ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 281.

Hutvā upaṭṭhahanti upacārappanāppattaṃ viya cittaṃ ekaggaṃ hoti
divasaṃ atikkantampi na jānāti. So divasātikkame upaṭṭhānaṃ
āgato evaṃ vattabbo kīdiso te cittappavattīti. Ārocitāya ca
cittappavattiyā vattabbo pabbajjā nāma cittavisuddhatthā appamatto
samaṇadhammaṃ karohīti. Yassa pana sīlaṃ bhinnaṃ hoti tassa kammaṭṭhānaṃ
na ghaṭiyati paṭodābhitunnaṃ viya cittaṃ vikampati vipaṭisāragginā
dayhati tattapāsāṇe nisinno viya taṃ khaṇaṃyeva vuṭṭhāti. So
āgato kā te cittappavattīti pucchitabbo. Ārocitāya
cittappavattiyā natthi loke raho nāma pāpakammaṃ pakubbato
sabbapaṭhamaṃ hi pāpaṃ karonto attanāva jānāti athassa ārakkhadevatā
paracittavidū samaṇabrāhmaṇā aññe ca devatā jānanti tvaṃyeva
dāni tava sotthiṃ pariyesāhīti vattabbo.
     Niṭṭhitā catubbidhavinayakathā vinayadharassa ca lakkhaṇādikathā.
     Idāni sikkhāpadavibhaṅgassa atthaṃ vaṇṇayissāma. Yaṃ vuttaṃ
yo panāti yo yādisotiādi ettha yo panāti vibhajitabbapadaṃ.
Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā
panāti nipātamattaṃ yoti atthapadaṃ tañca aniyamena puggalaṃ
dīpeti tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ
yosaddameva āha. Tasmā ettha evamattho veditabbo. Yo
panāti yokocīti vuttaṃ hoti. Yasmā pana yo so yokoci
nāmeso avassaṃ liṅgayuttajātināmagottasīlavihāragocaravayesu



The Pali Atthakatha in Roman Character Volume 1 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=1&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=5907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=5907&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]