ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [349]     Athakho     devadattassa    rahogatassa    paṭisallīnassa
evañcetaso  parivitakko  udapādi  kaṃ  5-  nu  kho  ahaṃ pasādeyyaṃ yasmiṃ
@Footnote: 1 Yu. rakkhito. 2 Yu. ayaṃ pāṭho natthi. 3 Yu. itisaddo natthi.
@4 Ma. Yu. sukhiṃ. 5 Yu. kiṃ.
Me  pasanne  bahu  lābhasakkāro  uppajjeyyāti  .  athakho  devadattassa
etadahosi   ayaṃ   kho   ajātasattu   kumāro   taruṇo   ceva   āyatiṃ
bhaddo    ca    yannūnāhaṃ    ajātasattuṃ    kumāraṃ    pasādeyyaṃ   tasmiṃ
me   pasanne   bahu  lābhasakkāro  uppajjissatīti  .  athakho  devadatto
senāsanaṃ    saṃsāmetvā    pattacīvaramādāya    yena    rājagahaṃ   tena
pakkāmi     anupubbena    yena    rājagahaṃ    tadavasari    .    athakho
devadatto    sakavaṇṇaṃ    paṭisaṃharitvā   kumārakavaṇṇaṃ   abhinimmitvā   1-
ahimekhalikāya ajātasattussa kumārassa uccaṅke 2- pāturahosi.
     {349.1}   Athakho   ajātasattu  kumāro  bhīto  ahosi  ubbiggo
ussaṅkī  utrasto  .  athakho  devadatto  ajātasattuṃ  kumāraṃ  etadavoca
bhāyasi   maṃ   tvaṃ   kumārāti  .  āma  bhāyāmi  kosi  tvanti  .  ahaṃ
devadattoti  .  sace  kho  tvaṃ  bhante  ayyo devadatto iṅgha sakeneva
vaṇṇena pātubhavassūti.
     {349.2}    Athakho    devadatto    kumārakavaṇṇaṃ    paṭisaṃharitvā
saṅghāṭipattacīvaradharo    ajātasattussa   kumārassa   purato   aṭṭhāsi  .
Athakho   ajātasattu   kumāro   devadattassa   iminā   iddhipāṭihāriyena
abhippasanno   pañcahi   rathasatehi   sāyaṃ   pātaṃ   upaṭṭhānaṃ   gacchati .
Pañca     ca     thālipākasatāni     bhattābhihāro     abhihariyyati   .
Athakho        devadattassa        lābhasakkārasilokena       abhibhūtassa
pariyādinnacittassa    evarūpaṃ    icchāgataṃ    uppajji    ahaṃ   bhikkhusaṅghaṃ
@Footnote: 1 Ma. Yu. abhinimminitvā. 2 Ma. Yu. ucchaṅge. Rā. uccaṅge.
Pariharissāmīti    saha   cittuppādā   va   devadatto   tassā   iddhiyā
parihāyi.
     [350]   Tena   kho   samayena  kakkudho  1-  nāma  koḷiyaputto
āyasmato     mahāmoggallānassa     upaṭṭhāko    adhunā    kālakato
aññataraṃ  manomayaṃ  kāyaṃ  upapanno  .  tassa  evarūpo  attabhāvapaṭilābho
hoti  seyyathāpi  nāma  dve vā tīṇi vā māgadhikāni 2- gāmakkhettāni.
So   tena  attabhāvapaṭilābhena  neva  attānaṃ  na  paraṃ  byābādheti .
Athakho   kakkudho  devaputto  yenāyasmā  mahāmoggallāno  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    mahāmoggalānaṃ   abhivādetvā   ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   kakkudho  devaputto  āyasmantaṃ
mahāmoggallānaṃ   etadavoca   devadattassa   bhante  lābhasakkārasilokena
abhibhūtassa    pariyādinnacittassa    evarūpaṃ    icchāgataṃ    uppajji   ahaṃ
bhikkhusaṅghaṃ   pariharissāmīti   saha   cittuppādā   va   bhante   devadatto
tassā  iddhiyā  parihīnoti  .  idamavoca  kakkudho  devaputto  idaṃ vatvā
āyasmantaṃ   mahāmoggallānaṃ   abhivādetvā   padakkhiṇaṃ   katvā  tattheva
antaradhāyi.
     [351]    Athakho   āyasmā   mahāmoggallāno   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
@Footnote: 1 Ma. Yu. Rā. kakudho. 2 Ma. Yu. māgadhakāni.
Nisīdi    .    ekamantaṃ   nisinno   kho   āyasmā   mahāmoggallāno
bhagavantaṃ    etadavoca    kakkudho    nāma   bhante   koḷiyaputto   mama
upaṭṭhāko    adhunā   kālakato   aññataraṃ   manomayaṃ   kāyaṃ   upapanno
tassa    evarūpo   attabhāvapaṭilābho   seyyathāpi   nāma   dve   vā
tīṇi   vā   māgadhikāni   gāmakkhettāni   so  tena  attabhāvapaṭilābhena
neva    attānaṃ    na   paraṃ   byābādheti   athakho   bhante   kakkudho
devaputto    yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   ekamantaṃ   ṭhito  kho  bhante  kakkudho  devaputto
maṃ   etadavoca   devadattassa   bhante   lābhasakkārasilokena   abhibhūtassa
pariyādinnacittassa    evarūpaṃ    icchāgataṃ    uppajji    ahaṃ   bhikkhusaṅghaṃ
pariharissāmīti    saha    cittuppādā   va   bhante   devadatto   tassā
iddhiyā    parihīnoti    idamavoca   bhante   kakkudho   devaputto   idaṃ
vatvā   maṃ   abhivādetvā   padakkhiṇaṃ   katvā  tattheva  antaradhāyīti .
Kiṃ   pana   te   moggallāna   kakkudho   devaputto   cetasā   ceto
paricca    vidito    yaṅkiñci    kakkudho   devaputto   bhāsati   sabbantaṃ
tatheva   hoti   no   aññathāti   .   cetasā   ceto  paricca  vidito
va   me   bhante   kakkudho   devaputto   yaṅkiñci  kakkudho  devaputto
bhāsati    sabbantaṃ    tatheva   hoti   no   aññathāti   .   rakkhassetaṃ
moggallāna    vācaṃ    rakkhassetaṃ   moggallāna   vācaṃ   idāni   so
moghapuriso attanā va attānaṃ pātukarissati.
     [352]   Pañcime   moggallāna   satthāro   santo  saṃvijjamānā
lokasmiṃ   .   katame   pañca   .   idha  moggallāna  ekacco  satthā
aparisuddhasīlo     samāno     parisuddhasīlomhīti    paṭijānāti    parisuddhaṃ
me   sīlaṃ  pariyodātaṃ  asaṅkiliṭṭhanti  ca  1-  .  tamenaṃ  sāvakā  evaṃ
jānanti   ayaṃ  kho  bhavaṃ  satthā  aparisuddhasīlo  samāno  parisuddhasīlomhīti
paṭijānāti   parisuddhaṃ   me   sīlaṃ   pariyodātaṃ   asaṅkiliṭṭhanti   ca  mayaṃ
ceva  kho  pana  gihīnaṃ  āroceyyāma  nāssassa  manāpaṃ  yaṃ  kho  panassa
amanāpaṃ   kathantaṃ   2-   mayaṃ   tena   samudācareyyāma   sammannati  kho
pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
yaṃ   tumo   karissati   tumo   va  tena  paññāyissatīti  .  evarūpaṃ  kho
moggallāna   satthāraṃ   sāvakā  sīlato  rakkhanti  .  evarūpo  ca  pana
satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati.
     [353]  Puna  caparaṃ  moggalāna  idhekacco  satthā  aparisuddhājīvo
samāno    parisuddhājīvomhīti    paṭijānāti    parisuddho   me   ājīvo
pariyodāto   asaṅkiliṭṭhoti   ca   .   tamenaṃ   sāvakā  evaṃ  jānanti
ayaṃ   kho   bhavaṃ   satthā   aparisuddhājīvo   samāno   parisuddhājīvomhīti
paṭijānāti    parisuddho    me    ājīvo   pariyodāto   asaṅkiliṭṭhoti
ca   mayaṃ   ceva   kho   pana   gihīnaṃ   āroceyyāma  nāssassa  manāpaṃ
yaṃ    kho    panassa   amanāpaṃ   kathantaṃ   mayaṃ   tena   samudācareyyāma
@Footnote: 1 Yu. casaddo na paññāyati. 2 Ma. Yu. kathaṃ naṃ.
Sammannati       kho       pana       cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena  yaṃ  tumo  karissati  tumo  va  tena  paññāyissatīti.
Evarūpaṃ   kho   moggallāna   satthāraṃ   sāvakā  ājīvato  rakkhanti .
Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati.
     [354]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
dhammadesano   samāno   parisuddhadhammadesanomhīti   paṭijānāti   parisuddhā
me   dhammadesanā   pariyodātā   asaṅkiliṭṭhāti  ca  .  tamenaṃ  sāvakā
evaṃ   jānanti   ayaṃ   kho   bhavaṃ  satthā  aparisuddhadhammadesano  samāno
parisuddhadhammadesanomhīti    paṭijānāti    parisuddhā    me    dhammadesanā
pariyodātā  asaṅkiliṭṭhāti  ca  mayaṃ  ceva  kho  pana  gihīnaṃ āroceyyāma
nāssassa   manāpaṃ   yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayaṃ   tena
samudācareyyāma     sammannati     kho    pana    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena   yaṃ   tumo   karissati   tumo   va  tena
paññāyissatīti    .    evarūpaṃ   kho   moggallāna   satthāraṃ   sāvakā
dhammadesanato   rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi
dhammadesanato rakkhaṃ paccāsiṃsati.
     [355]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
veyyākaraṇo   samāno   parisuddhaveyyākaraṇomhīti   paṭijānāti  parisuddhaṃ
me   veyyākaraṇaṃ   pariyodātaṃ   asaṅkiliṭṭhanti   ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ    kho    bhavaṃ   satthā   aparisuddhaveyyākaraṇo
Samāno     parisuddhaveyyākaraṇomhīti     paṭijānāti     parisuddhaṃ    me
veyyākaraṇaṃ   pariyodātaṃ   asaṅkiliṭṭhanti  ca  mayaṃ  ceva  kho  pana  gihīnaṃ
āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ  kathantaṃ
mayaṃ    tena   samudācareyyāma   sammannati   kho   pana   cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena    yaṃ    tumo    karissati   tumo
va   tena   paññāyissatīti   .  evarūpaṃ  kho  1-  moggallāna  satthāraṃ
sāvakā  veyyākaraṇato  rakkhanti  .  evarūpo  ca  pana  satthā sāvakehi
veyyākaraṇato rakkhaṃ paccāsiṃsati.
     [356]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
ñāṇadassano      samāno      parisuddhañāṇadassanomhīti      paṭijānāti
parisuddhaṃ   me   ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti   ca  .  tamenaṃ
sāvakā   evaṃ   jānanti   ayaṃ   kho  bhavaṃ  satthā  aparisuddhañāṇadassano
samāno     parisuddhañāṇadassanomhīti     paṭijānāti     parisuddhaṃ     me
ñāṇadassanaṃ    pariyodātaṃ   asaṅkiliṭṭhanti   ca   mayaṃ   ceva   kho   pana
gihīnaṃ   āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ
kathantaṃ   mayaṃ  tena  samudācareyyāma  sammannati  kho  pana  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena   yaṃ   tumo   karissati   tumo  va
tena   paññāyissatīti   .   evarūpaṃ   kho   1-   moggallāna  satthāraṃ
sāvakā    ñāṇadassanato   rakkhanti   .   evarūpo   ca   pana   satthā
sāvakehi   ñāṇadassanato   rakkhaṃ   paccāsiṃsati  .  ime  kho  moggalāna
@Footnote: 1 Ma. kho pana.
Pañca satthāro santo saṃvijjamānā lokasmiṃ.
     [357]   Ahaṃ   kho   pana   moggallāna   parisuddhasīlo   samāno
parisuddhasīlomhīti     paṭijānāmi    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti   ca   1-  na  ca  maṃ  sāvakā  sīlato  rakkhanti  na  cāhaṃ
sāvakehi    sīlato   rakkhaṃ   paccāsiṃsāmi   .   parisuddhājīvo   samāno
.pe.    parisuddhadhammadesano    samāno    .pe.   parisuddhaveyyākaraṇo
.pe.      parisuddhañāṇadassano      samāno     parisuddhañāṇadassanomhīti
paṭijānāmi    parisuddhaṃ    me    ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti
ca   1-   na   ca   maṃ   sāvakā   ñāṇadassanato   rakkhanti   na  cāhaṃ
sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti.
     [358]   Athakho   bhagavā   kosambiyaṃ  yathābhirantaṃ  viharitvā  yena
rājagahaṃ    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena   rājagahaṃ   tadavasari   .   tatra   sudaṃ   bhagavā  rājagahe  viharati
veḷuvane kalandakanivāpe.
     [359]   Athakho   sambahulā   bhikkhū   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  devadattassa  bhante
ajātasattu    kumāro    pañcahi    rathasatehi   sāyaṃ   pātaṃ   upaṭṭhānaṃ
gacchati    pañca   ca   thālipākasatāni   bhattābhihāro   abhihariyyatīti  .
Mā    bhikkhave   devadattassa   lābhasakkārasilokaṃ   pihayittha   yāvakīvañca
@Footnote: 1 Yu. casaddo natthi.
Bhikkhave   devadattassa   ajātasattu   kumāro   pañcahi   rathasatehi  sāyaṃ
pātaṃ   upaṭṭhānaṃ   gamissati   pañca   ca   thālipākasatāni   bhattābhihāro
abhihariyyissati   hāniyeva   bhikkhave   devadattassa   pāṭikaṅkhā   kusalesu
dhammesu    no    vuḍḍhi    seyyathāpi    bhikkhave   caṇḍassa   kukkurassa
nāsāya   pittaṃ   bhindeyyuṃ   evaṃ  hi  so  bhikkhave  kukkuro  bhiyyoso
mattāya    caṇḍataro    assa    evameva   kho   bhikkhave   yāvakīvañca
devadattassa    ajātasattu   kumāro   pañcahi   rathasatehi   sāyaṃ   pātaṃ
upaṭṭhānaṃ     gamissati    pañca    ca    thālipākasatāni    bhattābhihāro
abhihariyyissati   hāniyeva   bhikkhave   devadattassa   pāṭikaṅkhā   kusalesu
dhammesu no vuḍḍhi.
     {359.1}   Attavadhāya   bhikkhave  devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  kadalī  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  veḷu  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  naḷo  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi        parābhavāya       devadattassa       lābhasakkārasiloko
Udapādi   seyyathāpi   bhikkhave   assatarī   attavadhāya   gabbhaṃ   gaṇhāti
parābhavāya    gabbhaṃ    gaṇhāti   evameva   kho   bhikkhave   attavadhāya
devadattassa    lābhasakkārasiloko    udapādi   parābhavāya   devadattassa
lābhasakkārasiloko udapādīti.
     [360] Phalaṃ ve kadaliṃ hanti       phalaṃ veḷuṃ phalaṃ naḷaṃ
           sakkāro kāpurisaṃ hanti      gabbho assatariṃ yathāti.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 163-172. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=7&A=3274              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=7&A=3274              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=349&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=349              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]