ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1361]     Appaññatte    paññattaṃ    paññatte    anuppaññattaṃ
sammukhāvinayo     paññatto     sativinayo     paññatto     amūḷhavinayo
paññatto      paṭiññātakaraṇaṃ     paññattaṃ     yebhuyyasikā     paññattā
tassapāpiyasikā    paññattā    tiṇavatthārako    paññatto   saṅghasuṭṭhutāya
saṅghaphāsutāya    .    ime    dve    atthavase   paṭicca   tathāgatena
Sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   dummaṅkūnaṃ   puggalānaṃ
niggahāya   pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya  .  ime  dve  atthavase
paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto
diṭṭhadhammikānaṃ     āsavānaṃ     saṃvarāya     samparāyikānaṃ     āsavānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   verānaṃ   saṃvarāya
samparāyikānaṃ verānaṃ paṭighātāya.
     {1361.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya
samparāyikānaṃ   vajjānaṃ   paṭighātāya   .  ime  dve  atthavase  paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
bhayānaṃ  saṃvarāya  samparāyikānaṃ  bhayānaṃ  paṭighātāya . Ime dve atthavase
paṭicca  tathāgatena  sāvakānaṃ  tiṇavatthārako  paññatto  .  dve atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
akusalānaṃ    dhammānaṃ    saṃvarāya    samparāyikānaṃ    akusalānaṃ   dhammānaṃ
Paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   gihīnaṃ   anukampāya   pāpicchānaṃ
pakkhupacchedāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ     tiṇavatthārako     paññatto     appasannānaṃ     pasādāya
pasannānaṃ   bhiyyobhāvāya   .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena     sāvakānaṃ    tiṇavatthārako    paññatto    saddhammaṭṭhitiyā
vinayānuggahāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako paññattoti.
              Paññattavaggo 1- niṭṭhito catuttho.



             The Pali Tipitaka in Roman Character Volume 8 page 547-549. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=11097&w=purej              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=11097              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1361&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1361              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12839              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12839              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]