa  bhāsitassa
attho    viññāyati   .   saṅgho   itthannāmañca   itthannāmañca   bhikkhuṃ
sammannati ubbāhikāya imaṃ
@Footnote: 1 Yu. suttato .  2 Ma. Yu. cheko .  3 dassetuṃ.
@4 Ma. Yu. adhikaraṇasamuppādavūpasamanakusalo.
Adhikaraṇaṃ    vūpasametuṃ    .    yassāyasmato   khamati   itthannāmassa   ca
itthannāmassa    ca    bhikkhuno    sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {676.3}  Sammato  saṅghena  itthannāmo  ca  itthannāmo ca bhikkhu
ubbāhikāya   imaṃ   adhikaraṇaṃ  vūpasametuṃ  khamati  saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     [677]  Te  ce  bhikkhave  bhikkhū  sakkonti taṃ adhikaraṇaṃ ubbāhikāya
vūpasametuṃ    idaṃ    vuccati    bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena
vūpasantaṃ   .   sammukhāvinayena   .   kiñca   tattha   sammukhāvinayasmiṃ  .
Dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .pe.   evaṃ   vūpasantaṃ
ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [678]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
tatrassa   1-   bhikkhu   dhammakathiko   tassa   neva   suttaṃ  āgataṃ  hoti
no    suttavibhaṅgo    so    atthaṃ    asallakkhento   byañjanacchāyāya
atthaṃ    paṭibāhati    byattena    bhikkhunā    paṭibalena    te    bhikkhū
ñāpetabbā
     {678.1}   suṇantu   me   āyasmantā   ayaṃ  itthannāmo  bhikkhu
dhammakathiko   imassa   neva   suttaṃ  āgataṃ  hoti  2-  no  suttavibhaṅgo
so    atthaṃ   asallakkhento   byañjanacchāyāya   atthaṃ   paṭibāhati  .
Yadāyasmantānaṃ   pattakallaṃ   itthannāmaṃ   bhikkhuṃ   vuṭṭhāpetvā  avasesā
@Footnote: 1 Ma. tatrāssa .  2 Yu. hotīti na paññāyati.
Imaṃ   adhikaraṇaṃ   vūpasameyyāmāti  .  te  ce  bhikkhave  bhikkhū  taṃ  bhikkhuṃ
vuṭṭhāpetvā    sakkonti    taṃ    adhikaraṇaṃ    vūpasametuṃ   idaṃ   vuccati
bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .  kena  vūpasantaṃ  .  sammukhāvinayena .
Kiñca    tattha    sammukhāvinayasmiṃ    .    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā    .pe.    evaṃ    vūpasantaṃ   ce   bhikkhave   adhikaraṇaṃ
kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [679]  Tehi  ce  bhikkhave  bhikkhūhi  tasmiṃ  adhikaraṇe vinicchiyamāne
tatrassa   bhikkhu   dhammakathiko   tassa   suttaṃ  hi  kho  āgataṃ  hoti  no
suttavibhaṅgo    so    atthaṃ    asallakkhento   byañjanacchāyāya   atthaṃ
paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā
     {679.1}   suṇantu   me   āyasmantā   ayaṃ  itthannāmo  bhikkhu
dhammakathiko   imassa  suttaṃ  hi  kho  āgataṃ  hoti  no  suttavibhaṅgo  so
atthaṃ     asallakkhento    byañjanacchāyāya    atthaṃ    paṭibāhati   .
Yadāyasmantānaṃ     pattakallaṃ     itthannāmaṃ     bhikkhuṃ     vuṭṭhāpetvā
avasesā   imaṃ   adhikaraṇaṃ  vūpasameyyāmāti  .  te  ce  bhikkhave  bhikkhū
taṃ   bhikkhuṃ   vuṭṭhāpetvā  sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  idaṃ  vuccati
bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .  kena  vūpasantaṃ  .  sammukhāvinayena .
Kiñca    tattha    sammukhāvinayasmiṃ    .    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā   .pe.   evaṃ  vūpasantaṃ  ce  bhikkhave  adhikaraṇaṃ  kārako
ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
     [680]   Te   ce   bhikkhave   bhikkhū  na  sakkonti  taṃ  adhikaraṇaṃ
Ubbāhikāya   vūpasametuṃ   tehi   bhikkhave   bhikkhūhi  taṃ  adhikaraṇaṃ  saṅghassa
niyyādetabbaṃ   na   mayaṃ   bhante   sakkoma   imaṃ  adhikaraṇaṃ  ubbāhikāya
vūpasametuṃ    saṅgho   va   imaṃ   adhikaraṇaṃ   vūpasametūti   .   anujānāmi
bhikkhave   evarūpaṃ   adhikaraṇaṃ   yebhuyyasikāya   vupasametuṃ  .  pañcahaṅgehi
samannāgato     bhikkhu    salākagāhāpako    sammannitabbo    yo    na
chandāgatiṃ    gaccheyya    na    dosāgatiṃ    gaccheyya    na   mohāgatiṃ
gaccheyya   na   bhayāgatiṃ   gaccheyya   gahitāgahitañca   jāneyya   .pe.
Sammato    saṅghena    itthannāmo    bhikkhu    salākagāhāpako    khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-.
Yathā  bahutarā  bhikkhū  dhammavādino  vadenti  tathā  taṃ adhikaraṇaṃ vūpasametabbaṃ
idaṃ   vuccati   bhikkhave   adhikaraṇaṃ   vūpasantaṃ   .   kena   vūpasantaṃ  .
Sammukhāvinayena  ca  yebhuyyasikāya  ca  .  kiñca  tattha  sammukhāvinayasmiṃ .
Saṅghasammukhatā     dhammasammukhatā    vinayasammukhatā    puggalasammukhatā   .
Kā    ca   tattha   saṅghasammukhatā   .   yāvatikā   bhikkhū   kammappattā
te   āgatā   honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā
na    paṭikkosanti   ayaṃ   tattha   saṅghasammukhatā   .   kā   ca   tattha
dhammasammukhatā   vinayasammukhatā   .   yena  dhammena  yena  vinayena  yena
satthusāsanena    taṃ    adhikaraṇaṃ   vūpasammati   ayaṃ   tattha   dhammasammukhatā
@Footnote: 1 Ma. Yu. gāhetabbā.
Vinayasammukhatā   .   kā   ca  tattha  puggalasammukhatā  .  yo  ca  vivadati
yena   ca   vivadati   ubho   atthapaccatthikā   sammukhībhūtā   honti   ayaṃ
tattha   puggalasammukhatā   .   kā   ca   tattha   yebhuyyasikāya   .  yā
yebhuyyasikāya   kammassa   kiriyā   karaṇaṃ  upagamanaṃ  ajjhupagamanaṃ  adhivāsanā
appaṭikkosanā   ayaṃ   tattha   yebhuyyasikāya   .   evaṃ   vūpasantaṃ  ce
bhikkhave    adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ   pācittiyaṃ  .
Chandadāyako khīyati khīyanakaṃ pācittiyanti.
     [681]  Tena  kho  pana  samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ
adhikaraṇaṃ   hoti   .  athakho  te  bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   assosuṃ   kho   amukasmiṃ   kira   āvāse  sambahulā
therā  viharanti  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
paṇḍitā    viyattā    medhāvino    lajjino   kukkuccakā   sikkhākāmā
te    ce    therā   imaṃ   adhikaraṇaṃ   vūpasameyyuṃ   dhammena   vinayena
satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.1}  Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  therā  imaṃ
adhikaraṇaṃ    vūpasamentu    dhammena    vinayena    satthusāsanena   yathāyidaṃ
adhikaraṇaṃ   suvūpasantaṃ   assāti  .  athakho  te  therā  yathā  sāvatthiyā
saṅghena   adhikaraṇaṃ   vūpasamitaṃ   yathāsuvūpasantaṃ   1-   tathā   taṃ  adhikaraṇaṃ
@Footnote: 1 Ma. Yu. tathāvūpasantanti.
Vūpasamesuṃ   .   athakho   te   bhikkhū   asantuṭṭhā   sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
assosuṃ  kho  amukasmiṃ  kira  āvāse  tayo  therā  viharanti .pe. Dve
therā   viharanti   .pe.  eko  thero  viharati  bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako  sikkhākāmo  so  ce  thero  imaṃ adhikaraṇaṃ vūpasameyya dhammena
vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.
     {681.2}  Athakho  te  bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ
idaṃ  bhante  adhikaraṇaṃ  evaṃjātaṃ  evaṃsamuppannaṃ  sādhu  bhante  thero  imaṃ
adhikaraṇaṃ   vūpasametu   dhammena   vinayena  satthusāsanena  yathāyidaṃ  adhikaraṇaṃ
suvūpasantaṃ   assāti   .  athakho  so  thero  yathā  sāvatthiyā  saṅghena
adhikaraṇaṃ   vūpasamitaṃ   yathā   sambahulehi  therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā
tīhi   therehi  adhikaraṇaṃ  vūpasamitaṃ  yathā  dvīhi  therehi  adhikaraṇaṃ  vūpasamitaṃ
yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi.
     {681.3}   Athakho   te   bhikkhū  asantuṭṭhā  sāvatthiyā  saṅghassa
adhikaraṇavūpasamanena   asantuṭṭhā   sambahulānaṃ   therānaṃ   adhikaraṇavūpasamanena
asantuṭṭhā  tiṇṇaṃ  therānaṃ  adhikaraṇavūpasamanena  asantuṭṭhā  dvinnaṃ  therānaṃ
adhikaraṇavūpasamanena    asantuṭṭhā    ekassa   therassa   adhikaraṇavūpasamanena
yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavato   etamatthaṃ
Ārocesuṃ  .  nīhatametaṃ  bhikkhave  adhikaraṇaṃ  santaṃ vūpasantaṃ suvūpasantaṃ 1-.
Anujānāmi   bhikkhave   tesaṃ   bhikkhūnaṃ   saññattiyā   tayo   salākagāhe
gūḷhakaṃ    sakaṇṇajappakaṃ    vivaṭakaṃ    .    kathañca    bhikkhave    gūḷhako
salākagāho   hoti   .   tena   salākagāhāpakena  bhikkhunā  salākāyo
vaṇṇāvaṇṇāyo   katvā   ekeko   2-  bhikkhu  upasaṅkamitvā  evamassa
vacanīyo    ayaṃ    evaṃvādissa   salākā   ayaṃ   evaṃvādissa   salākā
yaṃ   icchasi   taṃ   gaṇhāhīti   .   gahite   vattabbo   mā  ca  kassaci
dassehīti    .    sace    jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ   .   evaṃ   kho   bhikkhave  gūḷhako  salākagāho  hoti .
Kathañca bhikkhave sakaṇṇajappako salākagāho hoti.
     {681.4}  Tena  salākagāhāpakena  bhikkhunā  ekamekassa  bhikkhuno
upakaṇṇake   ārocetabbaṃ   ayaṃ  evaṃvādissa  salākā  ayaṃ  evaṃvādissa
salākā  yaṃ  icchasi  taṃ  gaṇhāhīti  .  gahite  vattabbo  mā  ca  kassaci
ārocehīti    .   sace   jānāti   adhammavādī   bahutarāti   duggahoti
paccukkaḍḍhitabbaṃ   .   sace   jānāti   dhammavādī   bahutarāti   suggahoti
sāvetabbaṃ    .    evaṃ   kho   bhikkhave   sakaṇṇajappako   salākagāho
hoti   .   kathañca   bhikkhave   vivaṭako   salākagāho   hoti  .  sace
jānāti   dhammavādī   bahutarāti   vissaṭṭheneva   vivaṭena   salākagāhena
@Footnote: 1 Ma. Yu. suvūpasantanti .  2 Ma. Yu. ekameko.
Gāhetabbā   1-    evaṃ   kho   bhikkhave  vivaṭako  salākagāho  hoti
ime kho bhikkhave tayo salākagāhāti.



             The Pali Tipitaka in Roman Character Volume 6 page 343-361. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=6&A=6986              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=6&A=6986              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=650&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=56              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]